भूरिभिर्बहुभिर्भारिभिः प्रकृतिसारभारवाहिभिरतिप्रमाणकायतया भुवो भारभूतैरन्तःकांस्यभाजनो निःस्वानो भेरी तद्वदेभिभिः । ‘रेभृ शब्दे’ इति धात्वनुसारात् । अभ्राभैः प्रथमोन्नतमेघकान्तिभिरिभैर्हस्तिभिर्भिय रान्ति प्रयच्छन्तीति भीरा इभाः प्रतिद्विपा अभिरेभिरे अभियुक्ताः ॥