तेष्विति । द्विरुक्तशब्दरूपेषु पूर्वपरयोर्नैकमपि समासान्तर्गतमिति व्यस्तः । एतेन समस्तादयो व्याख्याताः । धैर्यगुरुतास्थितिगाम्भीर्यानुनिष्पादी वागनुभावो रसपूर्णकुम्भोच्छलनन्यायेन साक्षादिव तत्तत्प्रकर्षमर्पयन् शोभाविकासहेतुः । 260 समुप्फुन्दन्तो समभिक्रामन् । ननु जसेण धीरेण गरुइआइ वि इ रवेण अ इति यदपञ्चके विभक्त्या तदुत्तरयोश्चकारद्वयेन च व्यवधानात्कथमव्यवहितभेद उदाह्रियत इत्याह—अत्रेति । अव्ययानामित्युपलक्षणम् । द्योतकत्वादिति विभक्तिसाधारणो हेतुः । पञ्चकप्रातिपदिकार्थत्वपक्षे विक्षक्तिर्द्योतिकैव । शाकल्योऽपि अव्ययवाचकत्ववादी । सोऽप्यसत्त्वार्थानामिवादीनां स्वातन्त्र्येण वाचकत्वं न मन्यते । यतो न पृथक्पदत्वमनुशिष्टवान् । तथा च द्योतकानां परशक्तिसहकारित्वेन तदनुप्रवेशात्स्वाङ्गमव्यवधायकमिति न्यायात् । ननु किमत्र क्लिष्टकल्पनया । अस्त्यव्यवहितोदाहरणमप्यन्यदपीति शङ्कते—यद्येवमिति । अत्र पूर्वार्धवर्तिद्वयमुदाहरणमुत्तरार्धवर्तिनो द्वयस्य पूर्वतुल्यत्वात् । परिहरति—अस्तीति । अनन्वयमात्रमत्रोदाहरणम् । तत्र चावश्यभेदकल्पनया विशेषणविशेष्यभावी वाच्यस्तथा च गौणी नाम द्विरुक्तिः स्यादिति संकरशङ्कनायोदाहृतमिति सिद्धान्ततात्पर्यसंक्षेपः ॥