अत्र गुर्वी गुरुणा प्रयुक्तेति, वधूर्विधातृ इति, चकार चकोरेति, लज्जावती लाजविमोकमिति द्वयोस्त्रयाणां च स्वरसंयोगवर्णानां क्रमेणावृत्तिः, सोऽयं वर्णानुप्रासः क्रमवानित्युच्यते ॥