साभिप्रायेति । यद्यपि संपूर्णमेव काव्यं वक्त्रभिप्रायप्रतिच्छन्दकभूतम्, उक्तं च—‘वक्रभिप्रायं सूचयेयुः’ इति, तथापि नास्मिन्नितरसाधारणतया वाक्यार्थगोचरमभिप्रायमावेदयत्येव काव्यसनाथीकरणक्षमवक्रभिप्रायविशेषप्रतिरूपक एकदेशनिवेशो दृश्यते । अत एवाङ्गुलीयादिमुद्रेव मुद्रेत्युच्यते । निरुक्तिमाह—मुत्प्रदायित्वादिति । मुद्युपपदे रातेर्दानकर्मणः के रूपम् । मुद्रैव पदादिप्रकाश्यध्वनिव्यवहारभूमिरन्येषाम् ॥