स चेत्यनुक्तव्यवहितसमुच्चये चकारः । लाटानुप्रासः सामान्यतो द्विधा—अव्यवहितः, व्यवहितश्च । अनावृत्तशब्दानन्तरितोऽव्यवहितः, तदन्तरितश्च व्यवहितः । तयोरव्यवहितः षोढा भवति । व्यस्तः समस्तो द्वावुभयाविति तावच्च त्वारः । तत्रोभयद्वयं द्विप्रकारकमिति सामान्यविशेषभावाभ्यां षड्भेदा व्याख्येयाः । उभयः पुनरिति । पुनःशब्दो व्यावृत्तौ । पूर्वस्मादन्य एवायमेकशब्दाभिलष्य इत्यर्थः । आद्योभयद्वयमग्रे वक्ष्यते ॥