विद्यास्यन्दः सारस्वतप्रवाहः सैव वाग्देवता शब्दब्रह्मरूपा तच्चिन्तया परब्रह्माधिगमनिःश्रेणीभूतया शोकस्य इष्टहानिजखेदस्य विच्छेदः । अत्र स्यन्दः प्रसन्न इति दन्त्यौ सकारौ, ब्रह्माणश्चेतयन्तो विशोका इत्यादेशानादेशौ शकारौ तालव्यौ, पुनरन्ते सा सूनृतामीति त्रयो दन्त्याः, सर्वेषां संभूय पाठे तुल्यश्रुतितैव प्रतिभासत इति । ननु सजातीयानां निरन्तरमावापे कर्तव्ये किमिति विजातीयव्यवहितैरावृत्तिरुदाह्रियत इत्यत आह—सर्वेऽपीति ॥