अत्र प्रदुग्धे, रुणद्धि, सूते, प्रमार्ष्टि, पुनीते, इति तिङ््विभक्तीनां ‘दुहिपच्योर्बहुलं सकर्मकयोरुपसंख्यानम्’ (३।१।८७ वा॰), 'रुधादिभ्यः श्नम्’ (३।१।७८) इत्यादिभिर्विशेष122लक्षणयोगैः परस्मैपदात्मनेपदपर्यायेण निवेशो दृश्यते । श्रियः, विपदः, यशांसि, मलिनं संस्कारशौचेन, इति च सुब्विभक्तीनाम् ‘अचि श्नुधातुभ्रुवां य्वोरियङुवङौ’ (६।४।७७) इत्यादिविशेष123लक्षणवतीनामविकृतविकृतानां मङ्गलामङ्गलार्थ124परत्वेन 125मङ्गलाद्यर्थानामभिप्रायतः प्रयोगो लक्ष्यते । तेनेयं विभक्तिमुद्रा भवति ॥

  1. ‘लक्षणवतीनां योगैः’ क
  2. ‘लक्षणवतीनां योगैः’ क
  3. ‘पदपरत्वेन’ इति टीकासंमतः पाठः
  4. ‘मङ्गलार्थानाम्’ क