वाक्य इति । एकार्थप्रतिपादनावच्छिन्नः शब्दसमुदायो वाक्यम्, तस्मिन्विषयभूते आनुपूर्व्येण ग्रन्थनं रचना, सा कथमतिप्रसक्ताप्यलंकार इत्यत आह—सम्यगिति । प्रकृतपरिपोषाधानलक्षणमौचित्यमापन्नेत्यर्थः । वाक्यत्वमर्थशब्दाभ्यां विशेषणविशेष्याभ्यां व्यवतिष्ठते । तेन द्वयोरेव गुम्फना समाप्यत इत्याशयेन शव्दार्थयोरित्युक्तम् । तत्र शब्दो द्विविधः—वाच्यः, उपाधिश्च । प्रतिपादकशब्दो द्विरूपः पदवाक्यभेदात् । पदं द्विधा—पर्यायभूतरूपम्, अतथारूपं च । तदेतद्विवक्षावैचित्र्यमङ्गीकृत्य विभजते—शब्द इति । अप्रतिपादकः शब्दः शब्दपदेनोक्तः । अर्थो वाच्यः । क्रमग्रहणमुपाध्युपलक्षणम् ॥