वृत्त्यनुप्रासरसिकस्य कवेः प्रसजमानं दोषमपाकर्तुं शिक्षामाह—अकठोरेति । तदुक्तम्— ‘परुषाभिधायिवचनादनुकरणाच्चापरत्र नो परुषम् । रचयेदथागतिः स्यात्तत्रापि ह्रादयो ह्रेषाः ॥’ अतिनिर्वाहे व्यक्तमेव वैरस्यम् । तदुक्तम्—‘सर्व एवानुप्रासाः प्रायेणे'त्यादि । कोमलमात्रवर्ग्यनिर्वहणे तु शैथिल्यसंभावनमिति ॥