धातुर्जगन्निर्मातुरपि पूर्व इत्यनेनानादित्वमुक्तम् । परः प्रत्ययः कारणत्रयरूपं न किंचिदनाख्यातम् । श्रुतिस्मृतीतिहासपुराणेषु प्रसिद्धावदानत्वात् । द्वितीयस्याभावान्न केनचिदुपमानम् । अर्थान्तरे तु धातुः क्रियावचनशब्दरूपः पूर्व एव प्रकृतित्वात्ततः परः प्रत्ययः तिङादिः । अतः सर्वमाख्यातमेव पदं निष्पद्यते । तेन च कथं तिङन्तेनोपमानमस्ति भिन्नार्थत्वाच्चेति शब्दमेददृढीकरणार्थमुक्तम् । एवं तिङामपि संभेद उदाहरणीयः । यथा—

‘माद्यन्तु नाम कवयस्तथापि विदितश्रमाः ।
वेद विद्या पतिर्वाचामहं वाचोरिवान्तरम् ॥’

अत्र वेदेति प्रथमोत्तमयोः पुरुषयोरेकवचने श्लिष्येते ॥