अत्र प्रकृतिप्रत्ययविभक्तिवचनानां पृथगभिधानादभिधानमालोक्तानि प्रातिपदिकान्येव पदशब्देनोच्यन्ते । तेन पूर्वार्धे शत्रुभेदोमांसादस्ते बाहुरित्यर्थेनारिभेदपलाशाख्यवृक्षनाम्नी श्लिष्येते । उत्तरार्धे च सालानां काननेन शोभत इत्येवंशीलेयमुद्यानमालेव व्द्यर्थेन सालकेनाननेन शोभत इत्येवंशीला बालेत्युपमानार्थः श्लिष्यते । स एष पदश्लेषा नाम शब्दश्लेषः ॥