हेये हातव्ये वस्तुनि या विल्लाभः । ‘विदॢलाभे’ इति धात्वनुसारात् । तत्र ये लोभिनो लोभवन्तस्तन्निन्दनशीलेन तापेन तेजसार्थादुग्रश्चण्डरश्मिः स नः मम देहेऽस्तु । तेजस्वी भवानीति यावत् । किमित्येवमाशास्यत इत्यत आह—अमृतस्यन्दिनि कान्ताग्रे गुणिनां प्रियतमेऽक्षेपोऽविलम्ब एव हितोऽर्थतः समरस्य । ‘इति दत्वाशिषं कोऽपि स्वस्मै कार्मुककर्मणे । जगाम समरं कर्तुमरिलक्ष्मीस्वयंवरम् ॥’