उत्तिष्ठन्त्या इति । सर्वाङ्गीणाश्लेषसमुत्सुके प्रियतमे बहिर्व्यावर्तनमन्तरनुवर्तनं च मुग्धाङ्गनाजातिरिति न्यायेन नीवीबन्धकेशपाशसंयमार्थिन्या निर्भरकेलिखेदेन भुजलतालसं लसत्येव न तु व्यापारयितुमपि शक्येति तत्कालिकोऽतिपोषः । अत्र मसृणेऽपि रसे वृत्त्यौचित्येन संदर्भस्य प्रौढिरुचितैव । दीर्घसमासो हि श्रृङ्गारादौ निषिद्धो न तु प्रौढिः । रेफहकारादिवर्णनिवेशात्तु कोमलता संदर्भस्येति । एवमुत्तरोदाहरणेष्वपि विशेषः स्वयमूहनीय इति ॥