कुर्वन्त इति । चलाचलाश्चञ्चलाः । चलतेरच्रप्रत्ययेऽभ्यासस्याकि रूपम् । गुलु इत्यव्यक्तानुकरणस्य डाचि द्विर्वचने च गुलुगुलेति नामसिद्धिः । अत्र कलकलादिपदानामर्थवशायातद्विरुक्तिशरीराणां स्वभावत एव यथोक्तरूपव्यवस्थितिः ॥