या श्रितेत्यादिकमुदाहरणं प्रागेव (प० १ श्लो० १७०) व्याख्यातम् । अतः परं हारिहरिव्याख्या । साप्यत्रैव लिख्यते । तद्यथा—या देवी पवित्रत्वेनाश्रिता अनीचया तुङ्ग्या बुध्द्या मायायामस्याविद्याविस्तारस्यायासं ग्लानिं विच्छेदं याचनीया प्रार्थनीया यतो यातनं नरकानुभवनीयं दुःखं छिनत्ति श्रियापि स्तुतेति ॥ अस्य न्यासमाह—कर्णिकायामिति । आद्यो यावर्णः कर्णिकायां श्रितेति पावेति क्रमेण द्विकं द्विकमष्टपत्रेषु । याश्रिता श्रियेत्यादौ दिग्दलेषु प्रवेशनिर्गमौ ॥