द्वितीयं वृत्तिशब्दार्थमाह—काव्यव्यापी चेति । अत्रापि दोषप्रसङ्गापाकरणार्थमाह—सौकुमार्यमिति । अत एव [सौकुमार्यप्रौढिमध्यमत्वानि] गुणाः । शैथिल्यपरुषत्वे तु दोषावित्यर्थः ॥