संकीर्णाः पुनरन्ये पञ्च भवन्ति । तत्र संकरो द्विधा—विजातीयसंवलनम्, मिथः संभेदेन संयोगरूपता च । कोकिलालापेत्यादौ कवर्गान्तःस्थचवर्गानुप्रासाः स्फुटा एव । संयोगस्तु विद्यमानोऽपि न विवक्षितः ॥