‘अमृतममृतं चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रतिः कामः कामो मधूनि मधून्यापि ।
इति न भजते वस्तु प्रायः परस्परसंकरं तदियमबला कान्तिं धत्ते कुतः सकलात्मिकाम् ॥ २२९ ॥’