यथा वा—शुद्धमित्यादि । चक्रं मे मम गवि वाचि शुद्धमकलुषम्, धर्मादुत्कान्तमुद्धर्ममीदृशं यद्रजो राजसभावस्तस्य पदं स्थानं तद्भ्रष्टं विनष्टं यस्मात् । अस्ता विधिदिग्दैवपारतन्त्र्यं यत्र तथाविधं, शुचा शोकेन च न वक्रीकृतमनपहतमदभ्रमुपचितं यद्भद्रं कल्याणं तत्तनु विस्तारयेति प्रार्थना । बद्धैरलंकारीकृतैः सुराणां ब्रह्मादीनां सारं शिरस्तदस्थिभिर्बद्धमुण्डमालाभिर्भयानक । रुजां रोगाणां जयेनाति-277 स्थिर । अक्षीणेनोपचितेन चञ्चद्भुवा साह्लादेन गवा वृषेण लक्षित । तथ्यमिति क्रियाविशेषणम् । चिन्तिता गुप्तिर्भूतानां रक्षा येन । चारो रमणीयः । उग्रो महादेवः । त्वमप्रांशुः सर्वस्मादुच्चैःपदे स्थितः । भवानीरुचा वामार्धस्थितपार्वतीकान्त्या रम्यस्तन्विति संबन्धः ॥ अत्र पूर्ववदेव न्यासः । अङ्कास्तु चत्वार इति विशेषः ॥