विधीति । उक्तिरभिधा । सा द्वयी भावाभावविषयत्वात् । तर्हि गोरपत्यमयं गौरित्यतः को भेद इत्याशङ्क्य विधिद्वारेण वेत्यादि । भावज्ञानं विधिरभावज्ञानं निषेधः । लोके गृहीतव्युत्पत्तिबलेन भावाभावान्यतरसंवित्सरणिमारुह्य काव्यैकगोचरे रसाद्यात्मनि पर्यवस्यन्ती भवत्युक्तिरलंकार इति भावः ॥

सोऽयं भावादिप्रपञ्चेन षोढा विधिः प्रथत इत्याह—