उक्तलक्षणेभ्य इति । पूर्वोक्तवर्णानुप्रासेभ्य इति । तथाहि प्रकृतोदाहरणे स्थाने स्थाने स्तबकाविवक्षायां न स्तबकवान्, विभागपरिहारेण न स्थानी, वर्णान्तरायानुपपत्तौ न गर्भः, संकोचविकासाभावेन न विवृतसंवृतः, चक्रवालक्रमाभावेन न गृहीतमुक्तः । एवं क्रमविपर्यस्तमिथुनबहिर्भावोऽवगन्तव्यः । आसमाप्तिनिर्वहणाभावे वेणीभेदः स्फुट एव ॥