अन्योक्तीनामिति। लोके बिम्बप्रतिबिम्बयोः प्रतिबिम्बं चमत्कारितया प्रसिद्धम् । अत एव ‘श्रव्यात्प्रेक्ष्यं ज्यायः’ इत्याह । शब्दालंकारकाण्डे वाक्यानुकरणमेव प्रतिबिम्बवाचिना छायापदेन गुणवृत्तेनाख्यायते । तदेतदनुकरणमनुकार्यभेदादेव षोढा व्यवतिष्टत इत्याह—छेकेति । छेकादीनां लोकविशेषाणामेव शोभाकारित्वेन पृथगुपादानेऽर्थात्तदितरानेकविचित्रतत्तदनुकार्यपरो लोकशब्दः । छेका विदग्धाः । ‘पोटा स्त्रीपुंसलक्षणा' । सहजकेलिरिति प्रसिद्धा पोटा । भुजिष्या दासीत्यन्ये । अत्र केचिदन्यच्छायायोनिजमपि काव्यं छायालंकारव्यवहारभूमिमाहुः ॥

प्रकृतिपरिणामः, परपुरप्रवेशः, खण्डसंघात्यम्, चूलिका, परिमल इति पञ्च योनिजकाव्यभेदाः । तत्र किंचिद्विकृतार्थः प्रकृतिपरिणामः । यथा—

‘धुअमेहं महुअरानुव्वणसमअहियओ णअविमुक्काओ ।
णहया अवसाहाओ णिअ अव्वाण वयडि गआओ दिसाओ ॥’

यथा च—

‘सिसिरपडिरोहमुक्कपरिहुत्तम्पअ अवलिअक्कम् ।
इहरइ अरया अलिअं वित्थरदि दिसाहिं कट्ठिअं वणहअलम् ॥’

अत्राकाशदिशां विस्तारभणनं मनाग्विकृतमुपलक्ष्यत इति प्रकृतिपरिणामनामायं योनिजकाव्यभेदः ॥

भाषामात्रभिन्नः परपुरप्रवेशः । यथा—

‘देवाधिपो वा भुजगाधिपो वा धराधिपो वा यदि हैहयः स्याम् ।
संदर्शनं ते गुणकीर्तनं ते सेवाञ्जलिं ते तदहं विदध्याम् ॥’

यथा च—

‘सविमो अणज्जुणमिअं अमहिन्दमवामुइअ अप्पाणम् ।
सेडं जालदंसण गुणकहामुत इजणूपज्जत्तम् ॥’

अत्र भाषामात्रं भिन्नमिति परपुरप्रवेशनामायं योनिजकाव्यभेदः ॥ विकीर्णमसमाहारः खण्डसंघात्यम् । यथा—

‘द्वित्राण्यम्बुजिनीदलानि सरसामुत्सङ्गमध्यासते मौलौ किंशुकशाखिनस्त्रिचतुरानाबिभ्रते कोरकान् ।
164
गर्भग्रन्थिषु पञ्चषाः सुमनसो बध्नन्ति चूतद्रुमाः संप्राप्ताः प्रकटीभवन्ति कुररीकण्ठेषु कूजोर्मयः ॥’

अत्र काव्यचतुष्कादुच्छिद्य पादचतुष्टयं ग्रथितमिति खण्डसंघात्यनामायं योनिजकाव्यभेदः ॥

तावन्तमर्थमुपादायाधिको वापश्चूलिका । यथा—

‘कमलमनम्भसि तत्र च कुवलयमेतानि कनकलतिकायाम् ।
सा च सुकुमारसुभगेत्युत्पातपरम्परा केयम् ॥’

यथा च—

‘उभौ रम्भास्तम्भावुपरि विपरीतौ कमलयो- स्तदूर्ध्वं रत्नाश्मस्थलमपि दुरूहं किमपि यत् ।
ततः कुम्भौ पश्चाद्विसकिसलये कन्दलमथो तदन्विन्दाविन्दीवरमधुकराः किं पुनरिदम् ॥’

अत्र स्थाने स्थानेऽधिकावापस्य प्रत्यभिज्ञानाच्चूलिकानामायं योनिजकाव्यभेदः ॥ बन्धच्छायामात्रसंवादी परिमलः । यथा—

‘अनेन यूना सह पार्थिवेन रम्भोरु कच्चिन्मनसो रुचिस्ते ।
सिप्रातरङ्गानिलकम्पितासु विहर्तुमुद्यानपरम्परासु ॥’

यथा च—

‘यात्राप्रसङ्गादुपवीणयन्ती तस्यां महाकालमविप्रतिष्ठम् ।
कृशाङ्गि वीणागुणसारणासु चिरात्कलाभ्यासफलं लभेथाः ॥’

अत्र संदर्भच्छायामात्रमनुकृतमिति परिमलनामायं योनिजकाव्यभेदः ॥