‘स त्वं मानविशिष्टमाजिरभसादालम्ब्य भव्यः पुरो लब्धाघक्षयशुद्धिरुद्धरतरश्रीवत्सभूमिर्मुदा ।
मुक्त्वा काममपास्तभीः परमृगव्याधः स नादं हरे- रेकौघैः समकालमभ्रमुदयी रोपैस्तदातस्तरे ॥ २९६ ॥’