मम स्फुरत्विति । मम चिद्गतो मदीयां संविदमारूढः सामरः सदेवो हरः स्फुरतु । सततं चिन्तनीये रक्षामती वा यस्य । समस्तैर्द्वादशभिरपि रविभिरादित्यैश्चित्रिता आलेख्यीकृता स्तुता प्रशस्ता रुचिः कान्तिर्यस्य । स्मरस्य क्षेमं कुशलं कृन्तति छिनत्तीति स्मरक्षेमकृत् । समशब्दः सर्वपर्यायो गणे पठ्यते । सर्वासु अणिमाद्यृद्धिषु रतैश्चिन्तितः प्रसभं ध्यातः । पतिवियोगाद्विचित्राया रतेरामयाः कृता येन । नमस्कारेण चिह्निता प्रणामपृच्छाभाविनी प्रसादजन्मा स्मितप्रभा यस्य स तथा ॥ अस्या न्यासमाह—चतुर्णामिति । क्रमेण पादानां नैरन्तर्येण प्रथमद्वितीयाभ्यां द्वितीयतृतीयाभ्यां प्रथमचतुर्थाभ्यां द्वितीयचतुर्थाभ्यामिति व्युत्क्रमभेदास्त्रयो वैपरीत्यवशेन चतुर्थादितः प्रथमं यावद्योजनेनात्रापि क्रमव्युत्क्रमाभ्यां षट् प्रकाराः । तेऽमी द्वादश भेदाः शुद्धाः । एषां व्यतिकरजन्मानः पुनरन्ये चतुर्विंशतिर्भवन्ति । तद्यथा—प्रथमतृतीयाभ्यां च प्रथमद्वितीयाभ्यां च प्रथमचतुर्थाभ्यां च द्वितीयतृतीयाभ्यां च प्रथमचतुर्थाभ्यां च तृतीयचतुर्थाभ्यां च प्रथमतृतीयाभ्यां चेति द्रष्टव्यम् । तदेवमेक एव गोमूत्रिकाश्लोको यथोक्तरीत्या षटूत्रिंशद्गोमूत्रिकातर्णकान्प्रसूत इतीयं गोमूत्रिकाधेनुः ॥