कमलावलिषु पद्मखण्डेषु प्रशस्तेषु हारी मनोज्ञो यो विकास[विशेष]स्तस्य वोढारं जनैर्लोकैः स्तुत्यं तदीयं कं शिरस्तत्राङ्क चिह्नभूत, न नगामिकरं, किंतु विसृत्वरकिरणमेव दिवि वैमानिकपथे सारभूतं जरतां परिणतानामनारमणं न, किंतु प्रीतिकरमेव । तमसां बलहानौ यो विलासवशः संततो व्यापारस्तेन वरमुत्कृष्टं, जनकान्त लोकहृदयंगम, जगतामनादिं न, किंत्वादिमेव । एवंविधं भगवन्तं सवितारमहं न नमामि किंतु नमाम्येव ॥ न्यासमाह—अष्टादशेति । आद्यन्तैर्दृष्टामिति । पादाद्यन्तवर्णयोरैक्यादिति बोध्यम् ॥