अत्र प्रथमपादे क्रियासमुच्चयः, द्वितीये क्रियाभ्यासः, तृतीये दूतीं संदिश संदिशेति यावत्क्रियासमभिहारः । शेषे तु तथा सास्ते यथा निशान्तं न गच्छतीति यत्तदोरुपादानं वाक्यार्थयुक्तेर्हेतुः प्रतीयते । सेयमुक्तलक्षणा वाक्यार्थयुक्तिर्भवति ॥