अत्र त्स्यच्छकारयोरिति । चछौ तालव्यौ, तसौ दन्त्याविति स्थानभेदः प्रकाश एव । तथापि पिण्डीभूताभ्यां च स्तम्बीभूतमध्यपतितौ तसौ समानश्रुतिकाविति पठितौ सौभाग्यमर्पयतः । तेनायमसमानस्थानयोरेकत्वबुध्द्या नागरानुप्रास इति ॥