दिङ्मातेति । जातिक्रियेत्यादिना क्रमेण विरोधप्रसिद्धेर्गुणविरोधमुल्लङ्घ्य क्रियाविरोधो व्याख्यातः । आघाटः सीमा । गर्भो विवृतपूर्वस्तत्रैवाश्चर्यरसाविष्टब्धस्य वक्तुः पश्यतेति वाक्यान्तरं निगर्भः । गर्भवाक्येन समर्प्यमाणप्रकृतरसान्वयिनि रसे प्रकर्षाधायको निगूढो गर्भो निगर्भ इत्युच्यते । तदिदं भावाविष्कारवाचीत्युक्तम् । विप्राय प्रतिपाद्यते संपन्ना तैरभुज्यत इत्यादि वक्तव्ये किमपरमित्यस्य संवृत्तित्वेन योजना । एवं हि कियदस्य महानुभावस्य तादृशाचरितं प्राप्यते तदिह मौनमेवोचितमिति भूयान्प्रकर्षोऽवसीयते । ‘यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव चास्तं गतम्’ इति वाक्यद्वयस्य पूर्ववाक्यगततर्कार्थसमुच्चयवाचिना चकारेण योजना व्यक्तैव । एवमादय इति । तद्यथा—वीथ्यङ्गानि त्रयोदशप्रस्तावनापरिचेयानि । संध्यङ्गानि विलासाद्यानि चतुःषष्टिसंधयश्च रूपकावयवभूता मुखप्रतिमुख-176 गर्भबिमर्शनिर्वहणाख्याः पञ्च । प्रकृतरसावस्थारूपाणि च पञ्चैव । बीजबिन्दुपताकाप्रकरीकार्याणि तत्तत्प्रकरणप्रबन्धरूपवाक्यैकदेशयोजनान्यवगन्तव्यानि ॥