सततशीकरसिच्यमानगैरिकशिलातललुण्ठनेन जलदानां रञ्जनम् । विशीर्य पतनेनात्यन्तधवला निर्झरा एव हासो यस्य तादृशेन दरीमुखेनान्तःप्ररूढबकुलकुसुमामोदनिःसरणरञ्जितजलधरप्रतिबिम्बभूतताम्रनयनोन्मुद्रणात् । हासबकुलामोदाभ्यां च क्षीबतारोपरूपा समासोक्तिर्ध्वन्यत इत्याराध्याः । ओज्जुरो निर्झरः । णिम्महिअं निःसृतम् ॥