कथं पुनरस्यानुप्रासस्य पृथक्प्रयत्नानुसंधेयस्यापि रसप्रकाशसामग्र्यामन्तर्भाव इत्यत आह—निवेशयतीति । अक्लिष्टपदवाक्यार्थस्फुरणं प्रतिभानम् । तदेव कथमित्यत आह—ससमाधिनीति । पुण्यैरिति । तेन रसवत्त्वव्यवस्थितस्य कवेरहंपूर्विकाकृष्टोऽनुप्रासो न पृथक्प्रयत्ननिर्वर्त्य इति तात्पर्यम् । ग्राम्यादिभेदोऽग्रे विवरिष्यते ॥