इदानीं गतिचित्रप्रस्तावः—वारणेत्यादि । वारणा एव अगाः पर्वतास्तैर्गभीरा दुरवगाहा । सारा श्रेष्ठा । भियं येन यान्ति तादृशानां गणानामारवो यत्र । सारो वा भीगगणारवो यत्र । कारितः कृतोऽरीणां वधो यया । स्वार्थे णिच् । आसेधः परैः प्रतिषेधस्तेन हीना । वरिताः सुभटैर्युद्धार्थमाहूता अरयो यस्यां सा तथा । ‘वर ईप्सायाम्’ इति धातोः क्तप्रत्यये वरितेति रूपसिद्धिः । अत्रायुक्पादयोः प्रथमतृतीययोरानुलोम्येन वर्णावलीं गृहीत्वा तत्प्रतिलोमरूपौ युक्पादौ द्वितीयचतुर्थौ गृह्येते । पठितेर्वर्णाद्वर्णान्तरसंचारो गतिस्तन्नियमनेन चित्रं गतिचित्रं स चात्र यथोक्तरूप एव ॥