सद्य इति । केतकोदरदलानां द्रावणम्, ततः स्रोतोरूपता, ततस्तेनोपमिताया बहलतरबहिर्भागस्य कलशीभिरुत्सेचनम्, अनन्तरं किंचिदल्पीभूतमध्यभागस्य करतलाञ्जलिपुटैर्मानम्, ततः शेषीभवतः सारभागस्य मृणालाङ्कुरैः पानमिति बहिरसंभाविन एव श्रियं बिभ्रतीति निदर्शनया योग्यपदेनौत्सेक्येत्यादिभिश्चमत्कारिणी संभावना जायते ॥