पाराभिधाना नदी । अपारा पाररहिता । सिन्धुर्नदी सिन्धुनामा । विशाला उज्जयिनी । शालाभिरितीत्थंभूतलक्षणें तृतीया । अत्र पारापारेति सिन्धुः सिन्धुरिति दग्रे दग्र इति शालाशालेति क्रमेण प्रथमादिपादेषु द्वयोरेवानुप्रासयोर्विन्यासः । यद्यपि तृतीयपादे गिरिगिरीति द्वितीयमपि मिंथुनं संभवति तथापि वर्णद्वयव्यवधानादनुल्लेखीत्युपेक्षितवान् ॥