‘नादेयं किमिदं जलं घटगतं नादेयमेवोच्यते सत्यं नाम पिबामि कत्यपतृषः पीतेन नाम्नाभवन् ।
किं वर्णा अपि सन्ति नाम्नि रहितं किं तैरलं त्वं कुतो यस्मादेव भवान्भगिन्यसि ततस्तेनैव मां बाधसे ॥ ३५० ॥’