हे अमरणा मरणरहिताः, निशितखङ्गरतो भयशून्यश्च रुचा तेजसा न्येजते न कम्पते । यो हि भीतः स कथं शब्दायमानाशनशीलरक्षःपिशाचादिसंकुले जन्ये सङ्ग्रामे चारुणा करितुरगादिना रमते । न कथंचिदित्यर्थः । अत्र संदर्भसमाप्तिपर्यन्तं या वर्णमाला गृहीता सैव समाप्तेरारभ्य प्रत्यागत्या यावदारम्भं समाप्यत इति पूर्वं त्वर्धेनैवमिति ॥