कुलेति । अत्र प्रथमपादे कुलेति अविवक्षितस्वरादिवर्णयुग्ममक्षरचतुष्टयव्यवधानेन कुलीत्यावृत्तम् । द्वितीयतृतीयपादयोस्तु सुखदसुखेति अभवविभवेति चैकवर्णव्यवधानेनावृत्तिः । चतुर्थपादे तु भवभवेति रीतिभङ्गो न च दोषः । प्रतीत्यव्यवधानात् ॥