अनेकगुणा इति । आवृत्तिद्वैगुण्यादिनानेकगुणत्वम्, न च गुणनायामियत्तावधारणकारणमस्तीत्यभिसंधाय तस्येयत्ता न शक्यते कर्तुमिति पूर्वमुक्तम् । स्वेषामात्मीयानां मध्ये यः कश्चिद्दोषस्तत्र दमा दण्डप्रकारा न दृश्यन्त इति ॥