संयोगो द्विविधः—सजातीयेन, अन्येन च । आद्यस्त्रिविधः—स्वर्ग्यान्तसरूपतदन्यसंयोगभेदात् । एते यथाक्रमं वृत्तित्रयं प्रयोजयन्तीत्याह—स्वान्त्येत्यादि । शिञ्जाना मधुरं शब्दायमानाः । मञ्जीरा नूपुराः । अत्र पूर्वार्धे स्वान्त्यसंयोगिनौ चवर्गौ, उत्तरार्धे तु कवर्गाविति ॥