मनीषिता इति । अत्र दीर्घसमासाभावे कथमोज इति कस्यचित्कुदेश्यमपरीतिमत्प्रकरण एवेत्यपास्तम् । एतेन गुणनवकस्य समकक्षतया संभेदः क्षण इति । असमस्तपदेत्यनुल्लेखसमासपदेत्यर्थः । समग्रा नव । गुणवतीति नित्ययोगे मतुप् ॥