स्ववर्ग्येष्विति । स्वशब्द आत्मीयवचनः । स्ववर्गे भवाः स्ववर्ग्याः कच टतपान्तःस्थोष्मोपलक्षिताः सप्तवर्गाः । स्ववर्ग्येषु वर्तत इत्यर्थकथनम् । माणिक्यस्तबकितहारलतावदन्योन्यालम्बनेन परभागलाभ इत्यभिप्रायतया च काव्यव्यापकेनैव संदर्भेण निरूप्यमाणा वर्ग्या वृत्तिर्वृत्त्यनुप्रास इति पर्यवसितोऽर्थः ॥