यद्यप्येकपरिहाराकारोदाहरणद्वयमुचितमेव तथापि किंचिद्विशेषं विवक्षन्नाक्षिप्य समाधत्ते—नन्विति । मा भूदत्रासमासोऽन्यथापि नेदमुदाहरणमिह संगतमित्याह—न केवलमिति । तत्किमनुप्रास एवायं न भवतीति पृच्छति—केन तर्हीति । उत्तरम्—पदानुप्रासेनेति । पदानुप्रासेनार्थभेदाभेदौ विवक्षितौ । किंतु पदाश्रयेणावृत्तिमात्रं पदानुप्रासावृत्तिश्च लाटानुप्रासेऽप्यस्तीति संगत्यात्रेदमुदाहृतमित्यर्थः ॥