‘नीते निर्व्याजदीर्घा मघवति मघवद्वज्रनिद्रानिदाने निद्रा द्रागेव देवद्बिषि मुषितरुषः संस्मरन्त्याः स्वभावम् ।
देव्या दृग्भ्यस्तिसृभ्यस्त्रय इव गलिता राशयो रक्तताया रक्षन्तु त्वां त्रिशूलक्षतिकुहरभुवो लोहिताम्भःसमुद्राः ॥ २१२ ॥’