एकपदप्रतिभासमात्रानुमेयो मसृणः । रूपसाजात्येऽपि मसृणतान्यग्भूतो वर्णमसृणः । उद्भटरूपसाजात्यानुविद्धो वर्णोत्कटः । अनुद्भटसाजात्यानुरोधेन किंचिदभिभूतमसृणभावो वर्णानुत्कटः । एष राजेत्यादावुदाहरणे षकाररेफौ मूर्धन्यौ, जकारयकारौ तालव्यौ, दकारलकारौ दन्त्याविति प्रथमपादे । तकारदकारौ दन्त्यौ, पकारभकारावौष्ठ्यौ, तकारधकारौ दन्त्याविति तृतीयपादे च । निरन्तरं द्वितीयपादे रेफणकारौ मूर्धन्यौ । चतुर्थपादे लकारसकारौ दन्त्यावित्यादि । विना क्रमेण सान्तरमावर्तनं नवरूपसाजात्यं क्वचिदुल्लिखतीति मसृण एवायम् ॥