वाहनेति । ततोऽनन्तरं वाहना सेनाऽनमा नतिशून्याजनि जाता । साराजावुत्कृष्टसङ्ग्रामे मानासे परमानक्षेपके मत्ताः सारगाः सोत्कर्षगतिशालिनो राजेभा राजदन्तिनो यत्र । भारिणः स्वामिनार्पितसमरभराः अत एव यथोचितचेष्टावन्तस्तेषां जनानां ध्वनिः सिंहनादो यत्रेति क्रियाविशेषणमित्यनुलोमश्लोकार्थः । निध्वनन्तः स्तनन्तो जवेन वेगेन हारिण इभा यत्र । ततो विस्तीर्णो मानवजारासः सैनिककृत आरावः कोलाहलो यत्र । मानिजनानां साहंकाराणां वीराणामाहवो द्वन्द्वयुद्धं यत्र । ईदृशी सेना रागरसात्परलक्ष्मीहरणरसेन तमो भेजे क्रोधमवापेति प्रतिलोमश्लोकार्थः ॥