पुनरुक्तिमानिति । वाच्याभेदात्पुनरुक्तिः सा यस्मिन्नावृत्तिलक्षणेनानुप्रासे स पुनरुक्तिमान् । तात्पर्यभेदाञ्च न दोषः । धूमज्वलनरसनानामाकाशदेशव्यापितया धनुःप्रकर्षद्वारेण रामभद्रगतोत्साहशक्तिध्वननात्प्रकृतवीररसपोषः । अत्र धूमधूमेत्यादिना वाच्यभेदः ॥