करोति किं किरातोऽयमित्यादौ मध्ये शिलीमुखाञ्छिलीमुखानिति प्रथमं संपुटम् । तस्य बहिरावरणभूतं समाकृष्य समाकृष्येति द्वितीयम् । तस्यापि किं किरातः किङ्किरात इति तृतीयम् । तस्यापि करोतीति चतुर्थम् । तदेतद्विपरीतव्याख्यया व्यञ्जयन्नाह—अत्र करोतीत्यादि ॥