Sarasvatīkaṇṭhābharaṇa
By Bhoja
A SARIT edition
- Funder: The Andrew W. Mellon Foundation
- Principal: Sheldon Pollock
- prepared for SARIT by: Andrew Ollett
- data entry by: SWIFT Information Technologies, Mumbai
Publication Statement
Published by SARIT: Search and Retrieval of Indic Texts, 2013-2016.
Availability: restricted
SARIT: Search and Retrieval of Indic Texts
Copyright Notice
Distributed by SARIT under a Creative Commons Attribution-ShareAlike 3.0 Unported License.
Under this licence, you are free
- to Share — to copy, distribute and transmit the work
- to Remix — to adapt the work
Under the following conditions:
- Attribution — You must attribute the work in the manner specified by the author or licensor (but not in any way that suggests that they endorse you or your use of the work).
- Share Alike — If you alter, transform, or build upon this work, you may distribute the resulting work only under the same or similar license to this one.
More information and fuller details of this license are given on the Creative Commons website.
SARIT assumes no responsibility for unauthorised use that infringes the rights of any copyright owners, known or unknown.
2013-2016Ver.1. February 2013
Identifier
Source Description
Title: | सरस्वतीकण्ठाभरणम् |
Author: | धारेश्वरभोजदेवस्य |
Editor: | पण्डितकेदारनाथशर्मणा |
Editor: | वासुदेवशर्मणा |
Publisher: | पाण्डुरङ्ग जावजी |
Place of Publication: | मुम्बय्याम् |
Date: | ख्रिस्ताब्दाः १९३४ |
Series: | काव्यमाला
९४
|
Encoding Description
Revision Description
- Revision for existing DTD, March 11, 2013.
- First XML edition of February 15, 2013.
Contents
- add1: प्रथमः परिच्छेदः ।
- [commentary] एकेन यस्य यमिनः प…
- ध्वनिर्वणाः पदं वाक्यम…
- [commentary] ध्वनिरिति । वाचामधिष्ठ…
- निर्दोषं गुणवत्काव्यमल…
- [commentary] निर्दोषमिति । प्रीतिः …
- दोषाः पदानां वाक्यानां…
- [commentary] दोषाः पदानामिति । हेया…
- असाधु चाप्रयुक्तं च कष…
- अप्रतीतमथ क्लिष्टं गूढ…
- देश्यं ग्राम्यमिति स्प…
- [commentary] असाध्विति । मुख्यार्थह…
- अथैषां लक्षणं सम्यक्सो…
- [commentary] अथैषामिति । परीक्षां प…
- शब्दशास्त्रविरुद्धं यत…
- यथा—…
- ‘भूरिभारभराक्रान्त बाध…
- अत्र बाधतेरात्मनेपदित्वाद…
- [commentary] शब्देति । शब्दाः शिष्य…
- कविभिर्न प्रयुक्तं यदप…
- यथा—…
- ‘कामचीकमथाः केऽमी त्वा…
- अत्र ‘अचीकमथाः', ‘अजिह्वा…
- [commentary] कविभिरिति । अस्ति हि क…
- पद श्रुतेरसुखदं कष्टमि…
- यथा—…
- ‘वर्वर्ष्टि जलदो यत्र …
- अत्र वर्वर्ष्ट्यादीनि क्र…
- [commentary] पदमित्यादि । दुर्वचकवर…
- पादपूरणमात्रार्थमनर्थक…
- यथा—…
- ‘बिभर्ति यश्च देहार्धे…
- अत्र ‘च’ ‘हि’ ‘वै’ ‘खलु’ …
- [commentary] पादपूरणेति । द्योतनीयम…
- रूढिच्युतं पदं यत्तु त…
- यथा—…
- ‘विभजन्ते न ये भूपमालभ…
- अत्र विभजतेर्वण्टने, आलभत…
- [commentary] रूढिच्युतमिति । शक्तिम…
- यत्तु तुच्छाभिधेयं स्य…
- यथा—…
- ‘शतार्धपञ्चाशभुजो द्वा…
- अत्र दशबाहुः, त्रिलोचनः, …
- [commentary] यत्तु तुच्छाभिधेयमिति …
- असंगतं पदं यत्तदसमर्थम…
- यथा—…
- ‘जलं जलधरे क्षारमयं वर…
- अत्र जलधरो मेघः, वारिधिः …
- [commentary] असंगतमिति । कथं पुनरिद…
- अप्रतीतं तदुद्दिष्टं प…
- यथा—…
- ‘किं भाषितेन बहुना रूप…
- अत्र रूपस्कन्ध-नान्तरीयकश…
- [commentary] अप्रतीतमिति । शास्त्रम…
- दूरे यस्यार्थसंवित्तिः…
- यथा—…
- ‘विजितात्मभवद्वेषिगुरु…
- अत्र विना गरुत्मता जित इन…
- [commentary] दूर इति । दूरं चिरं वि…
- गूढार्थमप्रसिद्धार्थं …
- यथा—…
- ‘सहस्रगोरिवानीकं भवतो …
- सहस्रगुशब्देन सहस्राक्ष उ…
- [commentary] गूढार्थमिति । यस्य पदस…
- स्वसंकेतप्रक्लृप्तार्थ…
- यथा—…
- ‘मुखांशवन्तमास्थाय विम…
- अत्र पङ्क्तिशब्देन दशसंख्…
- [commentary] स्वसंकेतेति । कल्पितार…
- न यत्पदं निश्चयकृत्संद…
- यथा—…
- ‘नीललोहितमूर्तिर्यो दह…
- अत्र वह्निरर्कः शिवो वेति…
- [commentary] न यत्पदमिति । पदस्वरूप…
- विपरीतं विरुद्धार्थप्र…
- यथा—…
- ‘अनुत्तमानुभावस्य परैर…
- अत्र अनुत्तमा इत्यनेन यथो…
- [commentary] विपरीतमिति । विपरीतं प…
- अप्रयोजकमित्याहुरविशेष…
- यथा—…
- ‘तमालश्यामलं क्षारमत्य…
- अत्र तमालश्यामलमित्यादीनि…
- [commentary] अप्रयोजकमित्याहुरिति ।…
- तद्देश्यमिति निर्दिष्ट…
- यथा—…
- ‘गल्लौ लावण्यतल्लौ ते …
- अत्र गल्लतल्लादयः शब्दा अ…
- [commentary] तद्देश्यमिति । अव्युत्…
- अश्लीलामङ्गलघृणावदर्थ …
- अत्राश्लीलमसभ्यार्थमसभ…
- तेष्वसभ्यार्थं यथा—…
- ‘छत्राकारशिराः शि…
- तदेतच्छत्राकारशिराः काट इ…
- [commentary] अश्लीलेति । देश्यातिरि…
- असभ्यार्थान्तरं यथा—…
- ‘विद्यामभ्यसतो रात्राव…
- तदेतद्या भवतः प्रिया गुह्…
- [commentary] विद्यामिति । या रात्रौ…
- असभ्यस्मृतिहेतुर्यथा—…
- ‘उत्कम्पयसि मां चूत पि…
- तदिदं काटवकृकाटिकापादयोरस…
- [commentary] उत्कम्पयसीति । हे चूतव…
- लोकेषु यदशस्तार्थमशस्त…
- तेष्वशस्तार्थं यथा—…
- ‘खेटके भक्तसूपस्य वलभ्…
- अत्र मरिष्यामीतिपदमशस्तार…
- [commentary] खेटक इति । अतृप्तः सुख…
- अशस्तार्थान्तरं यथा—…
- ‘प्रवासयति या कान्तं व…
- अत्र प्रवासयति-संस्थितं-व…
- [commentary] प्रवासयतीति । शपथदानेन…
- अशस्तस्मृतिहेतुर्यथा—…
- ‘मारीचोऽयं मुनिर्यस्य …
- अत्र मारीचकृत्या कालान्तक…
- [commentary] मारीचोऽयमिति । मरीचेरप…
- पदमर्थ घृणावन्तं यदाहा…
- तेषु घृणावदर्थं यथा—…
- ‘पर्दते हदते स्तन्यं व…
- पर्दते हदते वमति निष्ठीवत…
- [commentary] पर्दत इति । उत्कौति उत…
- घृणावदर्थान्तरं यथा—…
- ‘बाष्पक्लिन्नाविमौ गण्…
- अत्र क्लिन्नगण्डविपूयाविष…
- [commentary] बाष्पेति । विपूयो मुञ्…
- घृणावत्स्मृतिहेतुर्यथा—…
- ‘प्रत्यार्द्रयन्तो रूढ…
- अत्र रूढव्रणक्लेदपुरीषण्ड…
- [commentary] प्रत्यार्द्रयन्त इति ।…
- शब्दहीनं क्रमभ्रष्टं व…
- द्वे भिन्नलिङ्गवचने द्…
- वाक्यस्यैते महादोषाः ष…
- [commentary] शब्दहीनमिति । उक्तेनैव…
- अथैषां लक्ष्म संक्षेपा…
- असाधुवदसाधुमत्त्वस्य प्रा…
- उच्यते शब्दहीनं तद्वाक…
- यथा—…
- ‘नीरन्ध्रं गमितवत…
- अत्र गमितवतीति क्तवतोः कर…
- [commentary] उच्यत इति । अपशब्दत्वं…
- क्रमभ्रष्टं भवेदार्थः …
- यथा—…
- ‘तुरङ्गमथ मातङ्गं प्रय…
- अत्र मातङ्गमथ तुरङ्गमिति …
- [commentary] क्रमभ्रष्टमिति । अर्था…
- विसंहितो विरूपो वा यस्…
- यथा—…
- ‘मेघानिलेन अमुना एतस्म…
- अत्र मेघानिलेन अमुना एतस्…
- [commentary] विसंहित इति । विशब्दो …
- पदं पदार्थश्चाभिन्नौ य…
- यथा—…
- ‘उत्कानुन्मनयन्त्येते …
- अत्र उत्कानुन्मनयन्तीत्यर…
- [commentary] पदं पदार्थश्चाभिन्नावि…
- व्याकीर्णं तन्मिथो यस्…
- यथा—…
- ‘दण्डे चुम्बति पद्मिन्…
- अत्र कर्कशकण्टके दण्डेऽङ्…
- [commentary] व्याकीर्णं तदिति । पदा…
- वाक्यान्तरपदैर्मिश्रं …
- यथा—…
- ‘काअं खाअइ खुहिओ कूरं …
- [काकं खादति क्षुधितः क…
- अत्र काकं क्षिपति, कूरं ख…
- [commentary] वाक्यान्तरपदैरिति । वा…
- विभिन्नप्रकृतिस्थादि प…
- यथा—…
- ‘आउज्ज‘ज्झि’ इति सटीकप…
- [आवर्ज्य पीड्यते यथा क…
- तदेतत्प्रकृतिस्थकोमलकठोरा…
- [commentary] विभिन्नेति । षोढा पदं …
- वाक्यान्तरसगर्भं यत्तद…
- यथा—…
- ‘योग्यो यस्ते पुत्रः स…
- अत्र योग्यो यस्ते पुत्रो …
- [commentary] वाक्यान्तरेति । मध्यप्…
- यत्रोपमा भिन्नलिङ्गा भ…
- यथा—…
- ‘अविगाह्योऽसि नारीणामन…
- अत्रापगेव त्वमविगाह्योऽसी…
- [commentary] यत्रोपमेति । उपमाग्रहण…
- अथ भिन्नलिङ्गस्यैव यथा—…
- ‘वापीव विमलं व्योम हंस…
- भिन्नवचनस्यैव यथा—…
- ‘सरांसीवामलं व्योम काश…
- [commentary] अथ भिन्नलिङ्गस्यैवेति …
- न्यूनोपममिह न्यूनमुपमा…
- यथा—…
- ‘संहअचक्कवाअजुआ विअसिअ…
- [संहतचक्रवाकयुगा विकसि…
- अत्र नेत्रबाहूपमापदानां व…
- [commentary] न्यूनोपममिहेति । इहशब्…
- अधिकं यत्पुनस्तैः स्या…
- यथा—…
- ‘अहिणवमणहरविरइअवलअविहू…
- [अभिनवमनोहरविरचितवलयवि…
- इदं भ्रमरगणस्योपमानविशेषण…
- [commentary] अधिकमिति । यद्यप्येकस्…
- भग्नच्छन्द इति प्राहुर…
- यथा—…
- ‘यस्मिन्पञ्च पञ्चजना आ…
- अत्र पञ्चमवर्णस्य लघोः स्…
- [commentary] भग्नच्छन्द इति । वाचां…
- अस्थाने विरतिर्यस्य तत…
- यथा—…
- ‘ब्रह्मेन्द्रोपेन्द्रा…
- अत्र चतुर्थस्थाने यतौ कर्…
- [commentary] अस्थान इति । श्रव्यः प…
- क्रियापदविहीनं यदशरीरं…
- यथा—…
- ‘सेलसुआरुद्धद्धं मुद्ध…
- [शैलसुतारुद्धार्धं मूर…
- क्रियापदाभावादशरीरमिदम् ॥…
- [commentary] क्रियापदेति । क्रियेत्…
- गुणानां दृश्यते यत्र श…
- अरीतिमदिति प्राहुस्तत्…
- भूत्वा श्लेषादियोगेन प…
- शब्दप्रधानमाहुस्तमरीति…
- तत्र—…
- विपर्ययेण श्लेषस्य संद…
- यथा—…
- ‘आलीयं मालतीमाला लोलाल…
- अत्र भिन्नानामपि पदानामेक…
- [commentary] गुणानामिति । समाध्यादि…
- भवेत्स एव विषमः समताया…
- यथा—…
- ‘कोकिलालापवाचालो मामेत…
- अत्र पूर्वार्धस्य मृदुबन्…
- [commentary] भवेदिति । स एव संदर्भो…
- सौकुमार्यविपर्यासात्कठ…
- यथा—…
- ‘असितर्तितुगद्रिच्छित्…
- अत्रातिकठोरत्वादसौकुमार्य…
- [commentary] सौकुमार्यविपर्यासादिति…
- या तु कान्तिप्रसादार्थ…
- अप्रसन्नं भवेद्वाक्यं …
- यथा—…
- ‘अनङ्गकमलंचक्रे मयमाना…
- अत्र शब्दानामनतिप्रसिद्धत…
- [commentary] या तु कान्तीति । ‘कान्…
- वाक्यं भवति नेयार्थमर्…
- यथा—…
- ‘मही महावराहेण लोहिताद…
- तदिदं निगदेनैव व्याख्यातम…
- [commentary] वाक्यमिति । संपूर्णं व…
- कान्तेर्विपर्याद्वाक्य…
- यथा—…
- ‘विरहे ते विषीदन्तं नि…
- इदमुक्तेर्ग्राम्यतया कान्…
- [commentary] कान्तेरिति । रसस्य दीप…
- ओजोमाधुर्यमौदार्यं न प…
- यस्मिंस्तमाहुरुभयप्रधा…
- यथा—…
- ‘स्मरः खरः खलः कान्तः …
- अत्र सत्यसमस्तपदामिधाने स…
- इत्यादिबन्धपारुष्यं शै…
- [commentary] वाक्ये य इति । ननु समा…
- माधुर्यव्यत्ययो यस्तु …
- यथा—…
- ‘नखिनां च नदीनां च शृङ…
- अत्र नखिनां च नदीनां चेति…
- मधुरं रसवद्वाचि वस्तुन…
- यया कयाचिन्छ्रुत्या यत…
- [commentary] माधुर्यव्यवत्यय इति । …
- विकटतामात्रभावस्यादोषत्वा…
- यस्तु रीतेरनिर्वाहादौद…
- यथा—…
- ‘दीर्घपुच्छश्चतुष्पादः…
- तदिदमपुष्टार्थत्वादनुत्कृ…
- श्लाघ्यैर्विशेषणैर्युक…
- उत्कर्षवान्गुणः कश्चिद…
- [commentary] यस्तु रीतेरिति । काव्य…
- अपार्थ व्यर्थमेकार्थं …
- हीनोपमं भवेच्चान्यदधिक…
- निरलंकारमश्लीलं विरुद्…
- समुदायार्थशून्यं यत्तद…
- यथा—…
- ‘जरद्गवः कम्बलपादुकाभ्…
- अत्र समुदायार्थः कोऽपि ना…
- [commentary] अपार्थमिति । उद्देशे द…
- व्यर्थमाहुर्गतार्थ यद्…
- यथा—…
- ‘आहिषातां रघुव्याघ्रौ …
- अत्राहिषातां दृष्ट्वेत्ये…
- [commentary] व्यर्थमिति । विज्ञातो …
- उक्त्यभिन्नार्थमेकार्थ…
- यथा—…
- ‘प्रसाधितस्याथ मुरद्वि…
- इत्युक्तैकार्थमेवाह—…
- ‘कपाटविस्तीर्णमनोरमोरः…
- अनयोः श्लोकयोरभिन्नार्थमे…
- [commentary] उक्त्यभिन्नार्थमिति । …
- संदिग्धार्थ संसशयम् । …
- यथा—…
- ‘मनोरथप्रियालोकरसलोलेक…
- अत्रारात्प्रभृतिशब्दानामु…
- [commentary] संदिग्धार्थमिति । शब्द…
- वाक्यं यत्तु क्रमभ्रष्…
- यथा—…
- ‘काराविऊण खउरं गामउलो …
- [कारयित्वा क्षौरं ग्रा…
- अत्र क्षुरकर्मणोऽनन्तरं न…
- [commentary] वाक्यं यत्त्विति । कार…
- जात्याद्युक्तावनिर्व्य…
- यथा—…
- ‘वेवाहिऊण वहुआ सासुरअं…
- [विवाह वधूः श्वाशुरकं …
- अत्र प्रक्रान्तस्य नवपरिण…
- [commentary] जात्यादीति । वाक्यार्थ…
- यत्सर्वलोकातीतार्थमतिम…
- यथा—…
- ‘भृङ्गेण कलिकाकोषस्तथा…
- अत्र कलिकाकोषे गोष्पदप्रम…
- [commentary] यत्सर्वलोकेति । गोष्पद…
- यत्तु क्रूरार्थमत्यर्थ…
- यथा—…
- ‘खाहि विसं, पिअ मुत्तं…
- [खाद विषं, पिब मूत्रं,…
- अत्र खाद विषमित्यादीनां क…
- [commentary] यत्त्विति । ‘खाद विषं,…
- अप्रस्तुतरसं यत्स्याद्…
- यथा—…
- ‘तव वनवासोऽनुचितः पितृ…
- अत्र पितृमरणसंतप्तायाः सं…
- [commentary] अप्रस्तुतेति । अप्रस्त…
- हीनं यत्रोपमानं स्यात्…
- यथा—…
- ‘क्वचिदग्रेऽप्रसरता क्…
- अत्र शौर्यशालिनः शुनोपमित…
- [commentary] हीनमित्यादि । हीनमपकृष…
- तदेव यस्मिन्नधिकं तद्भ…
- यथा—…
- ‘अयं पद्मासनासीनश्चकवा…
- अत्र चक्रवाकस्य जगत्स्रष्…
- [commentary] तदेवेति । हीनेनोत्कृष्…
- ‘यदतु’ इति मूलपुस्तकपा…
- यथा—…
- ‘णमह हरं रोसाणलणिद्दद्…
- [नमत हरं रोषानलनिर्दग्…
- अत्र कोपानलनिर्दग्धमुग्धम…
- [commentary] यत्त्विति । यद्यपि बलव…
- अप्रसिद्धोपमानं यदप्रस…
- यथा—…
- ‘कुमुदमिव मुखं तस्या ग…
- अत्र कुमुदमुखयोर्गोमहिषयो…
- [commentary] अप्रसिद्धेति । कमलमुखय…
- यदलंकारहीनं तन्निरलंका…
- यथा—…
- ‘कोला खणन्ति मोत्थं, ग…
- [कोलाः खनन्ति मुस्ताः(…
- अत्र कोलादेः खरूपाद्यनभिध…
- [commentary] यदिति । वक्रताव्यतिरेक…
- अश्लीलमिति निर्दिष्टमश…
- यथा—…
- ‘उद्यतस्य परं हन्तुं स…
- अत्रोद्यतस्य परं हन्तुमित…
- [commentary] अश्लीलमिति । उद्यतस्ये…
- विरुद्धं नाम तद्यत्र व…
- यो देशकाललोकादिप्रतीपः…
- तत्र देशविरोधो यथा—…
- ‘सुराष्ट्रेष्वस्ति नगर…
- अत्र सुराष्ट्रेषु मथुरा न…
- [commentary] विरुद्धमिति । तत्र देश…
- कालविरोधो यथा—…
- ‘पद्मिनी नक्तमुन्निद्र…
- अत्र पद्मिन्या नक्तं कुमु…
- [commentary] पद्मिनीति । नक्तं रात्…
- लोकविरोधो यथा—…
- ‘आधूतकेसरो हस्ती तीक्ष…
- अत्र हस्तिहयैरण्डखदिराणां…
- [commentary] आधूतेति । अन्ते प्रत्य…
- युक्त्यौचित्यप्रतिज्ञा…
- तत्र युक्तिविरुद्धं यथा—…
- ‘सुरहिमहुपाणलम्पडभमरगण…
- [सुरभिमधुपानलम्पटभ्रमर…
- अत्र कूर्मीपृष्ठे कमलोद्ग…
- [commentary] युक्तीति । सामान्यतस्त…
- औचित्यविरुद्धं यथा—…
- ‘पट्टंसुउत्तरिज्जेण पा…
- [पट्टांशुकोत्तरीयेण पा…
- अत्र पामरस्य पट्टांशुकोत्…
- [commentary] औचित्यविरुद्धमिति । औच…
- प्रतिज्ञाविरुद्धं यथा—…
- ‘यावज्जीवमहं मौनी ब्रह…
- अत्र स्वयं वक्तुरेव ‘यावज…
- [commentary] प्रतिज्ञाविरुद्धमिति ।…
- धर्मार्थकामशास्त्रादिव…
- तेषु धर्मशास्रविरोधो यथा—…
- ‘असावनुपनीतोऽपि वेदानध…
- अत्रानुपनीतस्य वेदाध्ययना…
- [commentary] धर्मार्थेति । वेदाध्यय…
- अर्थशास्रविरोधो यथा—…
- ‘कामोपभोगसाकल्यफलो राज…
- अत्र महीजयस्य फलत्वेन काम…
- [commentary] कामेति । अत्र महीजयस्य…
- कामशास्रविरोधो यथा—…
- ‘तवोत्तरोष्ठे बिम्बोष्…
- अत्रोत्तरोष्ठे दशनाङ्कस्य…
- [commentary] तवेति । अत्रोत्तरोष्ठ …
- एवं पदानां वाक्यानां व…
- अलंकृतमपि श्रव्यं न का…
- त्रिविधाश्च गुणाः काव्…
- बाह्याः शब्दगुणास्तेषु…
- चतुर्विंशतिराख्यातास्त…
- श्लेषः प्रसादः समता मा…
- ओजस्तथान्यदौर्जित्यं प…
- संक्षेपः संमितत्वं च भ…
- तत्र…
- गुणः सुश्लिष्टपदता श्ल…
- यथा—…
- ‘उभौ यदि व्योम्नि पृथक…
- अत्र भिन्नानामपि पदानामेक…
- [commentary] एवमिति । तदेवं दोषलक्ष…
- प्रसिद्धार्थपदत्वं यत्…
- यथा—…
- ‘गाहन्तां महिषा न…
- अत्र ‘गाहन्तां महिषा निपा…
- [commentary] प्रसिद्धार्थेति । अस्य…
- यन्मृदुप्रस्फुटोन्मिश्…
- यथा—…
- ‘यच्चन्द्रकोटिकरक…
- अत्रोपक्रमादासमाप्ति स्फु…
- [commentary] यदिति । प्रतीत्यन्तेन …
- या पृथक्पदता वाक्ये तन…
- यथा—…
- ‘स्थिताः क्षणं पक…
- अत्र पदेषु संहिताभावात्पृ…
- [commentary] या पृथगिति । पृथगिव पद…
- अनिष्ठुराक्षरप्रायं सु…
- यथा—…
- ‘मण्डलीकृत्य बर्हाणि क…
- अत्र सर्वकोमलत्वेऽसति श्ल…
- [commentary] अनिष्ठुरेति । समस्त एव…
- यत्र संपूर्णवाक्यत्वमर…
- यथा—…
- ‘वागर्थाविव संपृक्तौ व…
- अत्र वाक्यपरिपूर्णतयार्थस…
- [commentary] वागर्थाविवेति । अत्र व…
- यदुज्ज्वलत्वं बन्धस्य …
- यथा—…
- ‘निरानन्दः कौन्दे…
- अत्र बन्धस्य छायावत्वेनौज…
- [commentary] यदुज्ज्वलत्वमिति । किं…
- विकटाक्षरबन्धत्वमार्यै…
- यथा—…
- ‘आरोहत्यवनीरुहं प…
- अत्र विकटाक्षरबन्धत्वे नृ…
- [commentary] विकटेति । विकटैरक्षरैर…
- श्लाघ्यैर्विशेषणैर्योग…
- यथा—…
- ‘श्रुत्वायं सहसाग…
- अत्र शुभ्रे पल्लविनि नवाम…
- [commentary] श्लाघ्यैरिति । उत्कर्ष…
- ओजः समासभूयस्त्वम्न …
- यथा—…
- ‘जयति भुजगरज्जुग्…
- अत्र भुजगरज्जुग्रन्थीत्या…
- [commentary] ओज इति । वैपुल्यवृत्तै…
- और्जित्यं गाढबन्धता । …
- यथा—…
- ‘अस्मिन्नीषद्वलित…
- अत्र गाढबन्धस्य स्पष्टमेव…
- [commentary] और्जित्यमिति । ऊर्जितो…
- प्रेयः प्रियतराख्यानं …
- यथा—…
- ‘सौजन्याभ्बुनिधे …
- अत्र सौजन्याम्बुनिध इत्या…
- [commentary] प्रेय इति । परप्रियाख्…
- व्युत्पत्तिः सुप्तिङां…
- यथा—…
- ‘तस्याजीवनिरस्तु …
- अत्र अजीवनिः—अजननिः—इत्या…
- [commentary] व्युत्पत्तिरिति । विशि…
- समाधिः सोऽन्यधर्माणां …
- यथा—…
- ‘प्रतीच्छत्याशोर्…
- अत्र प्रतीच्छति—अवतरति—अन…
- [commentary] समाधिरिति । सम्यगाधानम…
- अन्तः संजल्परूपत्वं शब…
- यथा—…
- ‘केवलं दधति कर्तृवाचिन…
- अत्र श्रुतावगतवाक्यार्थस्…
- [commentary] अन्तरिति । यथा करितुरग…
- ध्वनिमत्ता तु गाम्भीर्…
- यथा—…
- ‘मौलौ धारय पुण्डर…
- अत्र नाभ्यां पुण्डरीकधारण…
- [commentary] ध्वनिमत्तेति । ध्वननं …
- व्यासेनोक्तिस्तु विस्त…
- यथा—…
- ‘जनः पुण्यैर्याया…
- अत्र कथमहं त्वत्कुचतटे वि…
- [commentary] व्यासेनेति । यत्र स्तो…
- समासेनाभिधानं यत्स संक…
- यथा—…
- ‘स मारुतिसमानीतमहौषधिह…
- अत्र कथाविस्तरप्रतिपाद्यस…
- [commentary] समासेनेति । अस्ति कश्च…
- यावदर्थपदत्वं च संमितत…
- यथा—…
- ‘केचिद्वस्तुनि नो वाचि…
- अत्रार्थस्य पदानां च तुला…
- [commentary] यावदिति । यावन्ति वर्ण…
- भावतो वाक्यवृत्तिर्या …
- यथा—…
- ‘एह्येहि वत्स रघु…
- अत्र हर्षवशादनौचित्येनापि…
- [commentary] भावत इति । भावनादृशापन…
- गतिर्नाम क्रमो यः स्या…
- यथा—…
- ‘वराहः कल्याणं वि…
- अत्र पूर्वार्धे स्वरस्यार…
- [commentary] गतिरिति । केचिव्द्याचक…
- उपक्रमस्य निर्वाहो रीत…
- यथा—…
- ‘ग्राव्णा नासि गि…
- अत्र प्रत्येकपदानन्तरं नञ…
- [commentary] उपक्रमस्येति । यादृशी …
- विशिष्टा भणितिर्या स्य…
- यथा—…
- ‘कुशलं तस्या जीवति कुश…
- अत्र कुशलं तस्या इति पृष्…
- [commentary] विशिष्टेति । लोकोत्तरा…
- उक्तेः प्रौढः परीपाकः …
- यथा—…
- ‘अभ्युद्धृता वसुम…
- अत्र प्रकृतिस्थकोमलकठोरेभ…
- [commentary] उक्तेरिति । उक्तेर्वाक…
- उक्ताः शब्दगुणा वाक्ये…
- अथैतानेव वाक्यार्थगुणत…
- यथा—…
- ‘दृष्ट्वैकासनसंस्…
- अत्रैकासनसंस्थितयोः प्रिय…
- [commentary] उक्ता इति । वृत्तकीर्त…
- यत्तु प्राकट्यमर्थस्य …
- यथा—…
- ‘अयमुदयति मुद्राभ…
- अत्र पद्मिनीविकासकरणे उदय…
- [commentary] यत्तु प्राकट्यमिति । स…
- अवैषम्यं क्रमवतां समत्…
- यथा—…
- ‘अग्रे स्त्रीनखपा…
- अत्र मधुश्रियो मौग्ध्यत्य…
- [commentary] अवैषम्यमिति । येन रूपे…
- माधुर्यमुक्तमाचार्यैः …
- यथा—…
- ‘भ्रूभेदे सहसोद्ग…
- अत्र वासवदत्तालक्षणस्यार्…
- [commentary] माधुर्यमिति । शृङ्गारक…
- अनिष्ठुरत्वं यत्प्राहु…
- यथा—…
- ‘सद्यः पुरीपरिसरे…
- अत्र सीतायाः पुरीपरिसरेऽप…
- [commentary] अनिष्ठुरत्वमिति । सामग…
- अर्थव्यक्तिः स्वरूपस्य…
- यथा—…
- ‘पृष्ठेषु शङ्खशकल…
- अत्र कुमुदस्वरूपस्य साक्ष…
- [commentary] अर्थव्यक्तिरिति । स्वर…
- कान्तिर्दीप्तरसत्वं स्…
- यथा—…
- ‘मा गर्वमुद्वह कप…
- अत्र नायिकाया सपत्न्यामीर…
- [commentary] कान्तिरिति । रसोऽभिमान…
- भूत्युत्कर्ष उदारता ॥ …
- यथा—…
- ‘प्राणानामनिलेन व…
- अत्र मारीचाश्रमस्य सत्कल्…
- [commentary] भूतीत्यादि । भूतिः संप…
- आशयस्य य उत्कर्षस्तदुद…
- यथा—…
- ‘पात्रे पुरोवर्तिनि वि…
- अत्र सकलक्ष्मावलयप्रदानेऽ…
- [commentary] आशयस्येति । उत्कर्षः प…
- ओजः स्वाध्यवसायस्य विश…
- यथा—…
- ‘तान्येव यदि भूतानि ता…
- अत्र परशुरामो विजयत एवेत्…
- [commentary] ओज इति । अध्यवसायो निश…
- रूढाहंकार‘मौर्जित्यम्’…
- यथा—…
- ‘उमा वधूर्भवान्दाता या…
- अत्रेमे वयमित्यात्मान्वित…
- [commentary] रूढेति । ऊर्जितशब्दोऽह…
- प्रेयस्त्वर्थेष्वभीष्ट…
- यथा—…
- ‘रसवदमृतं कः संदे…
- अत्रामृतप्रभृतिम्यः प्रिय…
- [commentary] प्रेय इति । शब्दगुणे त…
- अदारुणार्थपर्यायो दारु…
- यथा—…
- ‘देवव्रते वाञ्छति दीर्…
- अत्र मुमूर्षामरणादीनां दा…
- [commentary] अदारुणेत्यादि । झटित्य…
- व्याजावलम्बनं यत्तु स …
- यथा—…
- ‘दर्भाङ्कुरेण चरण…
- अत्र गमने सति प्रियजनावलो…
- [commentary] व्याजेति । चित्तवृत्ति…
- सौक्ष्म्यमित्युच्यते त…
- यथा—…
- ‘अन्योन्य‘संचलित’…
- अत्रान्योन्यसंवलितमांसलदन…
- [commentary] सौक्ष्म्यमिति । सूक्ष्…
- शास्त्रार्थसव्यपेक्षत्…
- यथा—…
- ‘मैत्त्र्यादिचित्…
- अत्र मैत्त्र्यादिपदानां श…
- [commentary] शास्त्रार्थ इति । एकपु…
- विस्तरोऽर्थविकासः स्या…
- यथा—…
- ‘संग्रामाङ्गणमागत…
- अत्र विपक्षवधात्सप्ताब्धि…
- [commentary] विस्तर इति । वाक्यार्थ…
- संक्षेपस्तस्य संवृतिः …
- यथा—…
- ‘श्रूयतां धर्मसर्वस्वं…
- अत्र शास्त्रे विस्तरप्रति…
- [commentary] संक्षेप इति । तस्येत्य…
- शब्दार्थौ यत्र तुल्यौ …
- यथा—…
- ‘इन्दुर्मूर्ध्नि …
- अत्र प्रणवलक्षणस्यार्थस्य…
- [commentary] शब्दार्थाविति । शब्दस्…
- ‘पल्लविअं विअ करपल्लवे…
- [commentary] इत्यादौ द्विप्रभृतीनाम…
- साभिप्रायोक्तिविन्यासो…
- यथा—…
- ‘दृष्टिं हे प्रति…
- अत्र तमालमालावलयितसरित्ती…
- [commentary] साभिप्राय इति । अभिप्र…
- गतिः सा स्यादवगमो योऽर…
- यथा—…
- ‘शुभे कोऽयं वृद्ध…
- अत्र प्रश्नादर्थमवगम्य उत…
- [commentary] गतिरिति । अर्थादर्थविश…
- रीतिः सा यस्त्विहार्था…
- यथा—…
- ‘प्रथममरुणच्छायस्…
- अत्रोदयादारभ्य चन्द्रस्यो…
- [commentary] रीतिरिति । उत्पत्त्याद…
- उक्तिर्नाम यदि स्वार्थ…
- यथा—…
- ‘त्वमेवंसौन्दर्या…
- अत्राभीष्टस्य नायकनायिकास…
- [commentary] उक्तिरिति । स्वीयोऽभीष…
- विवक्षितार्थनिर्वाहः क…
- यथा—…
- ‘त्वद्वक्त्रेन्दु…
- अत्र त्वद्वक्त्रविलोकनाकु…
- [commentary] विवक्षितेति । कवेरभिमत…
- संप्रत्यतिप्रसङ्गवारणार्थ…
- ‘‘सामान्यसुन्दरीणां वि…
- ‘क्वचिद्दूषणानामपि गुणत्व…
- पदाद्याश्रितदोषाणां ये…
- त्रिविधा अपि ते भूयश्च…
- या म्लिष्टम्लेच्छितादी…
- यथा—…
- ‘उन्नमय्य सकचग्रहमास्य…
- अत्र हुं हु मममेत्यसाध्वो…
- [commentary] पदादीति । पदवाक्यवाक्य…
- गुणत्वमप्रयुक्तस्य तथा…
- यथा—…
- ‘दिवं पत्काषिणो यान्ति…
- अत्राचीकमत वचन्तीत्यादिपद…
- [commentary] गुणत्वमिति । पत्काषिण …
- यच्छ्रुतेर्विरसं कष्टं…
- यथा—…
- ‘‘नाष्ट्रा’ स्व-रा; ‘न…
- अत्र श्रुतिविरसत्त्वात् क…
- [commentary] यच्छ्रुतेरिति । दुर्वच…
- यत्पादपूरणाद्यर्थमनर्थ…
- यथा—…
- ‘योषितामतितरां नखलूनं …
- बभौ मुखेनाप्रतिमेन काच…
- अत्र खलुशब्दस्य चशब्दस्य …
- [commentary] यत्पादपूरणेति । द्योतन…
- अत्र हि प्र इत्येतयोर्न व…
- यत्तु रूढिच्युतत्वेन प…
- यथा—…
- ‘‘खादयः’ खखातयः कनि का…
- अत्र ‘खादयः’ खखातय इत्याद…
- [commentary] यत्त्विति । रूढिच्युतत…
- तुच्छवाच्यमपुष्टार्थमि…
- यथा—…
- ‘द्विरष्टवर्षाकृतिमेनम…
- अत्र द्विरष्टवर्षाकृतिमित…
- [commentary] तुच्छेति । शब्दपल्लवनस…
- प्रतिपादितमादौ यदसमर्थ…
- यथा—…
- ‘आशु लङ्घितवतीष्टकराग्…
- अत्र कूजितस्य पक्षिणोऽन्य…
- [commentary] प्रतिपादितमिति । अस्ति…
- शास्त्रमात्रप्रतीतत्वा…
- यथा—…
- ‘सर्वकार्यशरीरेषु मुक्…
- अत्राङ्गस्कन्धपञ्चकमित्यस…
- [commentary] शास्त्रेति । शास्त्रमा…
- अर्थप्रतीतिकृद्दूरे क्…
- यथा—…
- ‘अथात्मनः शब्दगुणं गुण…
- अत्रात्मना पदं शब्दगुणमित…
- [commentary] अर्थप्रतीतिकृदिति । इह…
- अप्रसिद्धार्थसंबन्धं य…
- यथा—…
- ‘अम्हारिसा वि कइणो कइण…
- [अस्मादृशा अपि कवयः कव…
- अत्र मण्डूकमर्कटसर्पसिंहे…
- [commentary] अप्रसिद्धार्थसंवन्धमित…
- नेयार्थं यत्स्वसंकेतक्…
- यथा—…
- ‘मोरु कलावेण वहइ तह णा…
- [मयूरः कलापेन वहति तस्…
- अत्र मयूरबर्हचन्द्रकसंकेत…
- [commentary] नेयार्थमिति । अत्रापि …
- यदनिश्चयकृत्प्रोक्तं स…
- यथा—…
- ‘महीभृतः पुत्रवतोऽपि द…
- अत्र तस्मिन्नपत्ये इत्यनि…
- [commentary] यदिति । संशायकजातीयस्य…
- यत्तद्विरुद्धमित्युक्त…
- यथा—…
- ‘अभिधाय तदा तदप्रियं श…
- अत्र विपरीतार्थकल्पनं विर…
- [commentary] यत्तदिति । एवं वस्तु प…
- अप्रयोजकमित्युक्तमविशे…
- यथा—…
- ‘‘ते चा’ खतेऽप्याकाशमस…
- अत्रासिश्याममित्याकाशं प्…
- [commentary] अप्रयोजकमिति । तदेव कव…
- यदव्युत्पत्तिमद्देश्यम…
- यथा—…
- ‘षण्डेषूद्दण्डपिण्डीतग…
- ‘पातालप्रतिमल्लगल्लविव…
- ‘किरन्तः कावेरीलडहलहरी…
- अत्र तल्लगल्ललडहलहरीप्रभृ…
- [commentary] यदिति । संदर्भच्छायावै…
- ग्राम्यं घृणावदश्लीलाम…
- तत्र संवीते यथा—…
- ‘तस्मै हिमाद्रेः प्रयत…
- अत्र तद्वीर्यनिषेकभूमिरित…
- यदाह—…
- ‘संवीतस्य हि लोकेषु न …
- [commentary] ग्राम्यमिति । अत्र केच…
- गुप्ते यथा—…
- ‘सुदुम्त्यजा यद्यपि जन…
- अत्र जन्मभूमिसंबाधसुभगभगि…
- यदाह—…
- ‘वस्तुमाहात्म्यगुप्तस्…
- [commentary] यस्य पदस्य व्युत्पत्ति…
- लक्षिते यथा—…
- ‘ब्रह्माण्डकारणं योऽप्…
- अत्र ब्रह्माण्डोपस्थानशब्…
- [commentary] यस्य पदस्यैकदेशो ग्राम…
- एवमशस्तादीनामपि गुणत्वम् …
- यथा—…
- ‘भद्रे मारि प्रशस…
- अत्र मारीकृत्यादीनामशस्ता…
- [commentary] पुनरपरेण प्रकारेण संव्…
- यथा वा—…
- ‘सत्पक्षा मधुरगिरः प्र…
- अत्र धार्तराष्ट्राः कालवश…
- [commentary] यथा वेति । पक्षः पतत्र…
- ‘यथा वा’ गयथा च—…
- ‘कोऽभिप्रेतः सुसंस्थान…
- अत्राभिप्रेतसुसंस्थानाशाप…
- कोऽभिप्रेत इत्यादौ पूर्वव…
- एवं घृणावदर्थादीनामपि गुण…
- तत्र घृणावतो यथा—…
- ‘पद्मान्यर्कांशुनिष्ठ्…
- अत्र—…
- ‘निष्ठ्यूतोद्गीर्णवान्…
- घृणावदर्थान्तरस्य यथा—…
- ‘कामिनीगण्डनिस्य‘निःस्…
- अत्र रागातिशयहेतुभूतयोः क…
- [commentary] अथापरं संख्यानप्रकारं घृ…
- घृणावत्स्मृतिहेतुर्यथा—…
- ‘विपूयरशनावन्तः पलाशाष…
- अत्र विपूयपलाशब्रह्मवर्चस…
- [commentary] यथेति । आषाढो दण्ड; । …
- एवम‘न्यत्र’ कन्यदपि द्रष्…
- किंचिदाश्रयसंबन्धाद्धत…
- तद्यथा—…
- ‘अन्त्रप्रोतबृहत्…
- अत्राश्रयस्य बीभत्सरसो चि…
- [commentary] एवमिति । अनित्योऽयं दो…
- संनिवेशवशात्किंचिद्विर…
- तद्यथा—…
- ‘अन्त्रैः कल्पितम…
- अत्र श्रृङ्गारिणो हि जगदप…
- [commentary] द्वितीयमन्तर्भावप्रकार…
- अश्लीलादेरमी भेदा भिद्…
- चतुर्विंशतिरित्येषा प्…
- इत्येतत्पददोषाणामदोषत्…
- [commentary] अश्लीलादेरिति । निगदव्…
- इदानीं वाक्यदोषाणां गु…
- [commentary] क्रमप्राप्तवाक्यदोषगुण…
- तत्र शब्दविहीनस्य विवक…
- यथा—…
- ‘आक्षिपन्त्यरविन्दानि …
- अत्र ‘न लोकाव्ययनिष्ठाखलर…
- यदाह—…
- ‘इदं हि शास्त्रमाहात्म…
- [commentary] यस्य वस्तुनो नानारूपाण…
- यत्नः संबन्धनिर्ज्ञानह…
- बन्धुत्यागस्तनुत्यागो …
- आद्यन्तौ मध्यम इति संबन्ध…
- [commentary] यत्न इति । क्रमभ्रंशे …
- विरूपसंधि यत्पूर्वं वि…
- तत्र दुर्वचके विरूपसंधिर्…
- ‘जयन्ति वर्षास्विति भर…
- अत्रोत्तरार्धस्य विरूपसंध…
- यदाहुः—…
- ‘शुकस्त्रीबालमूर्खाणां…
- प्रगृह्यादौ विगतसंधिर्यथा…
- ‘कमले इव लोचने इमे अनु…
- अत्र विसधेः प्रगृह्यादिहे…
- यदाह—…
- न संहितां विवक्षामीत्य…
- [commentary] विरूपेति । विरूपो दुर्…
- अनुकम्पाद्यतिशयो यदि क…
- यथा—…
- ‘हन्यते सा वरारोहा स्म…
- अत्र हन्यते हन्यत इति शब्…
- [commentary] अनुकम्पेति । संभ्रमादौ…
- पदानां व्युत्कमो यत्र …
- ‘जुगुप्सत स्मैनमदुष्टभ…
- अत्र ‘मा स्म जुगुप्सत’ इत…
- [commentary] पदानामिति । एकस्मिन् व…
- पर्यायेण द्वयोर्यत्र व…
- यथा—…
- ‘बाले नाथ विमुञ्च…
- अत्र संकीर्णत्वेऽपि वाकोव…
- [commentary] पर्यायेणेति । यत्र वाक…
- प्रकृतिस्थादिभेदेन ग्र…
- यथा—…
- ‘हा तो जो ज्जलदेउ…
- अत्र ग्राम्यः प्रष्टा नगर…
- [commentary] प्रकृतिस्थेति । ‘विभिन…
- वाक्यान्तरसगर्भं यद्वा…
- यथा—…
- ‘दिङ्मातङ्गघटाविभ…
- अत्र ‘यथोक्ता मही साध्यते…
- [commentary] वाक्यान्तरेति । रसान्त…
- यद्भिन्नलिङ्गमित्युक्त…
- यथा—…
- ‘अन्यदा भूषणं पुंसः शम…
- अत्र ‘पुंसो योषित इव’ ‘शम…
- अथ भिन्नलिङ्गस्यैव यथा—…
- ‘यस्य त्रिवर्गशून्यानि…
- अत्र प्राग्वदेव पर्यायान्…
- [commentary] यद्भिन्नेति । दोषप्रकर…
- भिन्नवचनस्यैव यथा—…
- ‘प्राज्यप्रभावः प्रभवो…
- अत्र ‘नेमिरन्येऽपि’ इति व…
- [commentary] प्राज्येति । आर्हतानां…
- यत्रोपमानधर्माः स्युर्…
- यथा—…
- ‘स मारुताकम्पिंतपीतवास…
- अत्र सेन्द्रायुध इति ‘कार…
- यदाह—…
- ‘सर्वं सर्वेण सारूप्यं…
- अखण्डमण्डलः क्वेन्दुः …
- [commentary] यत्रोपमानेति । उपमेयेन…
- अमुमेव प्रकारमधिकोपमेये य…
- क्रमेणानेन कृतिभिरेष्ट…
- यथा—…
- ‘स पीतवासाः प्रगृहीतशा…
- अत्र शशिनो ग्रहणादधिकोपमत…
- [commentary] क्रमेणेति । यत्रोपमाने…
- यदा तीव्रप्रयत्नेन संय…
- यथा—…
- ‘जह ण्हाउं ओइण्णे अब्भ…
- [यथा स्नातुमवतीर्णे आर…
- अत्र द्वितीयैकादशत्रयोविं…
- [commentary] यदेति । प्रयतनं प्रयत्…
- वाक्यमस्थानविरति प्राग…
- यथा—…
- ‘शोभां पुष्यत्ययम…
- अत्र पादत्रये चतुर्थस्थान…
- यदाह—…
- ‘स्वरसंध्यकृते प्रायो …
- लुप्ते पदान्ते शेषस्य …
- वाक्यमिति ।..............…
- शोभामिति ।...............…
- [commentary] कार्याकार्येति च नामभा…
- अशरीरं क्रियाहीनं क्रि…
- यथा—…
- ‘कियन्मात्रं जलं विप्र…
- अत्र त्रिषु पादेषु पदानि …
- [commentary] अशरीरमिति । प्रधानाविम…
- श्लिष्टमस्पृष्टशैथिल्य…
- यथा—…
- ‘लीलाविलोलललना ललितालक…
- अत्र शैथिल्यदोषेऽपि बन्धप…
- [commentary] श्लिष्टमिति । पारुष्यश…
- न दोषः क्वापि वैषम्येऽ…
- यथा—…
- ‘चन्दनप्रणयोद्गन्धिर्म…
- अत्र सत्यपि ‘शब्दवैषम्यदो…
- [commentary] न दोष इति । अर्थालंकार…
- कठोरमपि बध्नन्ति ‘प्रद…
- यथा—…
- ‘न्यक्षेण पक्षः क्षपित…
- [commentary] कठोरमिति । सुकुमारतावि…
- अविद्वदङ्गनाबालप्रसिद्…
- यथा—…
- ‘याश्रिता पावनतया यातन…
- अत्राप्रसाददोषेऽपि चित्रत…
- [commentary] अविद्वदिति । विपर्ययः …
- अध्याहारादिगम्यार्थं न…
- यथा—…
- ‘मां भवन्तमनलः पवनो वा…
- अत्र दहत्वित्यादीनामध्याह…
- [commentary] अध्याहारेति । असंपूर्ण…
- असभ्यार्यं मतं ग्राम्य…
- यथा—…
- ‘कामं कन्दर्पचाण्डालो …
- अत्र ग्राम्यत्वेऽपि ग्राम…
- [commentary] असभ्यार्थमिति । रसस्या…
- ओजः समासभूयस्त्वं तद्द…
- यथा—…
- ‘यो यः शस्त्रं बि…
- अत्रासमस्तत्वेऽपि ‘व्यूढ’…
- [commentary] ओज इति । दीप्तरसानुप्र…
- समस्तमसमस्तं वा न निर्…
- यथा—…
- ‘प्रसीद चण्डि त्य…
- ‘अत्र समस्तरीत्या’ क-खअत्…
- [commentary] समस्तमिति । उपक्रान्तर…
- ‘निरलंकार’ गअनलंकारमित…
- यथा—…
- ‘निशम्य ताः शेषगवीरभिध…
- अस्यानलंकारत्वेऽपि पूर्वा…
- [commentary] अनलंकारमिति । अनुत्कृष…
- वाक्याश्रयाणां दोषाणां…
- समुदायार्थशून्यं यत्तद…
- यथा—…
- ‘क्वाकार्यं‘कृत्य…
- अत्र समुदायार्थशून्यत्वेन…
- [commentary] वाक्याश्रयाणामिति । ‘म…
- ‘प्रयोजकं’ गयदप्रयोजनं…
- यथा—…
- ‘गीता विदुरवाक्यानि धर…
- अत्र गीताविदुरवाक्यादीनां…
- [commentary] यद्प्रयोजनमिति । प्रबन…
- एवं गतार्थमपि यथा—…
- ‘हृत्कण्ठवक्त्रश्रोत्र…
- अत्रैकेनैवोपमानेन ‘शुभ्रत…
- [commentary] एवं गतार्थमपीति । श्री…
- अविशेषेण पूर्वोक्तं यद…
- यथा—…
- ‘असारं संसारं परि…
- 'असारं संसारम्’ इत्युक्त्…
- [commentary] अविशेषेणेति । पूर्वोक्…
- संशयायैव संदिग्धं यदि …
- ‘कुत्तो लम्भइ पन्थिअ स…
- [कुतो लभ्यते पथिक स्रस…
- अत्र केनापि पथिकयूना प्रा…
- [commentary] संशयायैवेति । मिश्रो व…
- वाक्ये प्रबन्धे चार्था…
- यथा—…
- ‘पश्चात्पर्यस्य किरणान…
- अत्र पौर्वापर्यविपर्ययादप…
- [commentary] वाक्य इति । अर्थानां क…
- यस्मिन्रीतेरनिर्वाहः ख…
- यथा—…
- ‘अभिनववधूरोषस्वाद…
- अत्रोपमानानि सामान्यवचनैः…
- [commentary] यस्मिन्निति । वाक्यार्…
- लोकातीत इवार्थे यः सोऽ…
- तच्च वार्ताभिधानेषु वर…
- लौकिकार्थमतिक्रम्य प्र…
- यथा—…
- ‘देव धिष्ण्यभिवाराध्यम…
- अत्रातिमात्राख्ये दोषेऽपि…
- यथा वा—…
- ‘अल्पं निर्मितमाकाशमना…
- अत्रातिमात्रत्वेऽपि वर्णन…
- उच्यते—…
- वार्ते तावद्यथा—…
- ‘गृहाणि नाम तान्येव तप…
- अथ वर्णनायां यथा—…
- ‘अनयोरनवद्याङ्गि स्तनय…
- [commentary] लोकांतीत इति । ‘अनामये…
- परूषं निष्ठुरार्थं तु …
- यथा—…
- ‘हालाहलं विषं भुङ्क्ष्…
- अत्र पारुष्येऽपि विरुद्धल…
- [commentary] परुषमिति । विरुद्धलक्ष…
- अप्रस्तुतरसं प्राहुर्व…
- यथा—…
- ‘क्षिप्तो हस्तावल…
- अत्र करुणे श्रृङ्गारस्याप…
- [commentary] अप्रस्तुतेति । अप्राधा…
- हीनं यत्रोपमानं स्यादु…
- यथा—…
- ‘ततः कुमुदनाथेन कामिनी…
- अत्रोपमानस्य हीनतायामपि र…
- [commentary] हीनमिति । जातिप्रमाणाभ…
- यत्रोपमानमुत्कृष्टमुपम…
- यथा—…
- ‘कान्त्या चन्द्रमसं धा…
- अस्याधिकौपम्येऽपि राज्ञो …
- उपमानस्य‘नेन’ इति सटीक…
- यथा—…
- ‘प्रहितः प्रधनाय माधवा…
- अस्यासदृशोपमत्वेऽपि व्यति…
- [commentary] उपमानस्येति । उपमानेन …
- यस्योपमानं लोकेषु न प्…
- यथा—…
- ‘उद्गर्भहूणरमणीरम…
- अस्थां प्रसिद्धोपमत्वेन द…
- [commentary] यस्योपमानमिति । लोकप्र…
- निरलंकारमित्याहुरलंकार…
- यथा—…
- ‘याच्ञां दैन्यपरा…
- अत्र निरलंकारत्वेऽपि अर्थ…
- [commentary] निरलंकारमिति । दैन्यपर…
- असभ्यार्थं यदश्लीलं तद…
- यथा—…
- ‘अद्यापि तत्कनककु…
- अत्राश्लीलार्थेऽपि कविभिर…
- [commentary] असभ्यार्थमिति । क्वचित…
- देशोऽद्रिवनराष्ट्रादिः…
- चराचराणां भूतानां प्रव…
- तेषु तेष्वयथारूढं यदि …
- विरोधः सकलेष्वेव‘लोऽप्…
- तत्र देशविरुद्धस्य गुणीभा…
- ‘तस्य राज्ञः प्रभावेण …
- अत्र देशविरुद्धत्वेऽपि तस…
- [commentary] देशोऽद्रीति । आदिपदेन …
- कालविरुद्धस्य यथा—…
- ‘राज्ञां विनाशपिशुनश्च…
- अत्र कालविरुद्धत्वेऽपि रा…
- [commentary] कालविरुद्धस्येति । उपघ…
- लोकविरुद्धस्य यथा—…
- ‘ऐन्दवादर्चिषः कामी शि…
- अत्र लोकविरुद्धत्वेऽपि का…
- युक्तिविरुद्धस्य यथा—…
- ‘स संकोचश्चन्द्रा…
- अत्र युक्तिविरुद्धत्वेऽपि…
- [commentary] स संकोच इति । यदि चन्द…
- औचित्यविरुद्धस्य यथा—…
- ‘तेनाथ नाथ दुरुदा…
- अत्र स्त्रीत्वादौचित्यविर…
- वचनविरुद्धस्य यथा—…
- ‘परदाराभिलाषो मे कथमार…
- अत्र वचनविरोधेऽपि वक्तुस्…
- [commentary] वचनविरुद्धस्येति । अष्…
- धर्मविरोधस्य यथा—…
- ‘पञ्चानां पाण्डुपुत्रा…
- अत्र धर्मविरोधेऽपि दैवो व…
- [commentary] धर्मविरोधस्येति । दैवो…
- अर्थशास्त्रविरुद्धस्य यथा…
- ‘नीतिरापदि यद्गम्यः पर…
- अत्रापन्न: शत्रुरभियातव्य…
- [commentary] अर्थशास्त्रेति । उद्धत…
- कामशास्त्रविरुद्धस्य यथा—…
- ‘दोलातिप्रेरणत्रस्तवधू…
- अत्र त्रासतो लयवैषम्येण ग…
- [commentary] कामशास्त्रेति । लयवैषम…
- इत्थं गुणाश्च दोषाश्च …
- ननु गुणैरेव शब्दार्थयोः स…
- युवतेरिव रूपमङ्ग काव्य…
- [commentary] युवतेरिति । अङ्गेत्याक…
- यदि भवति वचश्च्यु…
- [commentary] यदि भवतीति । विवृतमेतत…
- दीर्घापाङ्गं नयनय…
- [commentary] दीर्घेति । तेन शब्दादि…
- add2:
द्वितीयः परिच्छेदः ।
- [commentary] क्षेत्रमध्यं विशालाक्षी …
- शब्दार्थोभयसंज्ञाभिरलं…
- [commentary] शब्दार्थोभयसंज्ञाभिरित…
- शब्दालंकारसामान्यलक्षणमाह…
- ये व्युत्पत्त्यादिना श…
- [commentary] ये व्युत्पत्तीति । विश…
- जातिर्गती रीतिवृत्तिच्…
- श्लेषानुप्रासचित्राणि …
- ते च प्रति विशेषं वक्ष्यन…
- चतुर्विंशतिरित्युक्ताः…
- शब्दालंकारजातयः शब्दालंका…
- [commentary] स्वरूपस्थितौ रूपान्तरग…
- तत्र संस्कृतमित्यादिर्…
- [commentary] तत्रेति । संस्कृतमिति …
- संस्कृतेनैव केऽप्याहुः…
- विषयौचितीमाह—…
- न म्लेच्छितव्यं यज्ञाद…
- [commentary] न म्लेच्छितव्यमित्यादि…
- देवाद्याः संस्कृतं प्र…
- [commentary] देवाद्या इति । आदिग्रह…
- संस्कृतेनैव कोऽप्यर्थः…
- [commentary] संस्कृतेनैवेति । यथा ह…
- पैशाच्या शौरसेन्यान्यो…
- [commentary] पैशाच्येति । द्वित्राभ…
- नात्यन्तं संस्कृतेनैव …
- [commentary] नात्यन्तमिति । समानबुद…
- शृण्वन्ति लटभं लाटाः प…
- [commentary] श्रृण्वन्तीति । लटभं म…
- ब्रह्मन्विज्ञापयामि त्…
- [commentary] ब्रह्मन्निति । बह्मन्न…
- केऽभूवन्नाढ्यराजस्य रा…
- [commentary] केऽभूवन्निति । आढ्यराज…
- गिरः श्रव्या दिव्…
- [commentary] गिर इति । दिव्याः संस्…
- शुद्धा साधारणी मिश्रा …
- [commentary] शुद्धा साधारणीति । इह …
- तासूत्तमपात्रप्रयोज्या सं…
- ‘उन्नमितैकभ्रूलतमाननमस…
- [commentary] तासूत्तमेति । पात्रलक्…
- मध्यमपात्रप्रयोज्या प्राक…
- ‘तुज्झ ण आणे हिअअं मम …
- तव न जाने हृदयं मम पुन…
- [commentary] तुज्झेति । वलिअं बलवत्…
- हीनपात्रप्रयोज्या मागधिका…
- ‘शद माणशमंशभालके कुम्भ…
- शतं मानुषमांसभारकाः कु…
- [commentary] शद माणुशेति । शतं मानु…
- नात्युत्तमपात्रप्रयोज्या …
- ‘पनमत पनअपकुप्पितगोलीच…
- [प्रणमत प्रणयप्रकुपितग…
- [commentary] नात्युत्तमेति । उत्तमा…
- नातिमध्यमपात्रप्रयोज्या श…
- ‘तुं सि मए चूअङ्कुर दि…
- [त्वमसि मया चूताङ्कुर …
- [commentary] नतिमध्यमेति । हीनादुत्…
- नातिहीनपात्रप्रयोज्योऽपभ्…
- ‘लइ वप्पुल पिअ दुद्धं …
- [गृहाणानुकम्प्य पिब दु…
- प्रायिकं चैतत् । तेन कवेर…
- [commentary] नातिहीनेति । हीनात्किं…
- साधारण्यादयः पुनरनन्ताः ।…
- ‘सरले साहसरागं परिहर र…
- [commentary] साधारण्येति । संस्कृतस…
- नात्युत्तमभूमिकास्थोत्तमप…
- ‘चम्पककलिकाकोमलकान्तिक…
- एवं संस्कृतापभ्रंशादिसाधा…
- [commentary] नात्युत्तमेति । अनङ्गस…
- वक्तृविषयौचित्यादिप्रयोज्…
- ‘जयति जनताभिवाञ्छितफलप…
- [जयति च तमालीयमाना गिर…
- एवं भाषान्तराणामपि मिश्री…
- [commentary] वक्तृविषयेति । यदोत्तम…
- दुर्विदग्धादिपात्रप्रयोज्…
- ‘अकटगुमटी चन्द्रज…
- सोऽयं संस्कृतमहाराष्ट्राप…
- [commentary] दुर्विदग्धादीति । नागर…
- क्रीडागोष्ठीविनोदाद्यर्था…
- ‘भीष्मप्रोक्तानि वाक्य…
- अत्र पूर्वार्धपदानि संस्क…
- [commentary] क्रीडेति । काव्यसमस्या…
- अपभ्रष्टा यथा—…
- ‘मुद्धे गहणअं गेण्हउ त…
- [मुग्धे रतमूल्यम्ग्रहण…
- सेयमपशब्दप्रयोगतोऽपभ्रष्ट…
- [commentary] अपभ्रष्टेति । अत्र तवो…
- पद्यं गद्यं च मिश्रं च…
- [commentary] पद्यमिति । पठितेः पदात…
- कश्चिद्गद्येन पद्येन क…
- [commentary] कश्चिद्गद्येनेति । यथा…
- यादृग्गद्यविधौ बाणः पद…
- [commentary] यादृगिति । गत्यां गत्य…
- यथामति यथाशक्ति यथौचित…
- [commentary] यथामतीति । मतिर्व्युत्…
- द्रुता विलम्बिता मध्या…
- [commentary] द्रुतेति । आद्यास्तिस्…
- सा लघूनां गुरूणां च बा…
- [commentary] सा लघूनामिति । बाहुल्य…
- तत्र वृत्तं च जातिं च …
- [commentary] तत्रेति । वर्णनियतं छन…
- गद्यमुत्कलिकाप्रायं पद…
- [commentary] गद्यमिति । उत्कलिका कल…
- ललितं निष्ठुरं चूर्णमा…
- [commentary] ललितमिति । सुकुमारसंदर…
- तत्र पद्यभेदेषु समवृत्ते …
- ‘अयि विजहीहि दृढोपगूहन…
- सेयं समवृत्ते लघुसंयुक्ता…
- [commentary] तत्रेति । नवसंगमभीर्वि…
- समवृत्ते विलम्बिता यथा—…
- ‘प्रणम्य हेतुमीश्वरं म…
- सेयं स्थाने स्थाने गुर्वक…
- [commentary] प्रणम्येति । अत्र यद्य…
- तत्रैव मध्या यथा—…
- ‘आसीद्दैत्यो हयग्रीवः …
- सेयं ‘लघ्वक्षरप्रायत्वा’ …
- [commentary] आसीदिति । अत्र यद्यपि …
- द्रुतविलम्बिता यथा—…
- ‘अवतु वः सवितुस्तुरगाव…
- सेयं द्रुताया विलम्बिताया…
- [commentary] अवतु व इति । अरुणो गरु…
- द्रुतमध्या यथा—…
- ‘अपि तुरगसमीपादुत…
- सेयं द्रुताया मध्यायाश्च …
- [commentary] अपि तुरगेति । उत्पन्ना…
- मध्यविलम्बिता यथा—…
- ‘दुन्दुभयो दिवि दध्वनु…
- सेयं मध्याया विलम्बितायाश…
- [commentary] दुन्दुभय इति । अत्रापि…
- एवमर्धसमविषमयोर्मात्राच्छ…
- [commentary] एवमिति ।इमामेव व्यवस्थ…
- तत्र विषमवृत्तच्छन्दसि द्…
- ‘अथ वासवस्य वचनेन रुचि…
- अर्धसमच्छन्दसि विलम्बिता …
- ‘विहितां प्रियया मनः प…
- उत्कलिकाप्रायगद्ये द्रुता…
- ‘व्यपगतघनपटलममलजलनिधिस…
- [commentary] उत्कलिकाप्रायेति । उच्…
- पद्यगन्धिगद्ये वृत्तगन्धौ…
- ‘पातालतालुतलवासिषु दान…
- इति ।…
- [commentary] वृत्तगन्धौ मध्या, जाति…
- गद्यादौ मिश्रे गद्यपद्ययो…
- 'हन्त, पुण्यवानस्मि, यदहम…
- अविरलमिव दाम्ना प…
- [commentary] हन्तेति । आश्चर्यस्तिम…
- पद्यादौ मिश्रे द्रुतविलम्…
- ‘असौ विद्याधारः शिशुरप…
- अत्र बालसुहृदा मकरन्देन स…
- [commentary] असाविति । दूतीकल्पे कय…
- वैदर्भादिकृतः पन्थाः क…
- [commentary] वैदर्भादीति । गुणवत्पद…
- वैदर्भी साथ पाञ्चाली ग…
- [commentary] वैदर्भीति । वक्ष्यमाणर…
- तत्रासमासा निःशेष श्ले…
- [commentary] तत्रेति । असमासा अनुल्…
- समस्तपञ्चषपदामोजःकान्त…
- [commentary] समस्तेति । ओजःकान्तिवि…
- समस्तात्युद्भटपदामोजः …
- [commentary] समस्तेति । अत्युद्भटान…
- अन्तराले तु पाञ्चालीवै…
- [commentary] अन्तराल इति । माधुर्यस…
- समस्तरीतिर्व्यामिश्रा …
- [commentary] समस्तेति । यद्यप्युपक्…
- तासु वैदर्भी यथा—…
- ‘मनीषिताः सन्ति गृहेषु…
- सेयमसमस्तपदा ‘समस्त’ खसमग…
- [commentary] मनीषिता इति । अत्र दीर…
- पाञ्चाली यथा—…
- ‘गात्राविघातदलिता…
- सेयमोजःकान्त्यभावादाश्लिष…
- [commentary] गात्राविघातेति । अत्रा…
- गौडीया यथा—…
- ‘यस्यावस्कन्दलीलावलितब…
- सेयमोजःकान्तिमती समस्तोद्…
- [commentary] यस्येति । अवस्कन्दो ध्…
- आवन्तिका यथा—…
- ‘एतानि निःसहतनोरस…
- सेयं समस्तद्वित्रिचतुरपदा…
- [commentary] एतानीति । ‘निःसहतनोरसम…
- लाटीया यथा—…
- ‘अयमुदयति मुद्राभञ्जनः…
- सेयं समस्तरीतिमिश्रा लाटी…
- [commentary] अयमिति । मुद्राभञ्जन इ…
- मागधी यथा—…
- ‘करिकवलनशिष्टैः ‘शाखि’…
- सेयमारब्धरीतेरनिर्वाहात्ख…
- [commentary] करिकवलनेति । अत्र पूर्…
- या विकासेऽथ विक्षेपे स…
- [commentary] या विकास इति । वृत्तिर…
- कैशिक्यारभटी चैव ‘सात्…
- [commentary] कैशिक्येति । शुद्धिसंक…
- सुकुमारार्थसंदर्भा कैश…
- कोमलप्रौढसंदर्भा कोमला…
- कोमले प्रौढसंदर्भा त्व…
- [commentary] सुकुमारेति । चित्तद्रु…
- तत्र कैशिकी यथा—…
- ‘शशिरुचिषु दलेषु नागवल…
- सेयमर्थस्य च संदर्भस्य च …
- [commentary] शशिरुचिष्विति । नियमित…
- आरभटी यथा—…
- ‘यो यः शस्त्रं बि…
- सेयं प्रौढार्थसंदर्भारभटी…
- [commentary] यो य इति । ओजःप्रधानतय…
- भारती यथा—…
- ‘उत्तिष्ठन्त्या र…
- सेयमतिसुकुमारार्थे नातिसु…
- [commentary] उत्तिष्ठन्त्या इति । स…
- सात्त्वती यथा—…
- ‘वन्द्यौ द्वावपि …
- सेयं प्रौढार्था नातिप्रौढ…
- मध्यमकैशिकी यथा—…
- ‘किं द्वारि दैवहत…
- सेयं सुकुमारेऽर्थे प्रौढस…
- मध्यमारभटी यथा—…
- ‘त्वं नागराज बहुम…
- सेयं प्रौढेऽर्थे सुकुमारस…
- अन्योक्तीनामनुकृतिश्छा…
- [commentary] अन्योक्तीनामिति। लोके …
- तासु लोकोक्तिच्छाया यथा—…
- ‘शापान्तो मे भुजग…
- सेयं लोचने मीलयित्वेति लो…
- [commentary] शापान्त इति । लोचने मी…
- छेकोक्तिच्छाया यथा—…
- ‘यो हि दीर्घासिताक्षस्…
- सेयं तस्मै नृपशवे नम इति …
- [commentary] यो हीति । कान्तामुखमेव…
- अर्भकोक्तिच्छाया यथा—…
- ‘किं स स्वर्गतरुः कोऽप…
- सेयमव्युत्पन्नशिशुजनोक्ते…
- [commentary] किं स इति । नूनं त्रिज…
- उन्मत्तोक्तिच्छाया यथा—…
- ‘दृष्टः कथं सुतनु किं …
- सेयमसमञ्जसाया उन्मत्तोक्त…
- [commentary] दृष्ट इति । कथमित्यादि…
- पोटोक्तिच्छाया यथा—…
- ‘तिलकमसहास्मि सोढुं घन…
- सेयमुत्तमपदारोपितनीचयुवत्…
- [commentary] उत्तमपदस्थानीययुवतिमनु…
- मत्तोक्तिच्छाया यथा—…
- ‘पि पि प्रिय स स …
- सेयं स्खलन्त्या मत्तोक्ते…
- [commentary] पि पि प्रियेति । अव्यक…
- साभिप्रायस्य वाक्ये यद…
- [commentary] साभिप्रायेति । यद्यपि …
- सास्मिन्पदस्य वाक्यस्य…
- [commentary] सास्मिन्निति । पदं प्र…
- तासु पदमुद्रा यथा—…
- ‘निर्माल्यं नयनश्…
- अत्र निर्माल्यं, दासः, सन…
- [commentary] गौणवृत्तिव्यपाश्रयेणेत…
- वाक्यमुद्रा यथा—…
- ‘यत्स्वच्छे सलिला…
- अत्र ‘तत्रास्ति दिव्यः पु…
- [commentary] यत्स्वच्छ इति । आदित्य…
- तदाह—…
- ‘सलिलमये शशिनि रवेर्दी…
- इति ।…
- [commentary] पूर्ववाक्योपकारित्वेने…
- विभक्तिमुद्रा यथा—…
- ‘श्रियः प्रदुग्धे विपद…
- अत्र प्रदुग्धे, रुणद्धि, …
- [commentary] श्रिय इति । बुद्धिरूपा…
- वचनमुद्रा यथा—…
- ‘विश्वभरा भगवती भ…
- अत्र वयमित्यात्मनि बहुवचन…
- [commentary] विश्वंभरेति । अहंकारप्…
- समुच्चयमुद्रा यथा—…
- ‘जातश्चायं मुखेन्दुस्त…
- अत्र ‘आशंसायां भूतवच्च’ (…
- [commentary] अत्राशंसायामिति । गतमि…
- संवृतिमुद्रा यथा—…
- ‘मणिरत्नं प्रसेनस्य तच…
- अत्र ‘कथापि खलु पापानामलम…
- विधिद्वारेण वा यत्र नि…
- [commentary] विधीति । उक्तिरभिधा । …
- विधेरथ निषेधात्स्यादधि…
- [commentary] विधेरिति । उपाधिर्विशे…
- तासु विध्युक्तिर्यथा—…
- ‘शुश्रूषस्व गुरून्कुरु…
- अत्राप्राप्तौ प्रापणवचनं …
- [commentary] अप्राप्तौ प्रापणवचनमित…
- निषेधोक्तिर्यथा—…
- ‘भर्तुर्विप्रकृतापि रो…
- अत्र प्राप्तौ निवारणं निष…
- [commentary] प्राप्तौ निवारणमिति । …
- अधिकारोक्तिर्यथा—…
- ‘भूयिष्ठं भव दक्षिणा प…
- अत्र विधिनिषेधज्ञानाद्विध…
- [commentary] विधिनिषेधज्ञानादिति । …
- विकल्पोक्तिर्यथा—…
- ‘एको नेता क्षत्रियो वा…
- सोऽयं जातिक्रियागुणद्रव्य…
- [commentary] सोऽयमिति । जात्यादय एव…
- नियमोक्तिर्यथा—…
- ‘विवादोऽपार्थ एवायं पा…
- सोऽयमयोगान्ययोगात्यन्तायो…
- [commentary] अपार्थ एवेति । विशेषणस…
- परिसंख्योक्तिर्यथा—…
- ‘पञ्च पञ्चनखा भक्ष्या …
- तदिदं विधिनिषेधाभ्यां शेष…
- [commentary] पञ्च पञ्चेति । पञ्चनखे…
- अयुज्यमानस्य मिथःशब्दस…
- [commentary] अयुज्यमानस्येति । पूर्…
- पदं चैव पदार्थश्च वाक्…
- पदं चैवेति ॥…
- तत्र—…
- योगकारणपर्यायाङ्गाङ्गि…
- [commentary] योगेति । योगेत्यादौ द्…
- विरुद्धानां पदार्थानां…
- [commentary] विरुद्धानामिति । एवं व…
- गर्भः सह निगर्भेण संवृ…
- [commentary] गर्भ इति । गर्भस्तस्यै…
- यत्तदादेरुपादानं क्रिय…
- [commentary] यत्तदादेरिति । यत्तदोर…
- यदश्रद्धेयशैलादिवर्णना…
- [commentary] यदिति । अतिमात्रतया प्…
- प्रबन्धविषयाप्येवं युक…
- तदेतासां युक्तीनामतिदुरूह…
- तत्र योगरूढिपरम्परादिनिमि…
- ‘प्राच्यां निर्जि…
- अत्र जम्भजिद्द्विप इति यो…
- [commentary] प्राच्यामिति । जम्भजित…
- ‘तन्नागेन्द्रकरोर…
- अत्र स्त्रीपुंसाकृतीति वि…
- [commentary] तन्नागेति । नागेन्द्रक…
- वाक्यगर्भादिविषया वाक्ययु…
- ‘दिङ्मातङ्गघटाविभ…
- अत्र वदन्त एव हि वयं रोमा…
- [commentary] दिङ्मातेति । जातिक्रिय…
- यत्तत्तदाद्युपादाननिमित्त…
- ‘तिष्ठ द्वारि भवा…
- अत्र प्रथमपादे क्रियासमुच…
- अश्रद्धेयपर्वतादिवर्णनोपप…
- ‘मुदे मुरारेरमरैः सुमे…
- प्रबन्धव्यापिवस्तूपपत्तेर…
- ‘धूमज्योतिःसलिलमर…
- [commentary] तिष्ठेति । उपस्थितिसमय…
- उक्तिप्रकारो भणितिः सं…
- [commentary] उक्तीति । उक्तिरभिधानम…
- अत्र संभवभणितिर्यथा—…
- ‘सद्योद्रावितकेतक…
- अत्र ज्योत्स्नायाः सद्योद…
- [commentary] सद्य इति । केतकोदरदलान…
- असंभवभणितिर्यथा—…
- ‘क्व पेयं ज्योत्स्नाम्…
- अत्र ज्योत्स्नादीनां मृणा…
- [commentary] क्व पेयमिति । स्वप्नस्…
- विशेषभणितिर्यथा—…
- ‘रेवतीदशनोच्छिष्टपरिपू…
- अत्र रेवतीदशनोच्छिष्टयोरप…
- [commentary] रेवतीति । दशनोच्छिष्टं…
- संवृत्तिभणितिर्यथा—…
- ‘आभरणस्याभरणं प्रसाधनव…
- अत्र प्रसिद्धवर्णनाप्रपञ्…
- [commentary] आभरणस्येति । अत्र चन्द…
- आश्चर्यभणितिर्यथा—…
- ‘ज्योतिर्भ्यस्तदि…
- अत्र ज्योतिःप्रभृतिभ्यस्त…
- [commentary] ज्योतिर्भ्य इति । प्रि…
- कल्पनाभणितिर्यथा—…
- ‘दृश्यं दृशां सहस्रैर्…
- अत्र वयोरामणीयकातिशयस्य द…
- [commentary] दृश्यमिति । यद्यपि द्व…
- वाक्ये शब्दार्थयोः सम्…
- [commentary] वाक्य इति । एकार्थप्रत…
- तासु शब्दकृता यथा—…
- ‘रामाभिषेके मदविह्वलाय…
- सेयं ठंठमित्यादेर्निरर्थक…
- [commentary] रामेति । राज्याभिषेकोत…
- अर्थकृता यथा—…
- ‘दिक्कालात्मसमैव …
- सेयं व्योमादीनामष्टानामपि…
- [commentary] दिक्कालेति । दिक्कालात…
- क्रमकृता यथा—…
- ‘नीलाब्जानां नयनय…
- अत्र पत्रप्रदानपूर्वपक्षो…
- [commentary] नीलाब्जेति । पत्रदाने …
- पर्यायकृता यथा—…
- ‘कणइल्लि च्चिअ जाणइ कु…
- [शुक्येव जानाति शुकप्र…
- सेयं शुकनामपर्यायाणामर्था…
- [commentary] कणइल्लि च्चिअ इति । के…
- पदकृता यथा—…
- ‘लोलल्लाङ्गूलवल्लीवलयि…
- अत्र लाङ्गूलवल्लीवलयितबकु…
- [commentary] लोलल्लाङ्गूलवल्लीति । …
- वाक्यकृता यथा—…
- ‘पतिश्वशुरता ज्येष्ठे …
- इह महतोऽर्थस्याल्पीयसा ग्…
- [commentary] वाक्येति । वाक्यरचना त…
- शय्येत्याहुः पदार्थाना…
- [commentary] शय्येति । किंचिदेकं वस…
- अतिक्रान्तेन कुत्रापि …
- [commentary] अतीति । पदार्थं पदसिध्…
- तासु प्रक्रान्तघटना यथा—…
- ‘स तथेति प्रतिज्ञाय वि…
- सेयं सप्तर्षीणामागमनस्य प…
- [commentary] सेयं सप्तर्षीणामिति । …
- अप्रक्रान्तघटना यथा—…
- ‘अत्राप्युदाहरन्तीममित…
- सेयमप्रक्रान्तस्य निषादसं…
- [commentary] इयमप्रक्रान्तस्येति । …
- अतिक्रान्तघटना यथा—…
- ‘तस्य चक्रुश्चमत्कारं …
- इयमतिक्रान्तस्यापि कदम्बव…
- [commentary] इयमतिक्रान्तस्यापीति ।…
- पदघटना यथा—…
- ‘छिन्नेन पतता वह्नौ यन…
- इयं स्वेतिहेतिवर्णाभ्यां …
- [commentary] इयं स्वेति । स्वाहाकार…
- वाक्यघटना यथा—…
- ‘हंस प्रयच्छ मे कान्ता…
- इयं पूर्वशास्त्रनिबद्धस्य…
- [commentary] इयं पूर्वशास्त्रेत्याद…
- प्रकीर्णघटना यथा—…
- ‘एक्किंहिं अच्छिह…
- [एकस्मिन्नक्ष्णि …
- अत्र श्रावणादीनामयुगपद्भा…
- ‘अत्तन्तहरमणिज्जं अम्ह…
- [अत्यन्तरमणीयमस्माकं ग…
- अत एवायमुत्तरवाक्ये कमलसर…
- ‘मुद्धिहि मुहपङ्कअसरि …
- [मुग्धाया मुखपङ्कजसरसि…
- तत्र शिशिर इत्यनेन ऋतुविश…
- [commentary] अत्र श्रावणादीनामिति ।…
- काकुस्वरपदच्छेदभेदाभिन…
- सा काक्वा यथा—…
- ‘यदि मे वल्लभा दूती तद…
- अत्रैकया काक्वा विधिरन्यय…
- [commentary] काकुस्वरेति । किंचिदेक…
- स्वरेण यथा—…
- ‘सुभ्रूस्त्वं कुप…
- अत्र दृष्टे इत्यत्र प्लुत…
- [commentary] स्वराः प्लुतादय उदात्ता…
- पदच्छेदेन यथा—…
- ‘सर्वक्षितिभृतां नाथ द…
- अत्र मया विरहितेत्येतावति…
- [commentary] शृङ्खला भङ्गः परिवर्तक…
- पदभेदेन यथा—…
- ‘येन ध्वस्तमनोभवे…
- अत्र येन ध्वस्तमनोभवेनेत्…
- [commentary] येनेति । ध्वस्तमनोभवेन…
- अभिनयेन यथा—…
- ‘एद्दहमेत्तत्थणिआ एद्द…
- [एतावन्मात्रस्तनी एताव…
- अत्र इयन्मात्रस्तनादीनां …
- अपदेशोऽप्यभिनयविशेष एव । …
- ‘इतः स दैत्यः प्राप्तश…
- इत्यात्मानमपदिश्य ब्रूते …
- [commentary] एद्दहमेत्तेति । अत्र स…
- कान्त्या यथा—…
- ‘यस्यारिजातं नृपतेरपश्…
- अत्रावलम्बनमबलं वनमिति पद…
- [commentary] यस्यारिजातमिति । कान्त…
- पदपादार्धभाषाणामन्यथाक…
- [commentary] अपरे पुनरिति । अन्यथेत…
- तत्र प्रकृतितो यथा—…
- ‘असकलहसितत्वात्क्…
- अत्र त्वयीत्यस्य स्थाने म…
- विभक्तितो यथा—…
- ‘सहभृत्यगणं सबान्धवं स…
- अत्र यदा पाण्डुसुतः सुयोध…
- [commentary] तत्र पदं विभत्त्क्यन्त…
- पादान्यथाकरणेन यथा—…
- ‘एकान्ते विजने रात्राव…
- अत्र तृतीयपादस्थाने ‘तन्व…
- [commentary] एकान्त इति । साहसे प्र…
- अर्धान्यथाकरणेन यथा—…
- ‘तत्तावदेव शशिनः …
- अत्र यदा मध्यमपादयोः स्था…
- [commentary] गौरितरेति । ‘घरूप—‘इत्…
- पादत्रयस्य चान्यथाकरणेन य…
- ‘त्यागेन युक्ता दिवमुत…
- अत्र तुरीयपादमेवोपादाय पा…
- ‘त्यागो हि सर्वव्यसनान…
- एतेषां च पदाद्यन्यथाकरणान…
- भाषान्यथाकरणेन यथा—…
- ‘किं तादेण नरेन्द…
- अत्र यदि भाषान्तरेण पठ्यत…
- ‘किं तातेन नरेन्द…
- सेयमेवंप्रकारा पठितिः ॥…
- [commentary] भाषाभेदेन कथं स्त्रीपु…
- विभिन्नार्थैकरूपाया या…
- [commentary] अथावृत्त्युपजीविनोऽलंक…
- तदव्यपतयमकं व्यपेतयमकं…
- यत्र पादादिमध्यान्ताः …
- [commentary] सामान्यतो विभजते—अव्यप…
- चतुस्त्रिव्द्येकपादेषु…
- [commentary] चतुरादिपादविकल्पेन विष…
- अत्यन्तबहवस्तेषां भेदा…
- [commentary] एवं पादविकल्पानामाद्या…
- तत्र चतुष्पादयमकेषु अव्यप…
- ‘राजीवराजीवशलोलभृङ्गं …
- राजीवराजी पद्मपङ्क्तिस्तद…
- तदेव मध्ययमकं यथा—…
- ‘दधतमाकरिभिः करिभिः क्…
- आकरिभिः प्रशस्ताकरयुक्तैः…
- तदेवमन्त्ययमकं यथा—…
- ‘व्यथितसिन्धुमनीरशनैः …
- अनीरशनैर्न निर्गता दूरीभू…
- आदिमध्ययमकं यथा—…
- ‘घनाघनाभस्य महीमहीयसः …
- घनाघनो मेघस्तदाभः श्यामः …
- आद्यन्तयमकं यथा—…
- ‘द्रुतं द्रुतं वह्निसम…
- वह्निसमागतं सद् द्रुतं वि…
- मध्यान्तयमकं यथा—…
- ‘उदयि ते दयिते जघनं घन…
- उदय उद्भवो विस्तारवत्त्वर…
- आदिमध्यान्तयमकं यथा—…
- ‘सीमासी मानभूमिः …
- सीमा मर्यादा तस्यामासनशील…
- त्रिपादयमकेष्वव्यपेतमादिय…
- ‘विशदा विशदामत्तसारसे …
- नास्य चतुरः प्रयोग इति शे…
- [commentary] एवं त्रिपादयमकप्रपञ्चो…
- द्विपादयमकेष्वव्यपेतमादिय…
- ‘करोति सहकारस्य कलिकोत…
- उत्कलिका उत्कण्ठा तदुत्तर…
- तदेव मध्ययमकं यथा—…
- ‘तुलयति स्म विलोचनतारक…
- अलिनि यो मलिनिमा कज्जलाभत…
- अन्तयमकं यथा—…
- ‘खण्डिताशंसया तेषां पर…
- एवमादिमध्यान्यपि द्रष्टव्…
- [commentary] खण्डितेति । केतूकृतो ध…
- मध्ययमकं तु चतुर्थपादं एव…
- ‘विलुलितालकसंहतिरामृशन…
- [commentary] आमर्शनं प्रोञ्छनम् । द…
- एवमावृत्त्याधिक्येऽप्यव्य…
- ‘वियद्वियद्वृष्टिपरंपर…
- [commentary] आवृत्तिः सकृदावर्तनेनै…
- आवृत्त्येकरूपतायामपि । तत…
- ‘याम यामत्रयाधीनायामया…
- [commentary] आवृत्तीति । यज्जातीयमा…
- तथैव मध्ययमकं यथा—…
- ‘स्थिरायते यतेन्द्रियो…
- [commentary] आयतिरुत्तरकालविशुद्धिः…
- तदेवान्तयमकं यथा—…
- ‘भवादृशा नाथ न जानते न…
- तदेतत्सर्वमप्यवहितावृत्ते…
- [commentary] नतेः कुपितकामिनीप्रसाद…
- ‘काञ्चिप्रतोलीमनु कामि…
- [commentary] क्रमप्राप्तं व्यपेतमुद…
- तदेव मध्ययमकं यथा—…
- ‘मदनदारुण उत्थित उच्छि…
- [commentary] मदन एव दारु काष्ठं तत …
- अन्तयमकं यथा—…
- ‘तव प्रिया सच्चरिताप्र…
- [commentary] सच्चरिताप्रमत्तेति । स…
- आदिमध्ययमकं यथा—…
- ‘घनगिरीन्द्रविलङ्घनशाल…
- [commentary] अत्रापि सान्तरनिरन्तरप…
- आद्यन्तयमकं यथा—…
- ‘विहगाः कदम्बसुरभाविह …
- [commentary] गाः कूजितानि कदम्बसौरभ…
- मध्यान्तयमकं यथा—…
- ‘मितमवददुदारं तां…
- मितमल्पाक्षरमरमत्यर्थमुदा…
- आदिमध्यान्तयमकं यथा—…
- ‘समं स सैन्येन समन्ततः…
- [commentary] समं सह । समं सश्रीकम् । …
- त्रिपादयमकेषु व्यपेतमादिय…
- ‘करेण ते रणेष्व‘च्छान्…
- अस्यापि नातिप्रचुरः प्रयो…
- [commentary] द्विषतां शत्रूणामन्तकर…
- द्विपादयमकेषु व्यपेतमादिय…
- ‘मुदा रमणमन्वीतमुदारमण…
- मध्ययमकं पुनरनुल्लेखीति प…
- [commentary] रमणं वल्लभं मुदा हर्षे…
- अन्तयमकं यथा—…
- ‘इह मुहुर्मुदितैः कलभै…
- [commentary] कलभाः करिशावकाः । रवः …
- एकपादयमकमिह शुद्धं न संभव…
- ‘मधुरेणदृशां मानं मधुर…
- इहापि मध्ययमकमनुल्लेखीति …
- [commentary] एकपादयमकमिति । नैरन्तर…
- अन्तयमकं यथा—…
- ‘यस्याहुरतिगम्भीरगलदप्…
- [commentary] गम्भीरो मांसलः । गलः कण्…
- एवमावृत्त्याधिक्येऽपि यथा…
- ‘अवसितं हसितं प्रसितं …
- [commentary] अवसितं समाप्तम् । मुदा…
- आवृत्त्येकरूपतायामपि । तत…
- ‘सारयन्तमुरसा रमयन्ती …
- [commentary] सारयन्तमात्मसमीपमानयन्…
- मध्यान्तयमकं यथा—…
- ‘लीलास्मितेन शुचि…
- आद्यन्तयमकमादिमध्यान्तयमक…
- [commentary] शुचिना कान्तेन । मृदुन…
- आवृत्त्येकरूपतायामावृत्त्…
- ‘सभासु राजन्नसुराहतैर्…
- तदेतत्सर्वमपि व्यवहितावृत…
- [commentary] आवृत्त्याधिक्य इति । ए…
- नादौ न मध्ये नान्ते यत…
- पादे श्लोके च तत्प्राय…
- [commentary] क्रमप्राप्तमस्थानयमकं …
- अत्र पादे स्थूलाव्यपेतं य…
- ‘वीनां वृन्दं चैतत्कूट…
- अत्र स्थूलेनैवावृत्तिद्वय…
- [commentary] वीनां पक्षिणां वृन्दम्…
- पाद एव सूक्ष्माव्यपेतं यथ…
- ‘स्वस्थः शैले पश्यास्त…
- अत्र पुनः सूक्ष्मेणावृत्त…
- [commentary] रुरुर्बहुश्रृङ्गो मृगः…
- श्लोके स्थूलाव्यपेतं यथा—…
- ‘नगजा न गजा दयिता दयित…
- अत्रावृत्त्यषृकेन श्लोकोऽ…
- [commentary] नगजाः पर्वतजाः । दयिता…
- श्लोक एव सूक्ष्माव्यपेतं …
- ‘विविधधववना नागगर्धर्द…
- अत्र सूक्ष्मतराभिरष्टाविं…
- [commentary] [एतत्कोष्टकान्तर्गतपाठः …
- [commentary] विविधेति । विविधानि धव…
- पादसंधावन्यभेदोच्छेदेन स्…
- ‘उपोढरागाप्यबला मदेन स…
- अत्रान्तादिसंदंशादव्यपेतं…
- [commentary] पादसंधाविति । ‘स्वभेदे…
- अन्यभेदानुच्छेदेन सूक्ष्म…
- ‘मतां धुनानारमतामकामता…
- अत्र व्यपेतानुच्छेदेनैव प…
- [commentary] मतां संमतामारमतां योगिना…
- स्वभेदे पूर्वभेदानुच्छेदे…
- ‘सतमाः सतमालो यः पाराप…
- अत्र विषमपादयोः समपादावन्…
- [commentary] सतमेति । तमोऽत्र गहनता…
- तदेव स्वान्यभेदोच्छेदि सू…
- ‘सनाकवनितं नितम्बरुचिर…
- अत्र पादान्तादिषु व्यपेतं…
- [commentary] सनाकेति । नाकवनिताः स्…
- पादे स्थूलव्यपेतं यथा—…
- ‘अखिद्यतासन्नमुदग्रताप…
- अत्र मा भूदव्यपेतप्रसङ्ग …
- [commentary] अखिद्यतेति । यस्य गिरे…
- पाद एव सूक्ष्मव्यपेतं यथा…
- ‘करेणुः प्रस्थितोऽनेको…
- अत्र विषमपादयोः करेणुः कर…
- [commentary] करेति । करेणुर्हस्ती प…
- श्लोके स्थूलव्यपेतं यथा—…
- ‘जयन्ति ते सदा देहं नम…
- अत्र स्थूलव्यपेतावृत्तिचत…
- [commentary] हे जयन्ति, ये तव देहं …
- श्लोक एव सूक्ष्ममव्यपेतं …
- ‘यामानीतानीतायामा लोका…
- अत्र यद्यपि यामायामेत्याद…
- [commentary] यामेति । मानिभिरिता सं…
- पादसंधौ स्थूलव्यपेतं यथा—…
- ‘हठपीतमहाराष्ट्रीदशनच्…
- अत्रापि प्राग्वदेव यतिविच…
- [commentary] हठेति । हठपानेन ताम्बू…
- काञ्चीयमक एवाव्यपेतास्थान…
- ‘धराधराकारधरा धराभुजां…
- अत्रान्त्यपादे धुरा धुरेत…
- [commentary] धराधरः शेषो महीं पातुं…
- स्वभेदान्यभेदयोः स्थूलं स…
- ‘सालं वहन्ती सुरतापनीय…
- अत्र सालं सालमिति स्वभेदे…
- [commentary] सालमिति । सालः प्राकार…
- यत्सूक्ष्मं भागं बह्वावृत…
- ‘मधुरया मधुबोधितमाधवी …
- [commentary] यत्सूक्ष्मं भागमिति । …
- स्थानास्थानविभागोऽयमव्…
- [commentary] क्रमप्राप्तमिदानीं पाद…
- तत्र व्यपेतभेदेषु प्रथमपा…
- ‘न मन्दयावर्जितमानसात्…
- [commentary] न मन्देति । मन्दया तत्…
- तत्रैव द्वितीयतृतीययोर्यथ…
- ‘दृश्यस्त्वयायं पुरतः …
- [commentary] आनाकं स्वर्गावधि ललनमु…
- एवं तृतीयचतुर्थयोरपि यथा—…
- ‘स्मरानलो मानविवर्धितो…
- [commentary] समं समकालं क्षणेन ततो …
- व्यपेतभेदेषु प्रथमतृतीययो…
- ‘सभा सुराणामबला विभूषि…
- [commentary] अबला बलाख्येन दानवेन र…
- तत्रैव प्रथमचतुर्थयोर्यथा…
- ‘कलं कमुक्तं तनुमध्यना…
- [commentary] कलं मधुराव्यक्तं उक्तं…
- एवं द्वितीयचतुर्थयोरपि यथ…
- ‘या बिभर्ति कलवल्लकीगु…
- [commentary] वल्लकीगुणस्वानो वीणाशब…
- अर्धाभ्यासः समुद्गः स्…
- तेषु व्यपेतो यथा—…
- ‘अनेकपादभ्रमदभ्रसालं म…
- [commentary] अनेकेषु पादेषु प्रत्यन…
- अव्यपेतो यथा—…
- ‘घनं विदार्यार्जुनबाणप…
- [commentary] विदारी कन्दभेदः, अर्जु…
- व्यपेताव्यपेतो यथा—…
- ‘कलापिनां चारुतयोपयान्…
- पादत्रयाभ्यासस्तु नातिसुन…
- [commentary] के पानीये लपनशीला हंसा…
- एकाकारचतुष्पादं महायमक…
- [commentary] इदानीं क्रमप्राप्तं मह…
- तत्राव्यपेतभेदे महायमकं य…
- ‘सभासमानासहसापरागात्सभ…
- [commentary] भासः कान्तिः, मानश्चित…
- व्यपेतभेदे द्वितीयं महायम…
- ‘प्रवणमदभ्रमदचलद्…
- [commentary] प्रवणं प्रकृष्टतरवनम् …
- अव्यपेतभेदे आद्यस्य पुनरभ…
- ‘समान यासमानया स मानया…
- [commentary] समानेति । हे समान सखे,…
- एकरूपेण वाक्येन द्वयोर…
- [commentary] बन्धावृत्तिसामान्याद्य…
- प्रकृतिप्रत्ययोत्थौ द्…
- [commentary] द्वयोरिति संख्या न विव…
- तेषु प्रकृतिश्लेषो यथा—…
- ‘आत्मनश्च परेषां च प्र…
- अत्र कीर्तिनुदित्यत्र नौत…
- [commentary] आत्मनः कीर्ति नौति स्त…
- लिङ्गश्लेषोऽपि प्रकृतिश्ल…
- ‘कुवलयदलद्युतासौ दृशा …
- अत्र दृग्वपुषोरास्यचरणयोश…
- [commentary] ननु ‘वर्णपदलिङ्गभाषाप्…
- प्रत्ययश्लेषः सोद्भेदो नि…
- ‘तस्या विनापि हारेण नि…
- अत्र हारिणाविति इनिणिनिप्…
- [commentary] तद्वाक्यस्थशब्दान्तरप्…
- द्वितीयो यथा—…
- ‘त्वदुद्धृतामयस्थानरूढ…
- अत्र हरिणीभूतेति च्वेर्ङी…
- [commentary] व्रणरूढिस्थानं श्यामं …
- विभक्तिश्लेषो द्विधा—भिन्…
- ‘विषं निजगले येन बभ्रे…
- अत्र येनविषं निजगले, भुजग…
- [commentary] निजगल इति गिरतेः कर्मण…
- द्वितीयो यथा—…
- ‘त्वमेव धातुः पूर्वोऽस…
- अत्र धातुरिति प्रथमान्तस्…
- [commentary] धातुर्जगन्निर्मातुरपि …
- वचनश्लेषो द्विधा—सोद्भेदः…
- ‘प्राज्यप्रभावः प्रभवो…
- अत्र नेमिरित्यन्येऽपीति ए…
- निरुद्भेदो यथा—…
- ‘तनुत्वरमणी यस्य मध्यस…
- अत्राभवन्निति वलय इति पदय…
- [commentary] एकवचनबहुवचनाभ्यां विशे…
- पदश्लेषो यथा—…
- ‘अरिभेदः पलाशश्च बाहुः…
- अत्र प्रकृतिप्रत्ययविभक्त…
- [commentary] अरीणां भेदः शरीरधातुभे…
- वर्णश्लेषोऽपि पदश्लेष एव …
- ‘त्वमेव देव पातालमाशान…
- अत्र त्वमेव पातालमित्यकार…
- [commentary] ‘अलंकारः शङ्काकर…
- भाषाश्लेषो यथा—…
- ‘कुरु लालसभूलेहे महिमो…
- अत्र—…
- ‘ध्यानानीतां च रुद्राण…
- तत्र रुद्राणीपक्षे—हे उमे…
- [commentary] दिव्या संस्कृता । प्रा…
- यथा वा—…
- रुचिरञ्जितारिहेतिं जनन…
- ‘भूतसंस्कृतभाषाभ्यां द…
- तत्र भूतभाषायां यथा—…
- रुचिरं मनोहरं जितारिहेतिं…
- संस्कृतभाषायां यथा—…
- रुचिभी रञ्जिता आरिहेतयश्च…
- [commentary] एवं पैशाचादिभिरपि संस्…
- आवृत्तिर्या तु वर्णाना…
- [commentary] अनुद्भटावृत्तेश्चित्रा…
- श्रुतिभिर्वृत्तिभिर्वर…
- [commentary] एवं स्थिते सामान्यलक्ष…
- प्रायेण श्रुत्यनुप्रास…
- [commentary] प्रायेणेति । श्रुत्यनु…
- निवेशयति वाग्देवी प्रत…
- [commentary] कथं पुनरस्यानुप्रासस्य…
- स त्रिधा—ग्राम्यः, नागरः,…
- तेषां मसृणो यथा—…
- ‘एष राजा दयालक्ष्मीं प…
- अत्र स्थानतः समानश्रुतीना…
- [commentary] एकपदप्रतिभासमात्रानुमे…
- वर्णमसृणो यथा—…
- ‘स्थिताः क्षणं पक्ष्मस…
- अत्र दन्त्यौ मूर्धन्यावोष…
- [commentary] अत्र चित्रतन्तुमयः पटः…
- वर्णोत्कटो यथा—…
- ‘विमुच्य सा हारमहार्यन…
- अत्र सर्वं पूर्ववत् । किं…
- [commentary] विमुच्येति । हारोचितसं…
- वर्णानुत्कटो यथा—…
- ‘ततः प्रभृत्युन्मदना प…
- अत्र दन्त्यवर्णप्रायतयाति…
- [commentary] ततः प्रभृतीति । तापोद्…
- ग्राम्यवैपरीत्येन नातिप्र…
- एकत्वबुद्धिर्भेदेऽपि त…
- तत्र भेदेऽप्येकत्वबुध्द्य…
- ‘हरेर्लङ्घितघर्मांशुर्…
- अत्र हकारस्य तुल्यस्यातुल…
- [commentary] ग्राम्यवैपरीत्येनेति ।…
- तथैवासमानस्थानयोर्यथा—…
- ‘उच्छलन्मत्स्यपुच्छाग्…
- अत्रोच्छलन्मत्स्यपुच्छाग्…
- [commentary] अत्र त्स्यच्छकारयोरिति…
- तत्त्वेऽप्येकनिह्नवेन डका…
- ‘क्रोडे मा डिम्भमादाय …
- अत्र डकारादीनामीषत्स्पृष्…
- [commentary] तत्त्वेऽपीति । द्रुताद…
- तथैव ढकारवकारलकाराणां यथा…
- ‘नवोढे त्वं कुचाढ्यापि…
- अत्र ढकारादीनामीषत्स्पृष्…
- [commentary] ढकारवकारलकाराणामिति । …
- उभयगुणयोगान्नात्यप्रसिद्ध…
- डलयोरैक्यमित्यादिवाक्य…
- स डलयोरैक्येन यथा—…
- ‘शयने यस्य शेषाहिः सनी…
- सोऽयमुपनागरः श्रुत्यनुप्र…
- [commentary] उभयगुणयोगादिति । प्रसि…
- नणयोरैक्येन यथा—…
- ‘बाणैः क्षुण्णेषु सैन्…
- अत्र क्षुण्णेषु सैन्येषु …
- [commentary] क्षुण्णेषु सैन्येष्वित…
- रलयोरैक्येन यथा—…
- ‘विभिन्नवर्णा गरुडाग्र…
- अत्र करीरनीलैरिति रेफलकार…
- [commentary] निरन्तररेफग्रथनालीढस्य…
- दन्त्यतालव्यानामैक्येन यथ…
- ‘विद्यास्यन्दो वाग्विद…
- अत्र दन्त्यतालव्यानामैक्य…
- [commentary] विद्यास्यन्दः सारस्वतप…
- यथा ज्योत्स्ना चन्द्रम…
- [commentary] श्लेषनिर्वाहकतया श्रुत…
- अनुप्रासः कविगिरां पदव…
- [commentary] नन्वेवमनुप्रासान्तरविष…
- मुहुरावर्त्यमानेषु यः …
- [commentary] स्ववर्ग्येष्विति । स्व…
- कार्णाटी कौन्तली कौङ्क…
- औण्ड्री पौण्ड्रीति विद…
- [commentary] वर्णानुप्रासाद्भेदो वक…
- तासु वर्णानुप्रासवती कार्…
- ‘कान्ते कुटिलमालोक्य क…
- चवर्गानुप्रासवती कौन्तली …
- ‘ज्वलज्जटिलदीप्तार्चिर…
- अवहित्थप्रस्तावे कर्णकण्ड…
- टवर्गानुप्रासवती कौङ्की य…
- ‘कुम्भकूटाट्टकुट्टाककु…
- कुम्भकूटं कुम्भाग्रं तदेव…
- तवर्गानुप्रासवती कौङ्कणी …
- ‘मधुर्मधूनि गान्धर्वमन…
- मधुर्वसन्तः । गान्धर्वं ग…
- पवर्गानुप्रासवती बाणवासिक…
- ‘प्रिया प्रगल्भा ताम्ब…
- परिस्रुत् मदिरा । पृषत्का…
- अन्तःस्थानुप्रासवती द्राव…
- ‘प्रियाललवलीतालतमालैला…
- पत्रलाः सान्द्रपत्राः । स…
- ऊष्मानुप्रासवती माथुरी यथ…
- ‘पुष्णती पुष्पधनुषं मु…
- प्लोषो विरहदाहस्तस्य विप्…
- द्वित्रिवर्गानुप्रासवती म…
- ‘कोकिलालापवाचालो मामेत…
- संकीर्णाः पुनरन्ये पञ्च भ…
- द्वाभ्यां विदर्भितैकवर्ग्…
- ‘अघौघं नो नृसिंहस्य घन…
- विदर्भितः स्वान्तरायेण वै…
- स्वान्त्यसंयोगिवर्ग्या ता…
- ‘शिञ्जानमञ्जुमञ्जीराश्…
- संयोगो द्विविधः—सजातीयेन,…
- सरूपसंयोगिग्रथितौण्ड्री य…
- ‘सल्लतापल्लवोल्लासी चि…
- सन्तः कमनीया लतानां पल्लव…
- असरूपसंयोगग्रथिता पौण्ड्र…
- ‘अस्तमस्तकपर्यस्तसमस्त…
- अस्तोऽस्ताचलः । कम्रं कमन…
- अकठोराक्षरादानं नातिनि…
- [commentary] वृत्त्यनुप्रासरसिकस्य …
- क्वचिदस्ति क्वचिन्नास्…
- [commentary] नन्वनुप्रासाद् वृत्तीन…
- अन्ये पुनरन्यथा वृत्तिं व…
- स्पर्शादीनामसंबन्धः सं…
- [commentary] अन्ये पुनरिति । वर्णान…
- काव्यव्यापी च संदर्भो …
- गम्भीरौजस्विनी प्रौढा …
- [commentary] द्वितीयं वृत्तिशब्दार्…
- इति द्वादशधा भिन्ना कव…
- [commentary] योगासंयोगयोः प्रतियोगि…
- तासु गम्भीरा यथा—…
- ‘अप्फुन्दन्तेण णहं महि…
- [आस्पन्दता नभो महीं च …
- सैषा प्रायस्तवर्गपवर्गयोस…
- [commentary] दूषणप्रतिपत्तिसौकर्यात…
- ओजस्विनी यथा—…
- ‘पत्ता अ सीभराहअधाउशिल…
- [प्राप्ताश्च शीकराहतधा…
- सेयं मूर्धन्यानां प्रथमचत…
- [commentary] सततशीकरसिच्यमानगैरिकशि…
- प्रौढा यथा—…
- ‘कृत्वा पुंवत्पातमुच्च…
- सैषा प्रायेण मूर्धन्यानाम…
- [commentary] भृगवस्तटाः । भृगुपातस्…
- मधुरा यथा—…
- ‘किञ्जल्कसङ्गिशिञ्जानभ…
- सैषा प्रायोऽनुस्वारपुरोवर…
- [commentary] अनुस्वारपुरोवर्तीति । …
- निष्ठुरा यथा—…
- ‘स्वाङ्गश्लिष्टाद्रिजन…
- सैषा प्रायः संयोगभूयस्त्व…
- [commentary] स्वाङ्गेति । दिवि सीदन…
- श्लथा यथा—…
- ‘दयितजनविरहविगलितनयनोद…
- सेयं प्रायो व्यञ्जना नाम …
- [commentary] करणिः सादृश्यम् ॥ …
- कठोरा यथा—…
- ‘निसर्गनिर्गतानर्घघर्घ…
- सैषा प्रायः कण्ठ्यरेफादिस…
- [commentary] सैषा प्रायः कण्ठ्येति …
- कोमला यथा—…
- ‘दारुणरणे रणन्तं करिदा…
- सेयं रेफणकाराद्यसंयुक्तको…
- मिश्रा यथा—…
- ‘पिनष्टीव तरङ्गाग्रैरु…
- सैषा प्रायः कठोराणामोष्ठ्…
- [commentary] बाहुल्यादिभिरिति । बाह…
- परुषा यथा—…
- ‘जह्रे निह्रादिह्रादोऽ…
- सैषा प्रायेणोष्मणामन्तःस्…
- ललिता यथा—…
- ‘द्राविडीनां ध्रुवं ली…
- सैषा प्रायेण दन्त्यौष्ठ्य…
- [commentary] द्राविडीनामिति । किंचि…
- अमिता यथा—…
- ‘बकुलकलिकाललामनि कलकण्…
- सेयममितयोरेव ककारलकारबन्ध…
- इति द्वादशधा वृत्तिः क…
- [commentary] तदेतत्सर्वेषां मतं दूष…
- श्रुत्यनुप्रासवर्णानुप…
- [commentary] श्रुत्यनुप्रासवर्णानुप…
- यथाम्रातकपुष्पादिस्रगा…
- [commentary] ततो वर्णानुप्रासं विशे…
- स तु स्तबकवान्स्थानी ग…
- [commentary] स्तबकवदादयो द्वादश प्र…
- मिथुनं वेणिका चित्रो व…
- तेषु स्थाने स्थानेऽनुप्रा…
- ‘यस्यावासीकृतहिमग…
- अत्र गुञ्जतां कुञ्जराणामि…
- [commentary] गुञ्जतां कुञ्जराणामकाण…
- नियतविवक्षितस्थानविशेषः स…
- ‘बाले मालेयमुच्चै…
- अत्र प्रथमत्रिभागस्थानेषु…
- [commentary] स्थानीति । श्लोकपादेऽप…
- आवृत्तेर्वर्णान्तरायेण गर…
- ‘कालं कपालमालाङ्कमेकमन…
- अत्र कालं कपालमालेति, अङ्…
- [commentary] कालं कालस्वरूपम् । एकम…
- स्थाने स्थाने विकाससंकोचा…
- ‘न मालतीदाम विमर्दयोग्…
- अत्र प्रथमपादे न मालतीदाम…
- [commentary] न मालतीदामेत्यादौ प्रथ…
- चक्रवालवद्धानोपादानाभ्यां…
- ‘लोलल्लवङ्गलवलीवलया नि…
- अत्र चक्रवालक्रमः सुव्यक्…
- [commentary] लोलदिति । कपिञ्जलो गौर…
- क्रमेण द्वित्राणां त्रिचत…
- ‘नितम्बगुर्वी गुरुणा प…
- अत्र गुर्वी गुरुणा प्रयुक…
- [commentary] क्रमेणेति । द्वावारभ्य…
- क्रमवतां विपर्ययोपन्यासाद…
- ‘प्रणवः प्रवणे यत्र प्…
- अत्र व्युत्क्रमो व्यक्त ए…
- [commentary] क्रमवतामुपक्रान्तकिंचि…
- स्वाद्यवर्णवर्तिना स्वरेण…
- ‘स्थिरापायः कायः …
- तदेतल्लक्षणेनैव व्याख्यात…
- [commentary] स्वाद्येति । आवर्तनीयो…
- अन्तपादमुपसंहारोपक्रमयोर्…
- ‘त्यज मनसि सदाहे …
- तदेतन्निगदेनैव व्याख्यातम…
- [commentary] अन्तपादमिति । वृत्तौचि…
- आवाक्यपरिसमाप्तेर्वर्णानु…
- ‘विद्राणे रुद्रवृ…
- तदेतन्नातिदुर्बोधम् । सोऽ…
- [commentary] विद्राण इति । उपघ्न आश…
- उक्तलक्षणेभ्योऽन्यश्चित्र…
- ‘नीते निर्व्याजदी…
- एवमन्येऽपि द्रष्टव्याः ॥…
- [commentary] उक्तलक्षणेभ्य इति । पू…
- एकवर्णावृत्तेर्वृत्त्यनुप…
- ‘चञ्चत्काञ्जनकाञ्चयो ल…
- [commentary] एकवर्णावृत्तेरिति । वर…
- अन्ये पुनरन्यथा चित्रविचि…
- ‘सर्वाशारुधि दग्ध…
- [commentary] अन्ये पुनरिति । विभिन्…
- विचित्रो यथा—…
- ‘उद्यद्बर्हिषि दर…
- [commentary] अत एवोत्तरत्र स्फुटवर्…
- वर्णावृत्तिरनुप्रास इत…
- [commentary] तेऽमी शुद्धवर्णा वृत्त…
- समग्रमसमग्रं वा यस्मिन…
- [commentary] समग्रमिति । पदालम्बनोऽ…
- विसर्गबिन्दुसंयोगस्वरस…
- मसृणो दन्तुरः श्लक्ष्ण…
- गृहीतमुक्तनामान्यस्ततो…
- ननु यदि पदावृत्तिरभिन्नार…
- तेषु मसृणो यथा—…
- ‘सरणे वारणास्यस्य दशने…
- सोऽयमसंयुक्तवर्णावृत्तेः …
- [commentary] वारणास्यो विनायकः । अत…
- दन्तुरो यथा—…
- ‘स नैषधस्याधिपतेः सुता…
- अत्र निषिद्धशत्रुरिति पदे…
- [commentary] स नैषधेत्यादौ निषधरूपो…
- श्लक्ष्णो यथा—…
- ‘अप्येहि कान्ते वैदेहि…
- अत्र स्वरेण सहावृत्तेः श्…
- संपुटं यथा—…
- ‘सदर्प इव कंदर्पस्तरला…
- अत्रेवशब्दस्यापवादत्वेनाव…
- [commentary] संपुटवदेकरूपस्यैव खण्ड…
- संपुटावली यथा—…
- ‘करोति किं किरातोऽयं स…
- अत्र करोति करोतीत्येकं सं…
- [commentary] करोति किं किरातोऽयमित्…
- खिन्नो यथा—…
- ‘कुलजातिसमाकुलीकृतानां…
- अत्र रीतेरनिर्वाहात्खिन्न…
- [commentary] कुलेति । अत्र प्रथमपाद…
- स्तबकवान्यथा—…
- ‘भासयत्यपि भाषादौ कविव…
- सोऽयं वर्णानुप्रासवत्पदान…
- [commentary] वैचित्रीविशेषेणालंकारभ…
- स्थानी यथा—…
- ‘परं जोण्हा उण्हा…
- [परं ज्योत्स्ना उ…
- सोऽयं पदानुप्रासः स्थाननि…
- [commentary] जोण्हा उण्हा रिसो रसो …
- मिथुनं यथा—…
- ‘पुरः पाराऽपारातट…
- तदेतत्प्रतिपादं द्वयोर्द्…
- [commentary] पाराभिधाना नदी । अपारा प…
- मिथुनावली यथा—…
- ‘शिरसि शरभः क्रोड…
- सेयं द्वयोः पादयोर्निरन्त…
- [commentary] शिरसीति । शरभोऽष्टापदः…
- गृहीतमुक्तो यथा—…
- ‘पुंनागनागकेसरकेसरपरिव…
- सोऽयं चक्रवालवदनुप्रासो ग…
- [commentary] गृहीतमुक्तो यथेति । पु…
- पुनरुक्तिमान्यथा—…
- ‘धूमाइ धूमकलुसे जलह जल…
- [धूमायते धूमकलुषे ज्वल…
- अत्र धूमादीनां पुनर्वचनात…
- [commentary] पुनरुक्तिमानिति । वाच्…
- ननु वर्णावृत्तिरनुप्राससा…
- वर्णावृत्तिरनुप्रासः प…
- [commentary] वर्णावृत्तिरिति । समुद…
- लाटानुप्रासवर्गस्य याव…
- [commentary] अन्येऽपि पदानुप्रासप्र…
- स्वभावतश्च गौण्या च वी…
- [commentary] क्रमप्राप्तं नामद्विरु…
- सा स्वभावतो यथा—…
- ‘कुर्वन्तोऽमी कलकलं मा…
- अत्र कलकलमित्यादिषु स्वाभ…
- [commentary] कुर्वन्त इति । चलाचलाश…
- गौण्या यथा—…
- ‘अमृतममृतं चन्द्र…
- अत्रामृतममृतमित्यादिष्वभे…
- [commentary] अमृतमिति । अत्र द्विती…
- वीप्सा यथा—…
- ‘शैले शैले न माणिक्यं …
- सेयं द्रव्यवीप्सा नाम द्व…
- [commentary] वीप्सेति । नानार्थानां…
- ‘प्रकारे गुणवचनस्य ८।१।१२…
- यथा—…
- मानिनीजनविलोचनपातानुष्…
- [commentary] प्रकारे गुणवचनस्येति ।…
- आभीक्ष्ण्येन यथा—…
- ‘श्लेषं श्लेषं मृगदृशा…
- सोऽयमाभीक्ष्ण्ये णमुल् । …
- [commentary] आभीक्ष्ण्येनेति । ‘नित…
- क्रियापदाभीक्ष्ण्याद्द्वि…
- ‘जयति जयति देवः श…
- [commentary] न चावश्यं द्वावेव शब्द…
- आदिग्रहणेन निमूलसंभ्रमादय…
- ‘निमूलकाषं कषति स्वान्…
- [commentary] आदिग्रहणेनेति । तत्तदि…
- संभ्रमेण यथा—…
- ‘अस्थीन्यस्थीन्यज…
- [commentary] संभ्रमेणेति । भयसंवेगा…
- हर्षावेगविस्मयादयोऽपि संभ…
- ‘रुरुधुः कौतुकोत्तालास…
- [commentary] ननु हर्षादीनां महाकविप…
- आवेगसंभ्रमेण यथा—…
- ‘कञ्चुकं कञ्चुकं मुञ्च…
- अत्र मुञ्च परित्यज दहति अ…
- [commentary] निगूढगम्भीर उद्वेग आवे…
- विस्मयसंभ्रमेण यथा—…
- ‘अहो रूपमहो रूपमहो मुख…
- एतेषु समस्तेष्वपि संभ्रमे…
- एवं त्रिरुक्तिरपि द्रष्टव…
- ‘जय जय जय श्रीमन्…
- [commentary] संभ्रमेषु यावद्बोधमिति…
- क्रियासमभिहारश्च क्रिय…
- समभिहारो भृशत्वम् ॥…
- जायते न च दोषाय काव्ये…
- [commentary] ननु वाक्यार्थप्रयुक्त्…
- अर्थाभेदे पदावृत्तिः प…
- [commentary] क्रमप्राप्तं लाटानुप्र…
- स चाव्यवहितो व्यस्तः स…
- [commentary] स चेत्यनुक्तव्यवहितसमु…
- यस्तु व्यवहितो नाम नेय…
- [commentary] द्वितियं तु चक्रवालै ग…
- तेष्वव्यवहितभेदेषु व्यस्त…
- ‘उअहिस्स जसेण जसं धीरं…
- [उदधेर्यशसा यशो धैर्यं…
- अत्राव्ययानां द्योतकादित्…
- ‘त्वन्मुखं त्वन्मुखमिव…
- अस्त्येवैतत् । किं तु यथा…
- [commentary] तेष्विति । द्विरुक्तशब…
- समस्तो यथा—…
- ‘अपहस्तितान्यकिसलय किस…
- अत्र ‘किसलय किसलय’ इति, ‘…
- [commentary] पूर्वः पुनरिति । समस्त…
- उभयस्तु द्विधा—प्रथमः समस…
- ‘जितलाटाङ्गनावक्रं वक्…
- तदिदं लक्षणेनैव व्याख्यात…
- द्वितीयो यथा—…
- ‘नलिनी नलिनीनाथकरसंनति…
- अस्यापि लक्षणेनैवोक्तोऽर्…
- स्वापेक्षया व्यस्तोऽन्याप…
- ‘जयति क्षुण्णतिमिरस्ति…
- अत्र तिमिरवल्लभपूर्वाशेति…
- [commentary] द्वितीयमुभयं विवेचयति—…
- एतेन पादमध्येऽनुप्रासविन्…
- ‘समाधवा माधवदत्तदृष्टि…
- सकौतुका कृतकङ्कणबन्धादिपर…
- व्यवहितभेदेषु व्यस्तो यथा…
- ‘प्रकाशो यशसा देवः प्र…
- तदेतन्नातिदुर्बोधमिति न व…
- सोऽयमेकगुणो व्यस्तश्च लाट…
- ‘किंचिद्वच्मि न व…
- अत्र वच्मीति सन्तीत्येतयो…
- [commentary] अनेकगुणा इति । आवृत्ति…
- समस्त एकगुणो यथा—…
- ‘चन्द्रानन चन्द्रदिनं …
- नन्विह तिथिरित्यसमस्तम् ।…
- [commentary] यद्यप्येकपरिहाराकारोदा…
- समस्तोऽनेकगुणो यथा—…
- ‘ब्रह्माण्डच्छत्र…
- अत्रानेकशो दण्ड इत्यस्याव…
- ‘दशरश्मिशतोपमद्युतिं य…
- अत्रानेकधा दशशब्द आवर्तते…
- [commentary] शतधृतिर्ब्रह्मा तस्य भ…
- अव्यवहितेऽपि द्वैगुण्यादे…
- ‘वस्त्रायन्ते नदी…
- [commentary] ननु व्यवहित एव किं गुण…
- व्यवहिताव्यवहितभेदेऽपि दृ…
- ‘धनैर्दुष्कुलीनाः कुली…
- [commentary] यत्र व्यवहिताव्यवहितयोरे…
- योऽपि चार्धाभ्यासः सोऽपि …
- ‘यैस्त्वं साक्षात्कृतो…
- अत्र पादापेक्षया व्यवहितत…
- [commentary] एवं श्लोकार्धाभ्यासो व…
- द्विभागाभ्यासस्तु व्यवहित…
- ‘श्रद्धायत्नौ यदि स्या…
- [commentary] श्रद्धायत्नाविति । अत्…
- पदाभ्यासः पुनरव्यवहितो व्…
- ‘सन्तः श्रृणुध्वं हृदय…
- व्यवहितो यथा—…
- ‘मुखेन लक्ष्मीर्जयति फ…
- [commentary] मुखेनेति । फुल्लपङ्कजम…
- इवाद्यावृत्तयोऽपि चात्रैव…
- ‘लीनेव प्रतिबिम्ब…
- अर्थाभेद इति नार्थशब्दोऽभ…
- यमकानां हि यावन्त्यो व…
- [commentary] नन्वन्येऽपि पदावृत्तिप…
- उपमादिवियुक्तापि राजते…
- [commentary] प्रकरणान्तेऽनुप्रासव्य…
- कुण्डलादिवियुक्तापि का…
- [commentary] श्रुतिवृत्त्यनुप्रासौ …
- श्रुतिवर्णानुप्रासावेक…
- [commentary] एतदेव खण्डसरस्वतीषु कव…
- 'वर्णस्थानस्वराकारगतिब…
- [commentary] क्रमप्राप्तं चित्रलक्ष…
- वर्णशब्देन चात्र स्वराणां…
- ‘जजौजोर्जाजिजिज्जाजी त…
- [commentary] पञ्चप्रभृतिनियमेन तथाश…
- त्रिव्यञ्जनं यथा—…
- ‘देवानां नन्दनो देवो न…
- [commentary] देवः सृष्टिस्थितिसंहार…
- द्विव्यञ्जनं यथा—…
- ‘भूरिभिर्भारिभिर्भीराभ…
- [commentary] भूरिभिर्बहुभिर्भारिभिः…
- एकव्यञ्जनं यथा—…
- ‘न नोननुन्नो नुन्नेनो …
- [commentary] ननु नानानना विविधाकारव…
- क्रमस्थसर्वव्यञ्जनं यथा—…
- ‘कः खगौघाङचिच्छौजा झाञ…
- [commentary] क्रमस्थेति । वर्णसमाम्…
- छन्दोक्षरव्यञ्जनं यथा—…
- ‘सरत्सुरारातिभयाय जाग्…
- [commentary] छन्दोक्षरेति । ‘म्यरस्…
- षड्जादिस्वरव्यञ्जनं यथा—…
- ‘सा ममारिधमनी निधानिनी…
- [commentary] षड्जादीति । ‘सरिगामपधा…
- मुरजाक्षरव्यञ्जनं यथा—…
- ‘खरगरकालितकण्ठं मथितगद…
- [commentary] मुरजेति । ‘पाठाक्षराणि…
- चतुःस्थानचित्रेषु निष्कण्…
- ‘भूरिभूतिं पृथुप्रीतिम…
- [commentary] वर्णवत्स्थानेष्वपि चतु…
- निस्तालव्यं यथा—…
- ‘स्फुरत्कुण्डलरत्नौघमघ…
- [commentary] कुण्डलरत्नौघ एव मघवतो …
- निर्दन्त्यं यथा—…
- ‘पाप्मापहारी रणकर्मशौण…
- [commentary] चण्डीशमिश्रः परमेश्वरे…
- निरोष्ठ्यं यथा—…
- ‘नयनानन्दजनने नक्षत्रग…
- [commentary] अघन इति । शरत्कालशोभया…
- निर्मूर्धन्यं यथा—…
- ‘शलभा इव धावन्तः सायका…
- [commentary] तेन कपिलेन राज्ञा । तस…
- त्रिस्थानचित्रेषु निरोष्ठ…
- ‘जीयाज्जगज्ज्येष्ठगरिष…
- [commentary] निरोष्ठ्यदन्त्यमिति । …
- निरोष्ठ्यमूर्धन्यं यथा—…
- ‘अलिनीलालकलतं कं न हन्…
- द्विस्थानचित्रेषु दन्त्यक…
- ‘अनङ्गलङ्घनालग्ननानातङ…
- [commentary] सदानघ अनवद्य सदैव प्रि…
- एकस्थानचित्रेषु कण्ठ्यैर्…
- ‘अगा गां गाङ्गकाकाङ्कग…
- [commentary] गाङ्गकं गङ्गासंबन्धि ज…
- स्वरचित्रेषु ह्रस्वैकस्वर…
- ‘उरुगु द्युगुरु युत्सु…
- [commentary] स्वरचित्रेष्वेकादिक्रम…
- दीर्घैकस्वरं यथा—…
- ‘वैधैरैनैरैशैरैन्द्रैर…
- [commentary] विधिर्विरिञ्चिः, ई लक्…
- ह्रस्वद्विस्वरं यथा—…
- ‘क्षितिस्थितिमितिक्षिप…
- [commentary] क्षितिः पृथ्वी तस्याः …
- दीर्घद्विस्वरं यथा—…
- ‘श्रीदीप्ती ह्रीकीर्ती…
- [commentary] श्रीदीप्ती लक्ष्मीतेजस…
- त्रिस्वरेषु ह्रस्वत्रिस्व…
- ‘क्षितिविजितिस्थितिविह…
- [commentary] क्षितेर्विजितिः विजयः,…
- चतुःस्वरेषु दीर्घस्वरं यथ…
- ‘आम्नायानामाहान्त्या व…
- [commentary] आम्रायानां वेदानामन्त्…
- प्रतिव्यञ्जनविन्यस्तस्वरं…
- ‘तापेनोग्रोऽस्तु देहे …
- [commentary] हेये हातव्ये वस्तुनि य…
- तदेवापास्तसमस्तस्वरं यथा—…
- ‘तपन ग्रस्तदहन हयवल्लभ…
- [commentary] ग्रस्तदहन अभिभूतपावक ।…
- आकारचित्रेष्वष्टदलं यथा—…
- ‘याश्रिता पावनतया यातन…
- अत्र—…
- ‘कर्णिकायां न्यसेदेकं …
- [commentary] या श्रितेत्यादिकमुदाहर…
- द्वितीयमष्टदलं यथा—…
- ‘चरस्फारवरक्षार वरकार …
- अष्टधा कर्णिकावर्णः पत…
- [commentary] चरस्फारेत्यादि । संचरण…
- तृतीयमष्टपत्त्रं यथा—…
- ‘न शशीशनवे भावे नमत्का…
- अत्र—…
- प्राक्कर्णिकां पुनः पर…
- एवं चतुष्पत्त्र-षोडशपत्त्…
- [commentary] न शशीशेत्यादि । शशीशे …
- तयोश्चतुष्पत्त्रं यथा—…
- ‘सासवा त्वा सुमनसा सा …
- कर्णिकातो नयेदूर्ध्वं …
- [commentary] सासवेत्यादि । सासवा आस…
- षोडशपत्त्रं यथा—…
- ‘नमस्ते महिमप्रेम नमस्…
- गोमूत्रिकाक्रमेण स्युर…
- [commentary] षोडशपत्त्रमाह—नमस्त इत…
- अष्टपत्त्रमेव कविनामाङ्कं…
- ‘रातावद्याधिराज्य…
- निविष्टाष्टदलन्यासमिदं…
- तत्राङ्कः—‘राजशेखरकमल’ । …
- [commentary] अष्टपत्त्रमेव कविनामाङ्क…
- चक्रं यथा—…
- ‘स त्वं मानविशिष्…
- पुरः पुरो लिखेत्पादानत…
- अत्राङ्कः—‘माघकाव्यमिदं श…
- [commentary] स त्वमित्यादि । हरेर्न…
- एवं चतुरङ्कमपि यथा—…
- ‘शुद्धं बद्धसुरास…
- अत्राङ्कः—‘शुभ्रतरवाचा बद…
- [commentary] यथा वा—शुद्धमित्यादि ।…
- गतिचित्रेषु गतप्रत्यागतं …
- ‘वारणागगभीरा सा साराभी…
- अत्रायुक्पादयोर्गतिः, युक…
- [commentary] इदानीं गतिचित्रप्रस्ता…
- तदक्षरगतं यथा—…
- ‘निशितासिरतोऽभीको न्ये…
- अत्र गतप्रत्यागताभ्यां स …
- [commentary] हे अमरणा मरणरहिताः, नि…
- श्लोकान्तरं यथा—…
- ‘वाहनाजनि मानासे साराज…
- अत्र प्रातिलोम्येनापरः श्…
- ‘निध्वनज्जवहारीभा भेजे…
- [commentary] वाहनेति । ततोऽनन्तरं व…
- भाषान्तरगतं यथा—…
- ‘इह रे बहला लासे बाला …
- अत्र प्रातिलोम्येनापरः प्…
- ‘तरला कलिला गातुं साला…
- [commentary] इह रे इत्यादि । लासे न…
- तदर्थानुगतं यथा—…
- ‘विदिते दिवि केऽनीके त…
- अत्र प्रातिलोम्येन स एव प…
- [commentary] विदित इत्यादि । विदिते…
- तुरङ्गपदं यथा—…
- ‘बाला सुकालबाला का कान…
- क्रमात्पादचतुष्केऽस्य …
- यथा—…
- ‘बाला ललिततीव्रस्वा सु…
- [commentary] बालेत्यादि । बाला षोडश…
- आहुरर्धभ्रमं नाम श्लोक…
- तयोरर्धभ्रमं यथा—…
- ‘ससत्वरतिदे नित्यं सदर…
- [commentary] ससत्वेति । सदराः सभयाः…
- सर्वतोभद्रं यथा—…
- ‘देवाकानिनि कावादे वाह…
- [commentary] ‘कनी दीप्तौ’ । देवानाक…
- बन्धचित्रेषु द्विचतुष्कचक…
- ‘जयदेव नरेन्द्रादे लम्…
- ‘इह शिखरसंधिमालां बिभृ…
- [commentary] जयद इत्यादि । नता इन्द…
- द्विश्रृङ्गाटकबन्धो यथा—…
- ‘करासञ्ज वशेशं खगौरव स…
- ‘श्रृङ्गाद्ग्रन्थिं पु…
- अत्राङ्कः—‘राजशेखरस्य' ॥…
- [commentary] द्वे शृङ्गाटके मिथो वै…
- विविडितबन्धो यथा—…
- ‘सा सती जयतादत्र सरन्त…
- ‘शिखरादन्यतरस्मात्प्रत…
- [commentary] विविडितबन्धस्तु पञ्चशृ…
- शरयन्त्रबन्धो यथा—…
- ‘नमस्ते जगतां गात्र सद…
- ‘चतुर्ष्वपि च पादेषु प…
- [commentary] नमस्त इत्यादि । जगतां …
- व्योमबन्धो यथा—…
- ‘कमलावलिहारिविकास…
- अष्टादशशिखरचरीं गोमूत्…
- [commentary] कमलावलिषु पद्मखण्डेषु …
- मुरजबन्धो यथा—…
- ‘सा सेना गमनारम्भे रसे…
- अत्र पादचतुष्केऽपि क्र…
- [commentary] अनारता अविच्छिन्नप्रहर…
- एकाक्षरमुरजबन्धो यथा—…
- ‘सुरानन त्वां न न हानन…
- श्लोकस्यैतस्य पादेषु ल…
- [commentary] सुराणां देवानामाननं मु…
- मुरजप्रस्तारो यथा—…
- ‘तालसारप्रभा राका तारक…
- क्रमेणैवास्य पादेषु प्…
- ‘वरकारप्रदं धीरं तारधा…
- [commentary] तालतरोर्यत्सारं खाद्यभ…
- उदाहरणमात्रं चैतत्, तेन ग…
- गतिरुच्चावचा यत्र मार्…
- तेषु पादगोमूत्रिका यथा—…
- ‘काङ्क्षन्पुलोमतन…
- सेयमयुग्मतः पादगोमूत्रिका…
- [commentary] ननु यावदुदाहृतमेव किं …
- युग्मतो यथा—…
- ‘देवः शशाङ्कशकलाभ…
- [commentary] महासुरजनेन ब्रह्मादिना…
- अर्धश्लोकगोमूत्रिका यथा—…
- ‘चूडाप्रोतेन्दुभा…
- [commentary] इन्दोर्भागः खण्डं । शं…
- श्लोकगोमूत्रिकायां प्रथमश…
- ‘पायाद्वश्चन्द्रध…
- द्वितीयो यथा—…
- देयान्नश्चण्डधामा…
- [commentary] पुराख्यदानवस्य दवो दाव…
- विपरीतगोमूत्रिकायां प्रथम…
- ‘विनायकं दानसुगन्धिवक्…
- विपरीतश्लोको यथा—…
- ‘चलल्लतारब्धशमं सुभासं…
- [commentary] मन्दचरं मन्दालसगमनम् ।…
- भिन्नच्छन्दोगोमूत्रिकायां…
- ‘नमत चन्द्रकलामयमण्डनं…
- द्वितीयश्लोको यथा—…
- ‘कामदं चण्डकम्रं मदामर…
- [commentary] अभाग्यस्य रदं विलेखकम्…
- संस्कृतप्राकृतगोमूत्रिकाय…
- ‘स्कन्दो रुन्दर्द…
- [commentary] स्कन्दः कार्तिकेयः । र…
- प्राकृतश्लोको यथा—…
- ‘चन्दो कन्दप्पमित…
- [चन्द्रः कन्दर्पम…
- [commentary] विहरणे संचरणे सफलः । उ…
- समसंस्कृतेन पादगोमूत्रिका…
- ‘बाला विलासावलिहारिहास…
- [commentary] विलासावलिषु हारी हासो …
- अर्धगोमूत्रिकाप्रस्तारो य…
- ‘नमो दिवसपूराय सुतामरस…
- [commentary] दिवसान्पूरयतीति दिवसपू…
- अत्र गोमूत्रिकाश्लोकोऽयमु…
- ‘नतदिव्यासदाराय सुसामल…
- [commentary] नता दिव्या देवा यस्मै …
- गोमूत्रिकाधेनुर्यथा—…
- ‘मम स्फुरतु चिद्ग…
- चतुर्णामपि पादानां क्र…
- [commentary] मम स्फुरत्विति । मम चि…
- शतधेनुर्यथा—…
- ‘वन्द्या देवी पर्…
- यतिविच्छेदिनी ह्येषा श…
- [commentary] वन्द्येति । वरेण देवता…
- सहस्रधेनुर्यथा—…
- ‘नखमुखपाणिकण्ठचिक…
- पदविच्छेदिनी ह्येषा श्…
- [commentary] नखेति । हे ललिते गौरि,…
- अयुतधेनुर्यथा—…
- ‘क्रिये जयसि जृम्…
- एषा तु पदविच्छेदिन्येव…
- [commentary] क्रिये इति । हे क्रिये…
- लक्षधेनुर्यथा—…
- ‘दुर्गे भद्रेप्सु…
- संबोधनैरियं धेनुः क्लृ…
- एषान्त्यपदभेदेन संभ्रम…
- [commentary] दुर्गे इति । संबोधनैरि…
- कोटिधेनुर्यथा—…
- ‘स्थूलं दत्से सूक…
- संबोधनैर्द्वितीयान्तैः…
- यदा तु संभ्रमादिभ्यो भ…
- [commentary] स्थूलमिति । प्रेष इति …
- कामधेनुर्यथा—…
- ‘या गीः शीः श्रीर्धी स…
- ऋक् दृक् वामा मृत्कृद्भाम…
- सामायामा वेघावेघानाघातेत्…
- यानं यातीति या, काचिच्च य…
- पदग्राहाद्यथाकामं कामध…
- एकाक्षरादिच्छन्दोभिर्ग…
- सकृदुच्चारणे चास्या गच…
- प्रणवादिनमोन्तानि पदान…
- सिद्धैर्मन्त्रपदैः सेय…
- स्थितेनागन्तुकं इत्याद…
- दुष्करत्वात्कठोरत्वाद्…
- [commentary] या गीरिति । पदग्रहादित…
- उक्तिप्रत्युक्तिमद्वाक…
- ऋजूक्तिरथ वक्रोक्तिर्व…
- तासु ऋजूक्तिर्द्विधा । ग्…
- ‘जन्तीमणुरुन्धुं रुचु …
- ‘वाणउ उज्जु माइगह…
- सेयमुभयतोऽपि ऋजुनैव मार्ग…
- सैवोपनागरिका यथा—…
- ‘बाले, नाथ, विमुञ…
- सेयमेकतः काक्वा कुटिलेऽति…
- वक्रोक्तिर्द्विधा । निर्व…
- ‘किं गौरि मां प्र…
- सेयमावाक्यपरिसमाप्तेर्निर…
- अनिर्व्यूढा यथा—…
- ‘केयं मूर्ध्न्यन्…
- सेयमनिर्वाहादनिर्व्यूढेति…
- वैयात्योक्तिर्द्विधा । स्…
- ‘नादेयं किमिदं जल…
- अत्र स्वैरिण्याः सहजाद्वै…
- नैमित्तिकी यथा—…
- ‘कुशलं राधे, सुखितोऽसि…
- अत्र गोत्रस्खलिते विपक्षन…
- गूढोक्तिर्द्विधा । मुख्या…
- ‘केशव यमुनातीरे व्याहृ…
- अत्र प्रिये हंस इत्यत्राव…
- गौणी यथा—…
- ‘निरर्थकं जन्म गतं नलि…
- ताविमौ पूर्वोत्तरार्धयोरन…
- प्रश्नोत्तरोक्तिर्द्विधा …
- ‘क्क प्रस्थितासि …
- सेयं हृद्गतप्रष्टव्यस्यैव…
- द्वितीया यथा—…
- ‘कियन्मात्रं जलं विप्र…
- सेयं शब्दविद्यावैशारद्यस्…
- चित्रोक्तिर्द्विधा । चित्…
- ‘लभ्यन्ते यदि वाञ…
- तदिदं स्वकल्पितोक्तिप्रत्…
- द्वितीया यथा—…
- ‘कोऽयं भामिनि भूष…
- अत्रोक्तिप्रत्युक्त्योरनन…
- प्रहेलिका सकृत्प्रश्नः…
- क्रीडागोष्ठीविनोदेषु त…
- तासु च्युताक्षरा यथा—…
- ‘पयोधरभराक्रान्ता संनम…
- अत्र विहङ्गिका काहारेण वर…
- दत्ताक्षरा यथा—…
- ‘कान्तयानुगतः कोऽयं पी…
- अत्र शबर इति शम्बर इत्यनु…
- च्युतदत्ताक्षरा यथा—…
- ‘विदग्धः सरसो रागी नित…
- अत्र विट इत्यस्मिन्पदे वि…
- अक्षरमुष्टिका यथा—…
- ‘अतिः अतिः अन्मअलं प्र…
- सेयमक्षराणां मुष्टिरित्यक…
- ‘अद्य मे सफला प्रीतिरद…
- बिन्दुमती यथा—…
- ‘तवाववादः प्रत्यब्धि प…
- इत्यनेन श्लोकेनोक्तार्थस्…
- ‘ु॰ाु॰ााा ंुे ंुे ॰ः ।…
- निर्भेदः ।…
- ‘उदधावुदधावाज्ञा संयुग…
- अर्थप्रहेलिका यथा—…
- ‘उत्तप्तकाञ्चनाभासं सं…
- सेयमपि सूचितस्यैव पक्वाम्…
- क्रियाकारकसंबन्धे पदाभ…
- तेषु क्रियागुप्तं यथा—…
- ‘स्तनजघनभराभिराममन्दं …
- अत्र जघनभराभिराममन्दं मदि…
- कारकगुप्तं यथा—…
- ‘पिबतस्ते शरावेण वारि …
- अत्र शराविति कर्मकारकस्य …
- संबंन्धगूढं यथा—…
- ‘न मयागोरसाभिज्ञं चेतः…
- अत्र न मे आगोरसाभिज्ञं चे…
- पादगूढं यथा—…
- ‘द्युवियद्गामिनी तारसं…
- अत्र पूर्वार्धस्थितैर्द्व…
- अभिप्रायगूढं यथा—…
- ‘जइ देअरेण भणिआ खग्गं …
- [यदि देवरेण भणिता खङ्ग…
- अत्र निरीक्षितमनेनात्र पु…
- वस्तुगूढं यथा—…
- ‘पानीयं पातुमिच्छामि त…
- अत्र दास्यसीति दासीलक्षणस…
- यस्तु पर्यनुयोगस्य निर…
- अन्तःप्रश्नबहिःप्रश्नब…
- तेष्वन्तःप्रश्नं यथा—…
- ‘काहमस्मि गुहा वक्ति प…
- अत्र ‘कदर्थयसि’ इति पदं क…
- बहिःप्रश्नं यथा—…
- ‘भद्र माणवकाख्याहि कीद…
- अत्र ‘मज्जन्मकरः’ इत्यस्य…
- बहिरन्तःप्रश्नं यथा—…
- ‘सुभद्रां क उपायंस्त प…
- अत्र ‘वायुतः’ इत्युत्तरेण…
- जातिप्रश्नं यथा—…
- ‘कीदृशा भूमिभागेन राजा…
- 'हैमवार करञ्जिना’ ‘नाजिरं…
- पृष्टप्रश्नं यथा—…
- ‘को सो जोअणवाओ को दण्ड…
- अत्र य एव प्रश्नाः कः स य…
- उत्तरप्रश्नं यथा—…
- ‘किं वसन्तसमये वनभक्षः…
- अत्र प्रश्नस्य हे काननाद …
- यद्विधौ च निषेधे च व्य…
- काव्यं शास्त्रेतिहासौ …
- तेषु काव्यं यथा—…
- ‘यदि स्मरामि तां तन्वी…
- तदिदमुक्तिप्राधान्यात्काव…
- शास्त्रं यथा—…
- ‘स्निग्धोन्नताग्र…
- अत्र स्निग्धत्वादेः शब्दस…
- इतिहासो यथा—…
- ‘हिरण्यकशिपुर्दैत्यो य…
- सोऽयमतीतार्थप्राधान्यादित…
- काव्यशास्त्रं यथा—…
- ‘नान्दीपदानि रतना…
- अत्र काव्येन शास्त्रमभिहि…
- काव्येतिहासो यथा—…
- ‘स संचरिष्णुर्भुवनान्त…
- अत्र प्रागुक्तस्यैवेतिहास…
- शास्त्रेतिहासो यथा—…
- ‘धर्मे चार्थे च कामे च…
- अत्र धर्मार्थकाममोक्षाणाम…
- श्रव्यं तत्काव्यमाहुर्…
- आशीर्नान्दी नमस्कारो व…
- तत्राशीर्यथा—…
- ‘भूयाद्वः श्रेयसे देवः…
- अत्राशंसायां लिङ् लोट् च …
- नान्दी यथा—…
- ‘भद्दं भोदु सरस्स…
- [भद्रं भवतु सरस्व…
- सेयं रङ्गमङ्गलान्तं स्वस्…
- नमस्कृतिर्यथा—…
- ‘जयति ब्रह्मभूः शंभुर्…
- सेयं स्तुतिर्नमस्क्रिया च…
- वस्तुनिर्देशो यथा—…
- ‘अस्त्युद्दामजटाभारभ्र…
- सोऽयं कथाशरीरव्यापिनो वस्…
- आक्षिप्तिका यथा—…
- ‘पअपीडिअमहिसासुरदेहेहि…
- [पदपीडितमहिषासुरदेहैर्…
- सेयमभिधित्सितरागविशेषप्रय…
- ध्रुवा यथा—…
- ‘म अवहणिमित्तणिग्गअमइन…
- [मृगवधनिमित्तनिर्गतमृग…
- सेयं पात्रप्रवेशरसानुसन्ध…
- यदाङ्गिकैकनिर्वर्त्यमु…
- तल्लास्यं ताण्डवं चैव …
- तेषु लास्यं यथा—…
- ‘उच्चिउ वालीयिअ पन्थहि…
- [उच्चा पालिः प्रियः पथ…
- तदिदं शृङ्गाररसप्रधानत्वा…
- ताण्डवं यथा—…
- ‘सुअवहवइअरणिसुणिअ दारु…
- [सुतवधव्यतिकरं निशम्य …
- इदं वीररसप्रधानत्वात्ताण्…
- छलिकं यथा—…
- ‘णिसुणिउ पच्छा त्तुरअर…
- [निशम्य पश्चात्तुरगरवं…
- इदं तु शृङ्गारवीररसप्रधान…
- सम्पा यथा—…
- ‘वीहेसि हरिमुहि अवि हो…
- [विभेषि हरिमुखि अपि भव…
- तदिदं छलिकमेव किन्नरविषयं…
- हल्लीसकं यथा—…
- ‘चन्दणधूसरअं आहुलिअलोअ…
- [चन्दनधूसरमाकुलितलोचनं…
- मण्डलेन तु यत्स्त्रीणा…
- हल्लीसकमिदम् ॥…
- रासो यथा—…
- ‘अइ दुम्मणआ अज्ज किणो …
- [अयि दुर्मनस्क अद्य कि…
- तदिदं हल्लीसकमेव तालबन्धव…
- अङ्गवाक्सत्वजाहार्यः स…
- तेष्वाङ्गिकाभिनयवद्यथा—…
- ‘दोर्दण्डाः क्व ध…
- अत्राङ्गिकाभिनयानां प्रति…
- वाचिकाभिनयवद्यथा—…
- ‘दुर्वारां मदनशरव…
- अत्र वाचिकाभिनयप्रतिपादना…
- सात्त्विकाभिनयवद्यथा—…
- ‘वारंवारं तिरयति …
- अत्र बाष्पजाड्यस्तम्भस्वे…
- आहार्याभिनयवद्यथा—…
- ‘चूडाचुम्बितकङ्कप…
- अत्राहार्याभिनयानां प्रति…
- सामान्याभिनयवद्यथा—…
- ‘राहोश्चन्द्रकलाम…
- अत्र चतुर्णामभिनयानां प्र…
- चित्राभिनयवद्यथा—…
- ‘व्यतिकर इव भीमस्…
- अत्र हस्ताध्यायपदाध्याययो…
- चतस्रो विंशतिश्चैताः श…
- addतृतीयः परिच्छेदः ।
- [commentary] क्षोभस्फुरितचूडेन्दुख…
- अलमर्थमलंकर्तुं यव्द्य…
- [commentary] अलमर्थमिति । विशिष्टा उत…
- जातिर्विभावना हेतुरहेत…
- [commentary] विभागान्दर्शयति—जातिरिति…
- भेदः समाहितं भ्रान्तिर…
- [commentary] प्रत्यक्षानुमानोपमानशब्द…
- तेषु—…
- नानावस्थासु जायन्ते या…
- [commentary] तेष्विति । कालकृतो विशेष…
- अर्थव्यक्तेरियं भेदमिय…
- [commentary] अर्थव्यक्तेरिति । वस्तुस…
- स्वरूपमाश्रयो हेतुरिति…
- [commentary] स्वरूपमिति । आश्रयविशेषह…
- तत्र स्वरुपं संस्थानमव…
- [commentary] तत्र स्वरूपमिति । आदिपदे…
- मुग्धाङ्गनार्भकस्तिर्य…
- [commentary] शक्तिः पदार्थानां सामर्थ…
- तेषु संस्थानं यथा—…
- ‘स दक्षिणापाङ्गनिविष्ट…
- अत्र धनुर्धरेणैवमङ्गानि स…
- [commentary] अत्र धनुर्धरेणेति । तदुक…
- अवस्थानभेदेन यथा—…
- ‘पादावष्टम्भनम्री…
- अत्र स्त्रियाः शूलप्रोल्ल…
- [commentary] पादावष्टम्भेति । उल्लसद्…
- वेषो यथा—…
- ‘छणपिट्ठधूसरत्थणि महुम…
- [क्षणपिष्टधूसरस्तनि मध…
- अत्र वसन्तोत्सवे ग्रामतरु…
- [commentary] अत्र वसन्तोत्सव इति । यद…
- व्यापारो यथा—…
- ‘अग्रे गतेन वसतिं…
- अत्र तादृशि व्यापारे व्या…
- आश्रयेषु मुग्धयुवतिर्यथा—…
- ‘सहिआहि भम्ममाणा थणए ल…
- [सखीभिर्मण्यमाना स्तनय…
- अत्र मुग्धवध्वाश्रितक्रिय…
- अर्भकाश्रिता यथा—…
- ‘आक्रोशन्नाह्वयन्नन्या…
- अत्रार्भकाश्रितव्यापारस्व…
- [commentary] अग्रे गतेनेति । अत्रोद्ब…
- तिर्यगाश्रया यथा—…
- ‘लीढव्यस्तविपाण्ड…
- अत्र सिंहस्वरूपभणनादियं त…
- [commentary] लीढेति । व्यस्तं विगतरुध…
- नीचाश्रया यथा—…
- ‘भद्रं ते सदृशं य…
- अत्र हीनपात्रहालिकस्वरूपो…
- [commentary] भद्रं त इति । करुणाकार्प…
- अथ हेतवः । तेषु देशो यथा—…
- ‘इमास्ता विन्ध्या…
- अत्र विन्ध्याद्रेरीदृशेषु…
- [commentary] इमास्ता इति । देशविशेषमु…
- कालहेतुर्यथा—…
- ‘कम्पन्ते कपयो भृ…
- अत्र हेमन्तहेतुकतिर्यगाद्…
- [commentary] गोजाविकमिति । ‘विभाषावृक…
- शक्तिर्यथा—…
- ‘बध्नन्नङ्गेषु रोमाञ्च…
- अत्र रोमाञ्चबन्धादिषु प्र…
- [commentary] रोमाञ्चबन्धादिष्विति । ब…
- साधनहेतुर्यथा—…
- ‘उपनिहितहलीशासार्…
- अत्र जायमानक्रियाहेतुभूतय…
- [commentary] उपनिहितेति । अगारद्वारस्…
- प्रसिद्धहेतुव्यावृत्त्…
- शुद्धा चित्रा विचित्रा…
- [commentary] प्रसिद्धेति । प्रसिद्धस्…
- अनेको यत्र सा चित्रा व…
- [commentary] अनेक इति । यथा च स्वरूपस…
- तत्र कारणान्तरविभावनायां …
- ‘अपीतक्षीबकादम्बमसंसृष…
- अत्रैकैकं कादम्बादिकमुद्द…
- [commentary] पीतं पानम् । सूक्ष्मं नि…
- स्वाभाविकत्वविभावनायां शु…
- ‘अनञ्जितासिता दृष्टिर्…
- अत्रैकैकं दृष्ट्यादिकमुद्…
- कारणान्तरविभावनायां चित्र…
- ‘असंभृतं मण्डनमङ्ग्यष्…
- अत्रैकमेव वयोलक्षणं पदार्…
- [commentary] असंभृतमिति । ननु मण्डनस्य…
- सैव स्वाभाविकत्वविभावनाया…
- ‘णमह अवट्ठिअतुङ्गं अवि…
- [नमत अवस्थिततुङ्गमविसा…
- अत्रैकमेव मधुमथनमुद्दिश्य…
- तथैव गीर्भङ्ग्या विचित्रा…
- ‘वक्रं निसर्गसुरभि वपु…
- अत्रोत्तरयोर्विरहसमागमादि…
- [commentary] वक्रं निसर्गसुरभीति । तस्…
- सैवान्यया गीर्भङ्ग्या यथा…
- ‘वनेचराणां वनितासखानां…
- अत्रातैलपूराः सुरतप्रदीपा…
- [commentary] शेषपदार्थैरिति । वनितासखत…
- क्रियायाः कारणं हेतुः …
- [commentary] हेतुप्रतिषेधो विभावनायामु…
- यः प्रवृत्तिं निवृत्ति…
- [commentary] असतः सत्ता प्रवृत्तिः । स…
- तेषु प्रवर्तकः क्रियाविष्…
- ‘अयमान्दोलितप्रौढचन्दन…
- सोऽयं यथोक्तो मलयमारुतः प…
- स एव क्रियानाविष्टो यथा—…
- ‘तस्य राज्ञः प्रभावेण …
- अत्र प्रभावः क्रियायामनिव…
- [commentary] तस्य राज्ञः प्रभावेनेत्यत…
- निवर्तकः क्रियाविष्टो यथा…
- ‘चन्दनारण्यमाधूय स्पृष…
- अत्रैवंविधस्य पवनस्य पथिक…
- [commentary] प्रमाथसाधनक्रियायां कर्तृ…
- स एव क्रियानाविष्टो यथा—…
- ‘प्रजागरात्खिलीभूतस्तस…
- अत्र समागमनिवृत्तावनिविशम…
- [commentary] खिलीभावो निवृत्तिः । तृती…
- प्रयोजकः क्रियाविष्टो यथा…
- ‘तस्मिञ्जीवति दुर्धर्ष…
- अत्र बलप्रत्युज्जीवनमरणक्…
- [commentary] तस्मिञ्जीवतीति । जीवनमरणय…
- स एव क्रियानाविष्टो यथा—…
- ‘मानयोग्यां करोमीति प्…
- अत्र मानाभ्यासक्रियाया भ्…
- [commentary] मानयोग्यामिति । भ्रूभङ्गज…
- द्वितीया च तृतीया च चत…
- स द्वितीयावाच्यो यथा—…
- ‘तां प्रत्यभिव्यक्तमनो…
- अत्र क्रियानाविष्टतयैवेन्…
- [commentary] इह पञ्चैव लक्षणे विभक्तयो…
- तृतीयावाच्यमित्थंभूतलक्षण…
- ‘कण्ठेकालः करस्थेन कपा…
- अत्र कण्ठेकाल इत्यादीनि क…
- [commentary] कण्ठेकाल इत्यादीनीति । यद…
- तृतीयावाच्य एवाङ्गविकारलक…
- ‘स बाल आसीद्वपुषा चतुर…
- अत्र वपुषा चतुर्भुजो मुखे…
- [commentary] तृतीयावाच्य एवेति । सूत्र…
- चतुर्थीवाच्यमुत्पातलक्षणं…
- ‘गोनासाय नियोजिता…
- अत्र गौर्या विवाहमङ्गलानौ…
- [commentary] गोनासायेति । ननूत्पातेनाव…
- सप्तमीवाच्यं भावलक्षणं यथ…
- ‘इति शासति सेनान्यां ग…
- अत्र सेनान्यः पलायमानगणान…
- [commentary] ‘यस्य च भावेन भावलक्षणम् …
- यथा वा—…
- ‘यज्वभिः संभृतं हव्यं …
- इत्यनादरोपाधिके भावलक्षणे…
- अभावः प्रागभावादिभेदेन…
- [commentary] अभावसामान्यमभावप्रमाणनिरू…
- तेषु प्रागभावो यथा—…
- ‘अनभ्यासेन विद्यानामसं…
- अत्र विद्यानभ्यासादेः प्र…
- प्रध्वंसाभावो यथा—…
- ‘गतः कामकथोन्मादो गलित…
- अत्र कामकथोन्मादगमनादेः प…
- [commentary] अनभ्यासेनेति । यावद्विद्य…
- इतरेतराभावो यथा—…
- ‘वनान्यमूनि न गृहाण्ये…
- अत्र वनानि अमूनि न गृहाणी…
- [commentary] वनान्यमूनीति । इदमिदं न भ…
- अत्यन्ताभावो यथा—…
- ‘अत्यन्तमसदार्याणामनाल…
- अत्रानालोचितचेष्टितस्यात्…
- अत्र प्रागभावाभावो यथा—…
- ‘उद्यानसहकाराणामनुद्भि…
- अत्र वस्तुन उत्पादः प्राग…
- [commentary] वस्तुन उत्पाद इति । भाव ए…
- प्रध्वंसाभावाभावो यथा—…
- ‘पीनश्रोणि गभीरना…
- अत्र यथोक्तेन वपुषा योऽयम…
- [commentary] पीनश्रोणीति । निभृतं दुर्…
- विदूरकार्यः सहजः कार्य…
- तेऽमी प्रयोगमार्गेषु ग…
- तेषु विदूरकार्यो यथा—…
- ‘अनश्नुवानेन युगोपमानम…
- सोऽयं बाल्य एव नवयौवनकार्…
- [commentary] विदूरकार्य इति । कालान्तर…
- सहजो यथा—…
- ‘सममेव समाक्रान्तं द्व…
- अत्र राज्याभिषेकरिपुमण्डल…
- [commentary] सहजः कार्ये सहोत्पत्तिकतय…
- कार्यानन्तरजो यथा—…
- ‘पश्चात्पर्यस्य किरणान…
- अत्र चन्द्रोदयलक्षणाद्धेत…
- युक्तो यथा—…
- ‘गुणानुरागमिश्रेण यशसा…
- अत्र दिग्वधूमुखेषु ते गुण…
- नयुक्तो यथा—…
- ‘न मीलयति पद्मानि न नभ…
- अत्र मुखेन्दोः पद्मनिमीलन…
- [commentary] ननु व्यक्तिभेदेऽपि हेतोरस…
- एवं शब्दस्य प्रकारवाचित्व…
- व्यधिकरणो यथा—…
- ‘सा बाला वयमप्रगल…
- अत्राभिव्यक्तमेव व्यधिकरण…
- [commentary] एवं शब्दस्येति । प्रकारस्…
- वस्तुनो वा स्वभावेन शक…
- [commentary] वस्तुन इति । हेतुतया प्रत…
- तत्र वस्तुस्वभावेनाकृतकार…
- ‘न विरचिता ललाटतट…
- अत्र निशुम्भसंभ्रमस्य हेत…
- [commentary] अत्र निशुम्भेति ॥ भ्रूकुट…
- स एव शक्तेर्हानिहेतुवा यथ…
- ‘अनुरागवती संध्या दिवस…
- अत्रानुरागवत्त्वतत्पुरः स…
- [commentary] अनुरागो लौहित्यं प्रीतिश्…
- वस्तुनः स्वभावेन व्याहतो …
- ‘नीवीबन्धोच्छ्वसन…
- अत्र रत्नप्रदीपनिर्वापणे …
- [commentary] अमृतसेकजीवितकङ्कालक्तिप्र…
- स एव शक्तेर्हानिहेतुना यथ…
- ‘शंभोरुद्धतनृत्यक…
- अत्र कोपकषायितेन मनसस्तस्…
- [commentary] ईश्वरकरग्रहणाजदिति । ननु …
- यस्तु कारणमालेति हेतुस…
- एकोऽभिधीयमानेषु हेतुत्…
- [commentary] यस्त्विति । यद्यपि प्रथमस…
- तयोराद्यो यथा—…
- ‘जितेन्द्रियत्वं विनयस…
- अत्र जितेन्द्रियत्वादीनाम…
- द्वितीयो यथा—…
- ‘पीणत्तुण दुग्गेज्जं ज…
- [पीनत्वेन दुर्ग्राह्यं…
- अत्र जीवितदुःखातिक्रमणे क…
- [commentary] अत्र जितेन्द्रियत्वादीनाम…
- इङ्गिताकारलक्ष्योऽर्थः…
- वाच्यः प्रतीयमानश्च सू…
- तत्रेङ्गितलक्ष्यमभिधीयमान…
- [commentary] इङ्गितेति । इङ्गितमाकार इ…
- तदेवाकारलक्ष्यं यथा—…
- ‘सा यूनि तस्मिन्नभिलाष…
- अत्राभिलाषबन्धो रोमाञ्चलक…
- तदेवोभयलक्ष्यं यथा—…
- ‘त्वदर्पितदृशस्तस्या ग…
- अत्र त्वदर्पितदृश इति इङ्…
- [commentary] लक्षणात्मकहेतुविशेषस्य सा…
- प्रतीयमानमिङ्गितलक्ष्यं य…
- ‘वाहित्ता पडिवअणं ण दे…
- [व्याहृता प्रतिवचनं न …
- अत्र प्रतिवचनादानं परिजनप…
- [commentary] अत्र प्रतिवचनादनमिति । नह…
- प्रतीयमानमेवाकारलक्ष्यं य…
- ‘सामाइ सामलीए अद्धच्छि…
- [श्यामायाः श्यामलतया अ…
- अत्रार्धाक्षिप्रलोनमुखश्य…
- तदेवोभयलक्ष्यं यथा—…
- ‘प्रयच्छतोच्चैः कुसुमा…
- अत्र चरणेन भूमिलेखनमिङ्गि…
- [commentary] विभज्यमानस्य सरूपतया सूक्…
- पदार्थानां तु यः सारस्…
- [commentary] पदार्थानां त्विति । सारः…
- तेषु धर्मस्वरूपं यथा—…
- ‘दानं वित्तादृतं वाचः …
- अत्र दानसत्यकीर्त्यादीनां…
- [commentary] वित्तादिवस्तुधर्माणामिति …
- धर्मिरूपो यथा—…
- ‘मधुविकचसितोत्पलावतंसं…
- अत्र मधुप्रभृतीनां विभूति…
- [commentary] विभूतिभ्य इति । विभूतयः प…
- अथ व्यतिरेकेण धर्मरूपो यथ…
- ‘पोढमहिलाणं जज्जं सुसि…
- [प्रौढमहिलानां यद्यत्स…
- अत्र प्रौढानां सुशिक्षितं…
- [commentary] अप्रौढस्त्रीणामिति । षष्ठ…
- व्यतिरेकेण धर्मिरूपो यथा—…
- ‘राज्ये सारं वसुधा वसु…
- अत्र वसुधादयो धर्मिण उत्त…
- [commentary] अत्र वसुधादय इति । निर्धा…
- तत्र सामान्यतो यथा—…
- ‘गीतशीतांशुताम्बूलकर्प…
- अत्र गीतादीनां जगतः सारभू…
- [commentary] अत्र गीतादीनामिति । नहि ग…
- विशेषतो यथा—…
- ‘अवैमि पूतमात्मानं द्व…
- अत्र गङ्गाप्रपातसप्तर्षिप…
- [commentary] अत्र गङ्गाप्रपातेति । प्र…
- विरोधस्तु पदार्थानां प…
- [commentary] विरोधस्त्विति । परस्परमस…
- तेषु विरोधः शुद्धो ग्रथित…
- ‘क्व युवतिमार्दवं…
- अत्र युवतिमार्दवादीनां मह…
- [commentary] शुद्धानामेवेति । एकेनैव प…
- द्वितीयो यथा—…
- ‘दिग्वासा यदि तत्…
- अत्र दिग्वासस्त्वादीनामुत…
- [commentary] उत्तरोत्तरग्रथनादिति । यद…
- असङ्गतिर्यथा—…
- ‘सा उप्पडी गोठ्ठउहि णो…
- [सा उत्पन्ना गोष्ठभुवि…
- अत्रायं विषग्रन्थिर्यस्य …
- [commentary] गोठ्ठउहीति । गोष्ठे । णो…
- प्रत्यनीकं यथा—…
- ‘उत्कण्ठा संतापो रणरणक…
- अत्र मृगलोचनादर्शनस्यैव क…
- [commentary] अत्र मृगलोचनादर्शनस्यैवे…
- अधिको यथा—…
- ‘एको दाशरथिः कामं यातु…
- अत्रैकस्य दाशरथेरनेकसंख्य…
- विषमं यथा—…
- ‘दिशामलीकालकभङ्गतां गत…
- अत्र मलीमसाध्वरधूमसंचयेन …
- [commentary] सामग्र्येकदेशसद्भावमात्रे…
- प्रभूतकरणालोकात्स्यादे…
- [commentary] प्रभूतेति । भूयांसि कारणा…
- एषु विधिविषयो यथा—…
- ‘त्वय्यादातुं जलम…
- अत्र त्वयि जलमादातुमवनते …
- [commentary] अत्र त्वयि जलमिति । अप्रे…
- निषेधविषयो यथा—…
- ‘परस्य भूयान्विवरेऽभिय…
- अत्रेदं भीष्मद्रोणयोरसंभा…
- [commentary] अस्मिन्वनेचर इति । परविवर…
- विधिनिषेधविषयो यथा—…
- ‘उत्पश्यामि द्रुत…
- अत्र द्रुतमपि यियासोः काल…
- [commentary] कालक्षेपं तवोत्पश्यामीति …
- अनुभयविषयो यथा—…
- ‘तस्याः पातुं सुर…
- अत्र यदि त्वमेवं कुर्यास्…
- [commentary] अत्र यदि त्वमेवं कुर्या …
- एतेन विधिनिषेधयोर्विकल्पव…
- ‘यदि भवति मुखानां…
- तदेतन्निगदेनैव व्याख्यातम…
- [commentary] तदेतन्निगदेनेति । परस्परव…
- द्रोणस्य संभवः खार्यां…
- भिद्यते तु यद्यनिश्चयः स्…
- [commentary] द्रोणस्येति । समुदायज्ञा…
- यथा—…
- ‘रुद्धापाङ्गप्रसर…
- अत्र यथा खार्यां द्रोणः श…
- [commentary] रूद्धापाङ्गेत्यादि । एवं …
- अन्योन्यमुपकारो यस्तदन…
- अन्योन्यचूलिकान्योभ्रा…
- [commentary] अन्योन्यमिति । विशेषार्प…
- तेष्वभिधीयमानमन्योन्यमिह …
- ‘कण्ठस्य तस्य स्तनबन्ध…
- अत्रान्योन्यशोभाजननेत्याद…
- [commentary] कण्ठस्येति । बन्धुरो नम्…
- प्रतीयमानं यथा—…
- ‘उद्धच्छो पिअइ जलं जह …
- [उद्धर्षः पिबति जलं यथ…
- अत्र पथिकप्रपापालिकयोर्मि…
- [commentary] अत्र पथिकेति । मिथोऽनुराग…
- प्रतीयमानाभिघीयमानं यथा—…
- ‘गोलाविसमोआरच्छलेण अप्…
- [गोदाविषमावतारच्छलेन आ…
- अत्र गोदावरीविषमावतारव्या…
- [commentary] अत्र गोदावरीति । पूर्ववत्…
- अन्योन्यचूडिका यथा—…
- ‘शशिना च निशा निशया च …
- अत्र निशाशशिनोः सभाभवतोश्…
- [commentary] अत्र निशाशशिनोरिति । चूडि…
- अन्योन्यभ्रान्तिर्यथा—…
- ‘जम्बूनां कुसुमोत…
- अत्र जम्बूकुसुमकुञ्जस्थित…
- [commentary] अत्र जम्बूकुसुमेति । न हि…
- अन्योन्यात्मकता यथा—…
- ‘प्रफुल्लतापिच्छनिभैरभ…
- अत्र श्यामपाण्डुतयोः परस्…
- [commentary] परस्परनिरूप्यतासाम्यात्क्…
- व्यत्ययो वस्तुनो यस्तु…
- [commentary] व्यत्यय इति । वस्तुस्थित…
- सा त्रिधा व्यत्ययवती त…
- [commentary] सा त्रिधा-एकस्थानस्थितस्…
- त्रिधापि चासौ मुख्यामुख्य…
- तासु व्यत्ययवती मुख्या यथ…
- ‘कुमुदवनमपश्रि श्…
- अत्र यत्कुमुदवनादीनामपश्र…
- [commentary] त्रिधापि चासाविति । कुमु…
- व्यत्ययवत्यमुख्या यथा—…
- ‘जो तीअ अहरराओ रत्तिं …
- [यस्तस्या अधररागो रात्…
- अत्र प्रियतमेन रात्रावुद्…
- [commentary] अत्र प्रियतमेनेति । ताम्ब…
- विनिमयवती मुख्या यथा—…
- ‘प्रश्च्योतन्मदसु…
- अत्र करिकपोलमदामोदस्याम्भ…
- [commentary] अत्र करिकपोलेति । गजेन्द्…
- विनिमयवत्यमुख्या यथा—…
- ‘तस्य च प्रवयसो जटायुष…
- अत्र जर्जरकलेवरं दत्वा शश…
- [commentary] अत्र जर्जरेति । मूल्यार्प…
- उभयवती मुख्या यथा—…
- ‘लोचनाधरकृताहृतरागा वा…
- अत्र वारुण्या यदधराद्रागो…
- [commentary] लोचनाधरेति । लोचनाधरयोर्य…
- उभयवत्यमुख्या यथा—…
- ‘किं चत्रं यदि देवेन भ…
- अत्र भूभृतामकरदानां यत्कर…
- [commentary] एकत्र प्रतीतस्यान्यत्र प्…
- दृष्टान्तः प्रोक्तसिद्…
- [commentary] दृष्टान्त इति । प्रोक्तस्…
- तेषु पूर्वमृजु यथा—…
- ‘उदयन्नेव सविता पद्मेष…
- अत्र ऋजूत्त्क्यैव पूर्वं …
- [commentary] सूर्यदृष्टान्तेनेति । ऋद्…
- तदेवं वक्रं यथा—…
- ‘पाणउडी अवि जलिउण हुअव…
- [पानकुटीमपि ज्वालयित्व…
- अत्रापि पूर्वं दृष्टान्तः…
- [commentary] पाणउडीति । पाणपदं म्लेच्छ…
- उत्तरमृजु यथा—…
- ‘हिअअ तिरच्छीयइ संमुहप…
- [हृदये तिरश्चीना संमुख…
- अत्र ऋजूत्त्क्या शब्द एवा…
- [commentary] हिअएति । विच्छित्तिपथिकस्…
- तदेव वक्रं यथा—…
- ‘उपरि घनं घनपटलं दूरे …
- अत्रापि दार्ष्टान्तिकमभिध…
- [commentary] अपि तु किमेतदापतितमित्युक…
- सममृजु यथा—…
- ‘याति चन्द्रांशुभिः स्…
- अत्र राजविरुद्धानामिति श्…
- [commentary] यतीति । राजा चन्द्रो नृपत…
- तदेव वक्रं यथा—…
- ‘ण उण वरकोअण्डदण्डए यु…
- [न पुनर्वरकोदण्डदण्डके…
- अत्र न केवलं कोदण्डदण्डके…
- [commentary] ण उण वरेति । गुणो धैर्याद…
- शब्दोपात्ते प्रतीते वा…
- [commentary] शब्दोपात्त इति । भेदाभिध…
- स्वजातिव्यत्त्क्युपाधि…
- [commentary] स्वजातीयेति । येन रूपेण व…
- तत्र शब्दोपात्तसादृश्ये स…
- ‘अरत्नालोकसंहार्यमवार्…
- अत्र यौवनप्रभवस्य तमसस्तम…
- [commentary] अत्र यौवनप्रभवस्येति । यौ…
- प्रतीयमानसादृश्ये स्वव्यक…
- ‘अण्णोण्णेहिं सुचरिअसअ…
- [अन्योन्यैः सुचरितशतैर…
- अत्र प्रतीयमानोपमानसादृश्…
- [commentary] अण्णोण्णेहिं अन्योन्यैर्म…
- शब्दोपात्तसादृश्य एकव्यति…
- ‘प्रेयानेव वृषस्त…
- अत्र प्रियवृषत्वादिभिरभिह…
- [commentary] प्रेयानेवेति । वृषो गौर्ध…
- स एव प्रतीयमानसादृश्यो यथ…
- ‘सकलङ्केन जडेन च साम्य…
- अत्र प्रतीयमानसादृश्यस्य …
- [commentary] सकलङ्केनेति । कलङ्कोऽपवाद…
- शब्दोपात्तसादृश्ये उभयव्य…
- ‘अभिन्नवेलौ गम्भीरावम्…
- अत्र द्वयोरप्यभिधीयमानसाद…
- [commentary] अभिन्नेति । वेला मर्यादा …
- स एव प्रतीयमानसादृश्ययोर्…
- ‘त्वन्मुखं पुण्डरीकं च…
- तदेतन्निगदेनैव व्याख्यातम…
- अभिधीयमानसादृश्ययोः सदृशव…
- ‘त्वन्मुखं पुण्डरीकं च…
- अत्र मुखाम्भोजयोः 'फुल्ले…
- स एव प्रतीयमानसादृश्ययोर्…
- ‘चन्द्रोऽयमम्बरोत्तंसो…
- अत्र पूर्वार्धे चन्द्रहंस…
- अभिहितसादृश्ययोरसदृंशव्यत…
- ‘शशाम वृष्टिर्मेघानामु…
- अत्र भूभृत इत्यनेन साक्षा…
- [commentary] शशाम वृष्टिरिति । भूभृतो …
- स एव प्रतीयमानसादृश्ययोर्…
- ‘अभ्रूविलासमस्पृष्टमदर…
- अत्र कान्तामृगेक्षणयोः प्…
- सदृशासदृशव्यतिरेकाभ्यामेव…
- ‘निर्मलेन्दु नभो रेजे …
- अत्र नभःसरसोः प्रतीयमानसा…
- [commentary] ताभ्यां च मुखचन्द्रेति । …
- एतेनैकव्यतिरेकादिसंभेदोऽप…
- ‘मिथ्या देव भुजेन…
- अत्र वर्णनीयबाहुकल्पद्रुम…
- [commentary] एतेनेति । प्राग्वदेवेति ।…
- कार्यारम्भे सहायाप्तिर…
- तत्राकस्मिकी दैवकृता यथा—…
- ‘मानमस्या निराकर्तुं प…
- अत्र माननिराकरणोपक्रमे का…
- [commentary] कार्यारम्भ इति । सहायः प्…
- आकस्मिक्येवादैवकृता यथा—…
- ‘अनुशासतमित्यनाकुलं नय…
- अत्र भीमानुशासनकालोपक्रम …
- [commentary] व्यासागमनस्येति । व्यासेन…
- बुद्धिपूर्वा दैवकृता यथा—…
- ‘कल्पान्ते शमितत्…
- अत्र प्रलयसमये महेश्वरेण …
- [commentary] दैवात्तथाभूतैरेवेति । नरस…
- बुद्धिपूर्वाऽदैवकृता यथा—…
- ‘मूले पञ्च ततश्चत…
- अत्र योऽयं दशवदनेन स्वयं …
- [commentary] मूले पञ्चेति । अधोऽधः स्थ…
- आकस्मिकी बुद्धिपूर्वा दैव…
- ‘सा कौमुदी नयनयोर…
- अत्र योऽयं माधवस्य मालतीं…
- [commentary] अत्र योऽयं माधवस्येति । व…
- आकस्मिकी बुद्धिपूर्वा चाद…
- ‘दृष्टिर्वन्दनमाल…
- अत्रागच्छतः प्रियस्येयं व…
- [commentary] अत्रागच्छतः प्रियस्येति ।…
- भ्रान्तिर्विपर्ययज्ञान…
- अतत्त्वे तत्त्वरूपा या…
- [commentary] भ्रान्तिरिति । अतस्मिंस्त…
- तत्रातत्त्वे तत्त्वरूपाऽब…
- ‘मोहविरमे सरोसं थोरत्थ…
- [मोहविरमे सरोषं स्थूलस…
- अत्र सुरवधूस्तनमण्डले करि…
- [commentary] मोहविरम इति । परिट्ठविआ …
- अतत्त्वे तत्त्वरूपा बाधित…
- ‘हसिअं सहत्थतालं सुक्ख…
- [हसितं सहस्ततालं शुष्क…
- अत्र पत्त्रफलितोऽयं न्यग्…
- [commentary] हसिअमिति । पूसः शुकः । वन…
- अतत्त्वे तत्त्वरूपा कारणब…
- ‘कनककलशस्वच्छे रा…
- अत्र श्यामायामात्मद्युताव…
- [commentary] अत्र श्यामायामिति । नात्र…
- अतत्त्वरूपा तत्त्वे या…
- तत्र तत्त्वेऽतत्त्वरूपा ह…
- ‘सो मुद्धमिओ मिअतह्णिआ…
- [स मुग्धमृगो मृगतृष्णि…
- अत्र पारमार्थिकीष्वपि नदी…
- [commentary] हानं द्विविधम् । प्रवृत्त…
- तत्त्वेऽतत्त्वरूपोपादानहे…
- ‘समर्थये यत्प्रथमं प्र…
- अत्राङ्गीकृतलतारूपोर्वशीप…
- [commentary] समर्थये इति । विभाविताप्र…
- तत्त्वेऽप्यतत्त्वरूपोपेक्…
- ‘चिक्रंसया कृत्रिमपत्र…
- अत्र तत्त्वरूपेऽपि मार्जा…
- [commentary] प्रयोजकत्वेन यदुपेक्षणमित…
- भ्रान्तिमान्भ्रान्तिमा…
- [commentary] भ्रान्तिमानिति । भूम्नि म…
- तत्र भ्रान्तिमान् यथा—…
- ‘कपोले मार्जारः प…
- अत्रेन्दुमरीचिषु पयःप्रभृ…
- भ्रान्तिमाला यथा—…
- ‘नीलेन्दीवरशङ्कया…
- अत्र युवत्यवयवेषु नयनादिष…
- भ्रान्त्यतिशयो द्वेधा—वित…
- तत्रोपमाभ्रान्तिर्यथा—…
- ‘हृतोष्ठरागैर्नयनोदबिन…
- अत्र शाद्वलेऽपि समुत्पन्न…
- [commentary] तयोः पूर्वमिति । तत्त्वे…
- भ्रान्त्यतिशयो यथा—…
- ‘दिश्याद्धूर्जटिज…
- अत्र गङ्गाम्भःप्रतिफलितां…
- [commentary] जिघृक्षतितमामिति । ‘तिङश्…
- भ्रान्त्यनध्यवसायोऽपि द्व…
- अत्र श्लोके—‘विरह…
- [विरहिणीहृदयकृतान…
- न कदम्बो नाम्रो न जम्बूरि…
- [commentary] भ्रान्तेरनध्यवसायोऽनिर्धा…
- निरालम्बो यथा—…
- ‘उभौ रम्भास्तम्भा…
- अत्रोर्वादिषु युवत्यवयवेष…
- [commentary] आलम्बनं विनेति । विषयानिर…
- ऊहो वितर्कः संदेहनिर्ण…
- [commentary] मिथ्याप्रतीतिसामान्यादनन्…
- तत्त्वानुपात्यतत्त्वान…
- [commentary] तत्त्वानुपातीति । निगदेन…
- तेषु निर्णयान्तस्तत्त्वान…
- ‘मैनाकः किमयं रुण…
- अत्र निरूपितलक्षणे वितर्क…
- [commentary] मैनाकः किमयमिति । किमयमित…
- स एवातत्त्वानुपाती यथा—…
- ‘अस्याः सर्गविधौ …
- अत्र किमिदं रूपं निर्मातु…
- स एवोभयात्मको यथा—…
- ‘चित्ते निवेश्य प…
- सोऽयं तत्त्वानुपातित्वादत…
- [commentary] उभयात्मक इति । स्त्रीरत्न…
- अनिर्णयान्तो मिथ्यारूपो य…
- ‘अद्रेः शृङ्गं हर…
- अत्र किमिदमद्रेः शृङ्गं प…
- [commentary] मिथ्यामिथ्यारूपौ बाधिताबा…
- स एवामिथ्यारूपो यथा—…
- ‘अयमसौ भगवानुत पाण्डवः…
- अत्र भगवत्पार्थयोरमिथ्यार…
- [commentary] अथ भगवत्पार्थयोरिति । भग…
- अनिर्णयान्त उभयात्मा यथा—…
- ‘माया स्विदेषा मतिविभ्…
- अत्र मायादीनां विकल्पानां…
- [commentary] अत्र मायादीनामिति । न पर…
- वस्त्वन्तरतिरस्कारो वस…
- [commentary] वस्त्वन्तरेति । वस्तूनामि…
- अत्र मीलितमभिधीयमानगुणेन …
- ‘एन्तोवि ण सच्चविओ गोस…
- [आगच्छन्नपि न दृष्टः प…
- अत्र मज्जनताम्रयोर्लोचनयो…
- [commentary] विभागमाह—अत्र मीलितमिति ।…
- प्रतीयमानगुणेन यथा—…
- ‘पि अदंसणेण सुहरसमुउलि…
- [प्रियदर्शनेन सुखरसमुक…
- अत्र प्रियदर्शनसुखेन मुकु…
- [commentary] ननु पिअदंसणेणेत्यादि कथं …
- पिहितं यथा—…
- ‘पअडिअसणेहसंभावविब्भमन…
- [प्रकटितस्नेहसद्भावविभ…
- अत्र प्रकटितस्नेहविभ्रमतय…
- अपिहितं यथा—…
- ‘दिट्ठाइवि जण्ण दिट्ठो…
- [दृष्टयापि यन्न दृष्ट …
- अत्र दृष्टया यन्न दृष्टः …
- [commentary] ननु दृष्टयापि न दृष्ट इत्…
- तद्गुणो यथा—…
- ‘गोरङ्गउ तरुणिअणो…
- [गौराङ्गस्तरुणीजनो ज्य…
- अत्र गौराङ्गस्तरुणीजनः सि…
- [commentary] गोरङ्गउ इति । गौराङ्गः । …
- अतद्गुणो यथा—…
- ‘कर्कन्धूफलमुच्चि…
- अत्र कर्कन्धूफलानामपगतनिज…
- [commentary] अत्र कर्कन्धूफलानामिति ।…
- सदृशादृष्टचिन्तादेरनुभ…
- [commentary] मीलिते ज्ञानमस्तीति साजात…
- तत्र सदृशाद्यथा—…
- ‘अदृश्यन्त पुरस्तेन खे…
- अत्र स्वञ्जनपङ्क्तिदर्शना…
- [commentary] अत्र खञ्जनेति । अत्रशब्दे…
- अदृष्टाद्यथा—…
- ‘मुनिसुताप्रणयस्मृतिरो…
- अत्र मुनिसुताप्रणयस्मृतिर…
- [commentary] अत्र मुनिसुतेति । तमोलक्ष…
- चिन्ताया यथा—…
- ‘पुरा यत्र स्रोतः…
- अत्र प्रत्यक्षेष्वपि स्रो…
- आदिग्रहणात्परप्रयत्नाद्यथ…
- ‘दर्शनपथमायाता साक्षाद…
- अत्र परकृतात्प्रयत्नविशेष…
- स्वप्नाद्यथा—…
- ‘जाने स्वप्नविधौ …
- अत्र स्वप्नस्य चिन्तादिजन…
- [commentary] यदि स्वप्नस्मृतिरपि स्मरण…
- प्रत्यभिज्ञानं यथा—…
- ‘गृहीतो यः पूर्वं…
- अत्र गृहीतो यः पूर्वं स ए…
- [commentary] प्रत्यभिज्ञानस्वरूपं दर्श…
- अभिप्रायानुकूल्येन प्र…
- [commentary] अभिमतमुक्तादिवस्तुचिन्तनन…
- तत्रैकतः सोद्भेदो यथा—…
- ‘गेह्ण पलोएह इमं विअसि…
- [गृहाण पर्यालोकयेमं वि…
- अत्र सुतस्य दन्तोद्गमादहम…
- अभितः सोद्भेदो यथा—…
- ‘सालोए च्चिअ सूरे घरिण…
- [सालोक एव सूर्ये गृहिण…
- अत्र सालोक एव सूर्ये गृहप…
- एकतो निरुद्भेदो यथा—…
- ‘सालिवणगोविआए उड्डीयन्…
- [शालिवनगोपिकाया उड्डाय…
- अत्रातिसौन्दर्येण देवीभ्र…
- [commentary] नेह केनचिदिति । तथा चात्र…
- अभितो निरुद्भेदो यथा—…
- ‘गोलाअडट्ठिअं पेच्छिऊण…
- [गोदातटस्थितं प्रेक्ष्…
- अत्रागच्छन्तीं हालिकस्नुष…
- हृद्यं सूक्ष्मं च भिद्…
- ‘हिअए रोसुग्घुण्णं पाअ…
- अत्र हृदये रोषोद्धूर्णपाद…
- [commentary] हृद्यमिति । अभिमतस्य वस्…
- निरुद्भेदस्तु यो भावः …
- यथा—…
- ‘कदा नौ संगमो भावीत्या…
- अत्र वक्तुमक्षमतायामिङ्गि…
- [commentary] ननु च सूक्ष्मः कथं पूर्वो…
- ‘पद्मसंमीलनाच्चात्र सू…
- अत्रानुकार्यानुकरणेऽपि भू…
- [commentary] उत्तरार्धस्योदाहरणं व्युत…
- प्रत्यक्षमक्षजं ज्ञानं…
- [commentary] ज्ञानसंगत्यनन्तरं प्रमाणर…
- तत्राक्षजं द्विधा । युगपद…
- ‘क्रान्तकान्तवदनप्रतिब…
- अत्र मदिराश्रयाणां मुखप्र…
- [commentary] युगपदिति । एकस्मिन्वाक्ये…
- एकशो यथा—…
- ‘मन्दमन्दविगलत्त्रपमीष…
- तदेतच्चाक्षुषम् । एवं श्र…
- मानसमपि द्विधा । सुखादिवि…
- ‘अस्तोकविस्मयमविस…
- एतन्निगदेनैव व्याख्यातम् …
- [commentary] मानसमपि द्विधेति । संयुक्…
- अनुभूतार्थविषयं यथा—…
- ‘पिहिते वासागारे तमसि …
- इदमपि नातिदुर्बोधमिति न व…
- [commentary] इदमिति । व्यक्तमित्यनेन स…
- स्वानुभूतिभवं द्विधा । मि…
- ‘अथ दीर्घतरं तमः प्रवे…
- तदिदमिन्द्रियेषु मनसि चान…
- अमिथ्यात्मकं यथा—…
- ‘मनः प्रत्यक्चित्…
- अस्यात्मविषयता व्यक्तैव य…
- [commentary] योगिभिरिति । निदिध्यासनबल…
- लिङ्गाद्यल्लिङ्गिनो ज्…
- [commentary] लिङ्गादिति । यस्य येन सहा…
- फलसामग्र्यभेदेन द्विधै…
- [commentary] फलसामग्र्येति । यद्यपि ज…
- तेषु यत्र कारणं दृष्ट्वा …
- ‘प्रविरलविलोलजलदः कुटज…
- अत्र वर्षर्तोः कारणभूतात्…
- [commentary] कार्यभूतविरहिणीनामिति । प…
- यत्र कार्यं दृष्ट्वा कारण…
- ‘सावज्ञमागमिष्यन्नूनं …
- अत्र यावकरसतिलकपङ्क्ते का…
- [commentary] कथमन्यथेति । नेयमर्थापत्त…
- यत्र न कार्यं न कारणं केव…
- ‘गज्जन्ते खे मेहा फुल्…
- [गर्जन्ति खे मेघाः फुल…
- अत्र वर्षर्तुरविनाभूतैर्म…
- [commentary] गज्जन्त इति । अत्र समसमये…
- यदा पुनः करणसाधनोऽनुमानशब…
- ‘अनुमेयेन संबद्धं प्रस…
- [commentary] अनुमेयेनेति । अनुमेयेन प…
- तत्पूर्ववति यथा—…
- ‘अइ सहि वक्कुल्लाविरि …
- [अयि सखि वक्रालापैश्छा…
- अत्रैवंप्रकारया वक्रोक्त्…
- [commentary] पूर्ववतीति । पूर्वं कारणम…
- शेषवति यथा—…
- ‘दीसइ ण चूअमउलं अत्ता …
- [दृश्यते न चूतमुकुलमद्…
- अत्रोत्कण्ठालक्षणेन कार्य…
- [commentary] एत्तमिति । चूतमञ्जरीमलयपव…
- सामान्यतो दृष्टं यथा—…
- ‘आविर्भवन्ती प्रथमं प्…
- सेयं विद्युदिव दृष्टिं का…
- यदाप्तवचनं तद्धि ज्ञेय…
- [commentary] यदाप्तवचनमिति । आप्तो यथा…
- तत्रोत्तमं द्विधा । विधिर…
- ‘दमं दानं दयां शिक्षेः…
- अत्र चैषा दैवी वागनुवदति,…
- [commentary] ददध्व इति । जलदध्वनितनाना…
- निषेधरूपं यथा—…
- ‘निवार्यतामालि किमप्यय…
- अत्रोत्तरार्धोक्तनिषेधानु…
- [commentary] ननु 'न केवलं यो महतोऽपभाष…
- मध्यमं द्विधा । निर्दिष्ट…
- ‘कल्याणी बत गाथेयं लौक…
- अत्र जीवन्नरः पश्यति भद्र…
- [commentary] अत्र जीवन्नर इति । एषा चि…
- द्वितीयं यथा—…
- ‘अक्षे वसति पिशाचः पिच…
- तदिदमनिर्दिष्टवक्तृकमनादि…
- [commentary] तदिदमनिर्दिष्टवक्तृकमिति …
- जघन्यं द्विधा । काम्यं नि…
- ‘मुण्डइआचुण्णकसाअसाहिअ…
- [मुण्डितिकाचूर्णकषायसा…
- तदेतत्पूर्ववद्विधिरूपं का…
- [commentary] मुण्डइआ इति । मुण्डितिका …
- निषिद्धं यथा—…
- ‘वयं बाल्ये बालां…
- तदेतन्निषेधरूपं निषिद्धमे…
- [commentary] त्वयारब्धमित्यादौ गणिकया …
- सदृशात्सदृशज्ञानमुपमान…
- [commentary] सदृशादिति । इह मीमांसका व…
- तयोरनुभूतविषयं यथा—…
- ‘सर्वप्राणप्रवणमघ…
- अत्र रामकराकृष्यमाणभग्नधू…
- अननुभूतविषयं यथा—…
- ‘तां रोहिणीं विजानीहि …
- अत्र यथाविधः शकटाकारस्तथा…
- तदाभूतार्थविज्ञानजनकत्…
- तेष्वभिनयो यथा—…
- ‘वइविवरणिग्गअदलो एरण्ड…
- [वृतिविवरनिर्गतदल एरण्…
- अत्र पयोधरातिपरिणाहसूचकोत…
- [commentary] वइविवरेति । ग्रामतरुणैरनन…
- आलेख्यं यथा—…
- ‘तवालेख्ये कौतूहल…
- अत्र यदानुभूतनायकसंदर्शना…
- [commentary] तवालेख्य इति । तदप्राप्त…
- मुद्रा यथा—…
- ‘सचकितमिव विस्मयाकुलाभ…
- अत्र चक्रध्वजाङ्कितजिष्णु…
- ‘अपि चास्त्यनुमानेऽपि …
- [commentary] सचकितेति । ननु चरणमुद्रया…
- प्रतिबिम्बं यथा—…
- ‘दर्पणे च परिभोगदर्शिन…
- अत्र यदा तावदेवं संबन्धग्…
- [commentary] प्रतिबिम्बसंनिधाविति । प्…
- ‘प्रत्यक्षादिप्रतीतोऽर…
- [commentary] अर्थापत्तिं लक्षयति—प्रत्…
- सर्वप्रमाणपूर्वत्वादेक…
- [commentary] एकश इति । एकश एकप्रमाणपूर…
- तास्वेकशः प्रत्यक्षपूर्वि…
- ‘निर्णेतुं शक्यमस्तीति…
- अत्र स्तनभरनितम्बयोर्मध्य…
- [commentary] अत्र स्तनभरेति । स्तनभरस्…
- प्रत्यक्षादिपूर्विका अनेक…
- ‘एतदालोक्य लोलाक्षि रू…
- तत्रेदं रूपमप्रतिमं तवेति…
- [commentary] अप्रतिममिति । प्रतिमाशून्…
- एकशोऽनुमानपूर्विका यथा—…
- ‘कपोलपुलकेनास्यः सूचित…
- अत्र योऽयं कपोलपुलकानुमीय…
- अनेकश उपमानादिपूर्विका यथ…
- ‘त्वदास्येन्दू समौ दृष…
- अत्र त्वदास्येन्दू समौ दृ…
- एकशोऽभावपूर्वा यथा—…
- ‘एतदास्यं विना हास्यं …
- अत्र सुभ्रुव इत्यनेन विला…
- [commentary] हास्यभावस्यान्यथाप्युपपत्…
- अनेकशोऽर्थापत्त्यादिपूर्व…
- ‘दृष्ट्वा विभ्रमिणीमेत…
- अत्र विभ्रमिणीमिति प्रशंस…
- [commentary] इत्थमेवान्यथोपपत्तिमाशङ्क…
- असत्ता या पदार्थानामभा…
- [commentary] अभावं लक्षयति—असत्तेति । …
- तेषु प्रागभावो यथा—…
- ‘सग्गं अपारिजाअं कोत्थ…
- [स्वर्गमपारिजातं कौस्त…
- [commentary] सग्गं अपारिजाअमिति । निग…
- प्रध्वंसाभावो यथा—…
- ‘धृतिरस्तमिता गतिश्च्य…
- इतरेतराभावो यथा—…
- ‘कर्णोत्पलं न चक्षुस्त…
- अत्यन्ताभावो यथा—…
- ‘जं जस्स होइ सारं तं स…
- [यद्यस्य भवति सारं तं …
- अन्ये पुनरन्यथा अत्यन्ताभ…
- ‘प्रसीद सद्यो मुञ्चेमं…
- [commentary] स्थानान्तरप्रमितस्य स्थान…
- सामर्थ्याभावो यथा—…
- ‘मानुषीषु कथं वा स्याद…
- त एते षडपि निगदैरेव व्याख…
- [commentary] सामर्थ्याभावो योग्यताभावः…
- अभावाभावोऽप्यभाव एव । तत्…
- ‘उद्यानसहकाराणामनुद्भि…
- [commentary] अभाव एवेति । अभावव्यवहारप…
- प्रध्वंसप्रागभावो यथा—…
- 'न मर्त्यलोकस्त्रिदिवा…
- प्रध्वंसध्वंसो यथा—…
- निवृत्तमेव त्रिदिवप्रय…
- [commentary] वल्लभजनमरणं प्रध्वंसः स न…
- प्रध्वंसप्रागभावप्रध्वंसो…
- ‘नामिलितमस्ति किंचित्क…
- [commentary] प्रध्वंसप्रागभावप्रध्वंस …
- प्रध्वंसस्य प्रध्वंसाभावो…
- ‘एषा प्रवासं कथमप्यतीत…
- [commentary] प्रध्वंसस्य प्रध्वंसामाव …
- इतरेतराभावाभावो यथा—…
- ‘शासनेऽपि गुरुणि व्यवस…
- अत्यन्ताभावस्य सामर्थ्याभ…
- ‘अनाप्तपुण्योपचयैर्दुर…
- एते नातिदुर्बोधा इति न व्…
- [commentary] उक्तार्थालंकाराणां संख्या…
- अर्थालंकृतयोऽप्येताश्च…
- [commentary] अर्थालंकृतय इति । स्पष्ट…
- addचतुर्थः परिच्छेदः ।
- [commentary] इदानीमुभयालंकारविवेचनाय …
- शब्देभ्यो यः पदार्थेभ्…
- उपमा रुपकं साम्यं संशय…
- सतुल्ययोगितोल्लेखः ससह…
- दीपकक्रमपर्यायातिशयश्ल…
- [commentary] शब्देभ्य इति । यासूभया…
- अथोपमालंकारनिरूपणम् ।…
- प्रसिद्धेरनुरोधेन यः प…
- [commentary] उपमालक्षणमाह—प्रसिद्धे…
- एकाभिधीयमाने स्यात्तुल…
- पदवाक्यप्रपञ्चाख्यैर्व…
- [commentary] इहाभिधीयमानार्थप्रतीयम…
- पदोपमाया अष्टविधत्वमाह—…
- समासात्प्रत्ययाच्चैव द…
- इवार्थान्तर्गतेरेका सा…
- [commentary] समासादिति । समासोपमा इ…
- तास्वन्तर्भूतेवार्था यथा—…
- ‘मुखमिन्दुसुन्दरं ते ब…
- अत्र इन्दुरिव सुन्दरमिन्द…
- [commentary] मुखमित्यादि । हे सुन्द…
- अन्तर्भूतसामान्या यथा—…
- ‘चन्दसरिसं मुहं से गाथ…
- [चन्द्रसदृशं मुखमस्या …
- अत्र चन्द्रेण सदृशं चन्द्…
- [commentary] चन्द्र इति । ‘चन्द्रसद…
- अन्तर्भूतोभयार्था यथा—…
- ‘कमलकरा रम्भोरूः कुवलअ…
- [कमलकरा रम्भोरूः कुवलय…
- अत्र कमलमिव ताम्रौ, रम्भे…
- [commentary] कमलेत्यादि । ‘कमलकरा र…
- सर्वसमासा यथा—…
- ‘शरदिन्दुसुन्दरमुखी कु…
- अत्रोपमानोपमेयधर्माणामिन्…
- [commentary] शरदित्यादि । ईदृशी सा …
- प्रत्ययोपमापि पदोपमाभेद ए…
- या प्रत्ययोपमेत्युक्ता…
- [commentary] येति । पदप्रत्ययोरनुबो…
- प्रत्ययो ह्युपमेये स्य…
- तेषां वशात्तदुपमा भवेत…
- तत्र प्रत्ययस्योपमेयस्यार…
- ‘हंसो ध्वाङ्क्षविरावी …
- अत्र ‘कर्तयुपमाने ३।२।७९’…
- [commentary] प्रत्यय इति । प्रत्यया…
- प्रत्ययस्योपमानार्थे यथा—…
- ‘पूर्णेन्दुकल्पवदना मृ…
- अत्र पूर्णेन्दुरिव पूर्णे…
- [commentary] पूर्णेत्यादि । सा स्वप…
- सामान्यार्थप्रत्ययेन यथा—…
- ‘सूर्यीयति सुधारश्मिर्…
- अत्रोपमानादाचारादिभिः सूर…
- इवार्थप्रत्ययेन यथा—…
- ‘एक एव हि भूतात्मा भूत…
- अत्र ‘तेन तुल्यं क्रिया च…
- [commentary] सूर्यीयतीत्यादि । चन्द…
- वाक्योपमाया अष्टविधत्वमाह…
- वाक्योपमा तु या तत्र द…
- आद्या पूर्णा च लुप्ता …
- पूर्णा सामान्यधर्मस्य …
- [commentary] वाक्येति। । तत्रोपमाया…
- यथा—…
- ‘कमलमिव चारु वदनं मृणा…
- अत्र कमलमृणालालिमालादीनाम…
- लोपे सामान्यधर्मस्य द्…
- [commentary] कमलमित्यादि । हे मदिरे…
- यथा—…
- ‘न पद्मं मुखमेवेदं न भ…
- अत्र कान्तामुखादावुपमेये …
- लोपे सामान्यधर्मस्य लु…
- [commentary] नेत्यादि । इदं न पद्मं…
- यथा—…
- ‘राजीवमिव ते वक्रं नेत…
- अत्र सामान्यधर्मे लुप्ते …
- [commentary] राजीवमित्यादि । हे प्र…
- द्योतकस्य तु लोपे या प…
- यथा—…
- ‘त्वन्मुखं पुण्डरीकं च…
- अत्र तन्त्रेण सदृशयोरनभिध…
- [commentary] त्वदित्यादि । इदं विवृ…
- या तु वाक्यार्थयोः साप…
- तास्वेकेवशब्दा यथा—…
- ‘पाण्ड्योऽयमंसार्पितलम…
- अत्र हिमवत्पाण्ड्ययोर्निर…
- [commentary] एक एवशब्दो यस्यां सा ॥…
- अनेकेवशब्दा यथा—…
- ‘दिने दिने सा परिवर्धम…
- अत्र क्रियापदस्य वाक्यार्…
- [commentary] दिन इति । सा गौरी दिने…
- अनिवादिशब्दा यथा—…
- ‘दिवो जागर्ति रक्षायै …
- अत्र पुलोमारिवर्णनीययोर्द…
- [commentary] दिव इति । भवान् भूमे र…
- वैधर्म्यवती यथा—…
- ‘प्रहितः प्रधनाय माधवा…
- अत्र सत्युपमाने सत्युपमेय…
- [commentary] प्रहित इत्यादि । अयं व…
- प्रपञ्चोपमाया अष्टविधत्वम…
- यत्रोक्तिभङ्ग्या वाक्य…
- [commentary] यत्रेति । वाक्यार्थे व…
- तस्या विभागमाह—…
- सा तु प्रकृतरूपा स्याद…
- स्यात्समस्तोपमा तद्वदे…
- [commentary] सेति । प्रकृतरूपं साहज…
- तासु समस्तोपमा यथा—…
- ‘अलिवलयैरलकैरिव कुसुमस…
- अत्र वसन्तलक्ष्मीपरिष्कृत…
- [commentary] अलीत्यादि । लता वसन्ते…
- एकदेशोपमा यथा—…
- ‘कमलदलैरधरैरिव दशनैरिव…
- अत्र नलिनीनां विलासिनीनां…
- [commentary] कमलेति पद्मिन्यः शोभन्…
- मालोपमा यथा—…
- ‘सोहव्व लक्खणमुहं वणमा…
- [शोभेव लक्ष्मणमुखं वनम…
- अत्र रामदृष्टेर्लक्ष्मणमु…
- [commentary] सोहेति । ‘शोभेव लक्ष्म…
- रसनोपमा यथा—…
- ‘चन्द्रायते शुक्लरुचाप…
- अत्र चन्द्रादीनां शौक्ल्य…
- [commentary] चन्द्रेति । अथ हंसः श्…
- इतीमास्ताश्चतस्रोऽपि र…
- विपर्यासोपमा तासु प्रथ…
- तासु विपर्यासोपमा यथा—…
- ‘यत्त्वन्नेत्रसमा…
- अत्र नेत्रादीनामुपमेयत्वम…
- [commentary] यदिति । हे प्रिये, मम …
- उभयोपमा यथा—…
- ‘तवाननमिवाम्भोजमम्भोजम…
- अत्राप्यत्यन्तसादृश्यादेक…
- [commentary] तवेति । हे प्रिये, त्व…
- उत्पाद्योपमा यथा—…
- ‘उभौ यदि व्योम्नि पृथक…
- अत्रोपमानार्थमुत्पाद्योपम…
- [commentary] उभाविति । उभावित्यादिव…
- अनन्वयोपमा यथा—…
- ‘त्वन्मुखं त्वन्मुखमिव…
- अत्र त्वमेवेदृशी नान्या त…
- [commentary] त्वदित्यादि । विवृतोऽय…
- रूपकालंकारनिरूपणम् ।…
- रूपकलक्षणमाह—…
- यदोपमानशब्दानां गौणवृत…
- [commentary] यदेति । यदोपमानपदानां …
- विभागमाह—…
- शब्दार्थोभयभूयिष्ठभेदा…
- अर्थभूयिष्ठमप्याहुः प्…
- [commentary] शब्देति । प्रथमं यावद्…
- तत्र प्रकृतशब्दभूयिष्ठविभ…
- चतुर्धा प्रकृतं तेषु श…
- तेषु समस्तं यथा—…
- ‘पाणिपद्मानि भूपानां स…
- अत्र ‘उपमितं व्याघ्रादिभि…
- [commentary] चतुर्धेति । पाणीति । त…
- व्यस्तं यथा—…
- ‘अङ्गुल्यः पल्लवान्यास…
- अत्रापि पूर्ववत्पल्लवकुसु…
- [commentary] अङ्गुल्य इत्यादि । हे …
- समस्तव्यस्तं यथा—…
- ‘स्मितं मुखेन्दौ ज्योत…
- अत्र मुखेन्दोः स्मितमेव ज…
- [commentary] स्मितमित्यादि । हे सखि…
- सविशेषणं यथा—…
- ‘हरिपादः शिरोलग्नजह्नु…
- अत्र यथोक्तविशेषणविशिष्टो…
- [commentary] हरीत्यादि । शिरसि अग्र…
- विकृतशब्दभूयिष्ठं विभजते—…
- चतुरो विकृतस्यापि प्रभ…
- [commentary] चतुर इति । विकृतस्यापि…
- तेषु परम्परा यथा—…
- ‘ववसाअरइप्पओसो रोसगइन्…
- [व्यवसायरविप्रदोषो रोष…
- अत्र दाशरथिसंबन्धिनो व्यव…
- [commentary] ववसाअ इत्यादि । ‘व्यवस…
- रशना यथा—…
- ‘किसलयकरैर्लतानां करकम…
- अत्र किसलयकरैः, करकमलैः, …
- [commentary] किसलयेत्यादि । मदनः का…
- माला यथा—…
- ‘स्वामी दुर्नयवार…
- अत्र स्वाम्यादीनां मालोपम…
- [commentary] स्वामीत्यादि । को वा न…
- रूपकरूपकं यथा—…
- ‘मुखपङ्कजरङ्गेऽस्मिन्भ…
- अत्र मुखमेव पङ्कजं तदेव र…
- [commentary] मुखेत्यादि । हे सखि, त…
- अर्थभूयिष्ठरूपकेऽङ्गिप्रध…
- समस्तं चासमस्तं च युक्…
- तेषु समस्तं यथा—…
- ‘ताम्राङ्गुलिदलश्रेणिन…
- अत्र समस्तोपमायामिव पादाख…
- [commentary] समस्तमिति । ताम्रेत्या…
- असमस्तं यथा—…
- ‘अकस्मादेव ते चण्डि स्…
- अत्राप्येकदेशोपक्रमेणाधरप…
- [commentary] अकस्मादित्यादि । हे चण…
- युक्तं यथा—…
- ‘स्मितपुष्पोज्ज्वलं लो…
- अत्र स्मितपुष्पोज्ज्वलं ल…
- [commentary] स्मितेत्यादि । हे सुभ्…
- अयुक्तं यथा—…
- ‘इदमार्द्रस्मितज्योत्स…
- अत्र ज्योत्स्नोत्पलयोरयोग…
- [commentary] इदमित्यादि। हे कान्ते,…
- अर्थभूयिष्ठरूपकेऽङ्गप्रधा…
- भेदानङ्गप्रधानस्य चतुर…
- तेषु सहजावयवं यथा—…
- ‘पप्फुरिअउट्ठदलअं तक्ख…
- [प्रस्फुरितोष्ठदलं तत्…
- अत्रौष्ठादीनां दलादीनां च…
- [commentary] भेदानिति । तयोः सहजाहा…
- आहार्यावयवं यथा—…
- ‘तो कुंभअण्णपडिवअणदण्ड…
- [ततः कुम्भकर्णप्रतिवचन…
- अत्र कुम्भकर्णप्रतिवचनममर…
- [commentary] तो इत्यादि । ‘ततः कुम्…
- उभयावयवं यथा—…
- ‘यस्या बीजमहंकृति…
- अत्र बीजं मूलमङ्कुरः पुष्…
- [commentary] यस्या इत्यादि । सा मम …
- विषमावयवं यथा—…
- ‘मदरक्तकपोलेन मन्मथस्त…
- अत्रेन्दुना मुखावयवी रूपि…
- [commentary] मदेत्यादि । हे प्रिये,…
- शब्दार्थभूयिष्ठरूपके शुद्…
- आधारवन्निराधारं केवलं …
- तेष्वाधारवद्यथा—…
- ‘सोहइ विसुद्धकिरणो गअण…
- [शोभते विशुद्धकिरणो गग…
- अत्र समुद्रत्वेन रूपितं ग…
- [commentary] आधारवदिति । सोहइ इत्या…
- निराधारं यथा—…
- ‘वणराइकेसहत्था कुसुमाउ…
- [वनराजिकेशहस्ताः कुसुम…
- अत्र धूमोत्पीडानां वनराजि…
- [commentary] वणेत्यादि । इह धूमसमूह…
- केवलं यथा—…
- ‘वेल्लितभ्रु गलद्धर्मज…
- अत्रावयविन एव केवलस्य वदन…
- [commentary] वेल्लितेति । तवेदं वदन…
- व्यतिरेकवद्यथा—…
- ‘अनाघ्रातं पुष्पं…
- अत्र पुष्पकिसलयरत्नमधुपुण…
- [commentary] अनाघ्रातमित्यादि । अनघ…
- शब्दार्थभूयिष्ठरूपके संकी…
- अथ संकीर्णभेदानां चतुष…
- तथैवोभयसंकीर्णं श्लेषो…
- तेषु सावयवसंकीर्णं यथा—…
- ‘रइअरकेसरणिवहं सोहइ धव…
- [रविकरकेसरनिवहं शोभते …
- अत्र पितामहोत्पत्तिपङ्कजम…
- [commentary] अथेति । आह्वयो नाम । स…
- निरवयवसंकीर्णं यथा—…
- ‘दीहो दिअहभुअंगो रइबिम…
- [दीर्घो दिवसभुजङ्गो रव…
- अत्र दिवसावयविनो भुजङ्गाव…
- [commentary] दीहो इत्यादि । इह दिवस…
- उभयसंकीर्णं यथा—…
- ‘धुअमेहमहुअराओ घणसमआअड…
- [धुतमेघमधुकरा घनसमयाकृ…
- अत्र पादपरूपेण रूपितस्य न…
- [commentary] धुअ इत्यादि । इह दिशो …
- श्लेषोपहितं यथा—…
- ‘पीणपओहरलग्गं दिसाणं प…
- [पीनपयोधरलग्नं दिशां प…
- अत्र सरसनखपदाकारस्येन्द्र…
- [commentary] पीणेत्यादि । इहेन्द्रध…
- साम्यालंकारनिरूपणम् ।…
- साम्यलक्षणमाह—…
- द्वयोर्यत्रोक्तिचातुर्…
- तदानन्त्येन भेदानामसंख…
- तत्रेवादेः प्रयोगेण दृ…
- वस्तु किंचिदुपन्यस्य न…
- तत्र क्रियाजातिगुणद्रव…
- सा क्रियायोगनिमित्तसाम्या…
- ‘स्थितः स्थितामुच्चलित…
- अत्र दृष्टान्तदार्ष्टान्त…
- [commentary] द्वयोरिति । द्वयोरुपमा…
- सैव क्रियागुणयोगनिमित्ता …
- ‘सअलुज्जोइअवसुहे समत्थ…
- [सकलोद्द्योतितवसुधे सम…
- अत्र जगदुद्द्योतनक्रिया प…
- [commentary] सअलु इत्यादि । इह सत्प…
- गुणयोगनिमित्तसाम्या सामान…
- ‘रूपं तदोजस्वि तदेव वी…
- अत्र रूपादिगुणयोगजन्मजनित…
- [commentary] रूपमिति । कुमारो बालको…
- सैव क्रियागुणद्रव्ययोगनिम…
- ‘अव्वोच्छिण्णपसरिओ अहि…
- [अव्यवच्छिन्नप्रसृतोऽध…
- अत्राव्यवच्छिन्नप्रसृत इत…
- [commentary] अव्वोच्छिण्णेति । इह स…
- द्रव्यजातिनिमित्तसाम्या स…
- ‘विसवेओ व्व पसरिओ जं ज…
- [विषवेण इव प्रसृतो यं …
- अत्र धूमविषयोर्विद्रुमरुध…
- [commentary] विसेति । इह बहलधूमोत्प…
- सैव द्रव्ययोगनिमित्तसाम्य…
- ‘संचारिणी दीपशिखेव रत्…
- अत्र दीपशिखादिद्रव्ययोगकृ…
- [commentary] संचारिणीत्यादि । सा पत…
- द्र्व्ययोगनिमित्तसाम्यैव …
- ‘उज्ज्वलालोकया स्निग्ध…
- अत्र द्रव्ययोगकृतं साम्यं…
- [commentary] उज्ज्वलेत्यादि । त्वया…
- सैव क्रियागुणयोगनिमित्तसा…
- ‘तो ताण हअच्छाअं णिच्च…
- [ततस्तेषां हतच्छायं नि…
- अत्र हतच्छायमित्यादीनामन्…
- [commentary] तो ताणेत्यादि । इह ततस…
- प्रपञ्चोक्तिं लक्षयति—…
- साम्योत्कर्षापकर्षोक्त…
- सोपमानोपमेययोः साम्येन प्…
- ‘अरण्यबीजाञ्जलिदानलालि…
- अत्र मृगलोचनोपमानानां तल्…
- [commentary] साम्येति । उपमानोपमेयय…
- प्रकृतैवोपमानोत्कर्षेण यथ…
- ‘गर्वमसंवाह्यमिमं लोचन…
- अत्र तव द्वे लोचनोत्पले ए…
- [commentary] गर्वमित्यादि । ननु हे …
- सैवोपमानापकर्षेण यथा—…
- ‘अन्यतो नय मुहूर्तमानन…
- अत्रोपमानस्य मलिनताकृतोऽप…
- [commentary] अन्यत इत्यादि । हेसरले…
- सैवोपमानस्य किंचिदुत्कर्ष…
- ‘आपातमात्ररसिके स…
- अत्रोपमानस्योपमेयादीषदुत्…
- [commentary] आपातेत्यादि । हे आपातम…
- उपमानोपमेययोः साम्यापत्त्…
- ‘घरिणीए महाणसकम्मलग्गम…
- [गृहिण्या महानसकर्मलग्…
- अत्रोत्कृष्टोपमेयस्य मसीम…
- [commentary] घरिणीत्यादि । ‘गृहिण्य…
- विकृतैवोपमेयस्योत्कर्षापत…
- ‘रत्तुप्पलदलसोहा तीअ व…
- [रक्तोत्पलदलशोभा तस्य …
- अत्रोपमेयस्य मधुमदताम्रत्…
- [commentary] रत्तुप्पलेत्यादि । इह …
- सैवोपमेयापकर्षापत्त्या यथ…
- ‘मृगं मृगाङ्क सकलं सदा…
- अत्र मृगाङ्क सकलं मृगं सद…
- [commentary] मृगमित्यादि । हे सखे, …
- सैवोपमेयस्य साम्यापत्त्यो…
- ‘न मर्त्यलोकस्त्रिदिवा…
- अत्रोपमेयस्य यथोक्तधर्मयो…
- [commentary] न मर्त्येत्यादि । विवृ…
- प्रतिवस्तूक्तेर्भेदप्रकार…
- प्रतिवस्तूक्तिरप्यस्मि…
- सा दृष्टान्तोक्तिच्छायया …
- ‘तन्मन्ये हिमभासस्तारा…
- अत्र तदिन्दोस्तारकौघेन का…
- [commentary] प्रतीति । सा प्रतिवस्त…
- सैवोत्तरा वक्रा च यथा—…
- ‘शुद्धान्तदुर्लभामिदं …
- अत्र शुद्धान्तदुर्लभमिति …
- [commentary] शुद्धेत्यादि । यद्याश्…
- दृष्टान्तोक्तिच्छायया निष…
- ‘न मालतीदाम विमर्दयोग्…
- अत्र न मालतीदाम विमर्दयोग…
- [commentary] न मालतीत्यादि । मालतीम…
- सैवोत्तरा च वक्रा च यथा—…
- ‘मानुषीषु कथं वा स्याद…
- अत्र कथं वा स्यादिति वक्र…
- [commentary] मानुषीष्वित्यादि । विव…
- प्रपञ्चोक्तिच्छायया विधाव…
- ‘तरङ्गय दृशोऽङ्गन…
- अत्र प्रथमचतुर्थपादयोरुपम…
- [commentary] तरङ्गयेत्यादि । हे अङ्…
- सैव विधौ वक्रा यथा—…
- ‘एक्कोण्णमिअभुअभङ…
- [एकोन्नामितभ्रूभङ…
- अत्रोपमेयोत्कर्षो वैकृतः,…
- [commentary] एक्को इत्यादि । ‘एकोन्…
- सैव निषेधे ऋज्वी यथा—…
- ‘दातारो यदि कल्पश…
- अत्रोपमेयोत्कर्ष ऋजूक्त्य…
- [commentary] दातार इत्यादि । यदि दा…
- सैव निषेधे वक्रा यथा—…
- ‘तद्वक्रं यदि मुद…
- अत्रोपमानापकर्षो वक्रोक्त…
- [commentary] तद्वक्रमित्यादि । तस्य…
- संशयोक्त्यलंकारनिरूपणम् ।…
- संशयलक्षणमाह—…
- अर्थयोरतिसादृश्याद्यत्…
- तत्रैकविषयोऽनेको यस्मि…
- [commentary] अर्थयोरिति । अर्थयोर्व…
- तयोराद्योऽभिधीयमानसादृश्य…
- ‘आहारे विरतिः समस…
- अत्रैकस्मिन्वस्तुनि वस्तु…
- [commentary] आहार इत्यादि । हे सखि,…
- स एव प्रतीयमानसादृश्यो यथ…
- ‘किं पद्ममन्तर्भ्रान्त…
- अत्र मुखलक्षणे लोचनलक्षणे…
- [commentary] किमित्यादि । हे घनस्तन…
- अनेकवस्तुविषयो द्विधा शुद…
- ‘वाली भंभुरभोली(भ…
- [बाला मूर्खचेट्यु…
- अत्र द्वयोः प्रतीयमानसादृ…
- [commentary] वालीत्यादि । ‘बाली(ला)…
- अभिधीयमानसादृश्यो मिश्रो …
- ‘द्वावप्येतावभिनव…
- अत्र द्वयोरभिधीयमानसादृश्…
- [commentary] द्वावित्यादि । द्वावप्…
- तद् यथा—…
- ‘सरोजपत्रे ‘नु विलीन’प…
- ‘अगूढहासस्फुटन्तकेशरं …
- (युग्मम्)…
- [commentary] सरोजेत्यादि । निलीनाः …
- यथा च—…
- ‘मुहे मअखलिउल्लाव…
- [मुखे मदस्खलितोल्…
- कः पुनर्वितर्कसंशययोर्विश…
- [commentary] मुहे इत्यादि । ‘मुखे म…
- अपह्नुत्यलंकारनिरूपणम् ।…
- अपह्नुतिलक्षणमाह—…
- अपह्नुतिरपह्नुत्य किंच…
- वाच्ये प्रतीयमाने च सा…
- अनौपम्यवती भूयः पूर्वा…
- [commentary] अपह्नुतिरिति । किंचित्…
- तत्राभिधीयमानौपम्यवती यथा…
- ‘गिम्हे दवग्गिमसिमइलिआ…
- [ग्रीष्मे दावाग्निमसीम…
- अत्र नवप्रावृडभ्राणां विन…
- [commentary] गिम्हे इत्यादि । ‘ग्री…
- प्रतीयमानौपम्यवती यथा—…
- ‘न केतकीनां विलसन्ति स…
- अत्र केतकीसूचीनां विधिविह…
- [commentary] नेत्यादि । केतकीनां सू…
- अनौपम्याभिधीयमानापह्नोतव्…
- ‘राजकन्यानुरक्तं मां र…
- अत्र राजकन्यानुरागलक्षणस्…
- [commentary] राजेत्यादि । रोमोद्भेद…
- सैवापूर्वा यथा—…
- ‘आनन्दाश्रु प्रवृत्तं …
- अत्रानन्दाश्रुप्रवृत्तमित…
- [commentary] आनन्देत्यादि । कन्यकाम…
- अनौपम्यैव प्रतीयमानापह्नो…
- ‘उरपेल्लिअवइकारिल्लआइं…
- [उरःप्रेरितवृतिकारवेल्…
- अत्र नैतस्याः स्तनयोरुपपत…
- [commentary] उर इत्यादि । ‘उरःप्रेर…
- सैवापूर्वा यथा—…
- ‘कस्स व ण होइ रोसो दट्…
- [कस्य वा न भवति रोषो द…
- अत्रापि नास्या उपपतिनाधरो…
- [commentary] कस्स व इत्यादि । ‘कस्य…
- समाध्युक्त्यलंकारनिरूपणम्…
- समाधिलक्षणमाह—…
- समाधिमन्यधर्माणामन्यत्…
- [commentary] समाधिरिति । अन्यधर्मस्…
- तयोर्निरुद्भेदो यथा—…
- ‘दूरपडिबद्धराए अवऊहत्त…
- [दूरप्रतिबद्धरागेऽवगूह…
- अत्र दिनकरदिनलक्ष्मीप्रती…
- [commentary] दूर इत्यादि । ‘दूरप्रत…
- सोद्धेदो यथा—…
- ‘वल्लहे लहु वोलन्…
- [वल्लभे लघु व्यपक…
- अत्रापि प्रियतमव्यलीकासहि…
- [commentary] वल्लहे इत्यादि । ‘वल्ल…
- सधर्माणां धर्मिणश्च यथा—…
- ‘चन्द्रज्योत्स्ना…
- अत्र संबोध्य वर्णनीये विष…
- [commentary] चन्द्रेत्यादि । कयोश्च…
- धर्मिण एवाध्यासो यथा—…
- ‘प्राप्तश्रीरेष कस्मात…
- अत्र प्राप्तश्रीरेष कस्मा…
- [commentary] प्राप्तेत्यादि । हे रा…
- समाधिमेलितयोरभेदमाह—…
- समाधिमेव मन्यन्ते १. ‘…
- समाधिरेव मेलितमुभयत्रापि …
- अत्रान्यधर्माणामेवान्यवस्…
- ‘पल्लविअं विअ करपल्लवे…
- [पल्लवितमिव करपल्लवाभ्…
- अत्र पल्लवितमिव पुष्पितमि…
- [commentary] पल्लविअमित्यादि । ‘पल्…
- धर्माणां धर्मिणश्च यथा—…
- ‘देहो व्व पडइ दिअहो कण…
- [देह इव पतति दिवसः कण्…
- अत्र देहादयो यथोक्तक्रिया…
- [commentary] देहो व्व इत्यादि । ‘दे…
- समासोक्त्यलंकारनिरूपणम् ॥…
- समासोक्तिं लक्षयति—…
- यत्रोपमानादेवैतदुपमेयं…
- प्रतीयमाने वाच्ये वा स…
- विशेष्यमात्रभिन्नापि त…
- संक्षेपेणोच्यते यस्मात…
- [commentary] यत्रेति । यत्रातिप्रसि…
- तत्र प्रतीयमानसादृश्या श्…
- ‘उत्तुङ्गे कृतसंश…
- अत्र न्यग्रोधेनैवोपमानेन …
- [commentary] उत्तुङ्गे इत्यादि । तस…
- सैव गर्हावती यथा—…
- ‘किं जातोऽसि चतुष…
- अत्रोपमानभूतस्य सद्वृक्षस…
- [commentary] किमित्यादि । हे सद्वृक…
- सैवोभयवती यथा—…
- ‘निष्कन्दामरविन्द…
- अत्र पूर्वार्धे गर्हा, उत…
- [commentary] निष्कन्दामित्यादि । इत…
- अनुभयवती यथा—…
- ‘इतः स्वपिति केशवः टीक…
- अत्र गर्हा श्लाघा वा विस्…
- [commentary] इत इत्यादि । सिन्धोः स…
- अभिधीयमानसादृश्या श्लाघाव…
- ‘नालस्य प्रसरो जल…
- अत्राम्बुरुहसत्पुरुषयोः प…
- [commentary] नालस्येत्यादि । यस्याम…
- प्रतीयमानाभिधीयमानसादृश्य…
- ‘उपाध्वं तत्पान्थ…
- अत्र पूर्वार्घेऽभिधीयमानस…
- [commentary] उपाध्वमित्यादि । हे पा…
- अन्योक्तिर्द्विधा स्वजातौ…
- ‘लक्ष्मीपयोधरोत्सङ्गकु…
- अत्र हरिशब्देन बलिशब्देन …
- [commentary] लक्ष्मीत्यादि । स बलिर…
- जात्यन्तरे यथा—…
- ‘पिबन्मधु यथाकामं भ्रम…
- अत्र भ्रमरशब्देन कश्चित् …
- [commentary] पिबन्नित्यादि । भ्रमरो…
- अनन्योक्तिशब्देनेहाध्यासव…
- तयोः शुद्धा यथा—…
- ‘टीकाकृतातु ‘मुधा…
- अत्र कस्याश्चिन्मुखे चन्द…
- [commentary] नान्यस्योक्तिरनन्योक्त…
- चित्रा यथा—…
- ‘कमलमनम्भसि कमले कुवलय…
- अत्राध्यासः पूर्ववद्वैचित…
- [commentary] कमलमित्यादि । अनम्भसि …
- उभयोक्तिर्यथा—…
- ‘लावण्यसिन्धुरपरै…
- अत्रापूर्वेयं लावण्यसिन्ध…
- [commentary] लावण्येत्यादि । अत्र द…
- यथा—…
- ‘इन्दुर्लिप्त इवा…
- अत्र संक्षेपतः सीताशब्दवा…
- [commentary] इन्दुरित्यादि । सीताया…
- उत्प्रेक्षालंकारनिरूपणम् …
- अन्यथावस्थितं वस्तु यस…
- उत्प्रेक्षालक्षणमाह—अन्यथ…
- तासु द्रव्योत्प्रेक्षा यथ…
- ‘देहस्था दर्पणे यस्य प…
- अत्र प्रतिबिम्बरूपेण दर्प…
- [commentary] देहस्थेत्यादि । यस्य द…
- गुणोत्प्रेक्षा यथा—…
- ‘पल्लविअं विअ करपल्लवे…
- [पल्लवितमिव करपल्लवाभ्…
- अत्र करपल्लवादिरूपेणान्यथ…
- [commentary] पल्लविअमित्यादि । विवृ…
- क्रियोत्प्रेक्षा यथा—…
- ‘सेनागजाः मूलसंमतस्तु …
- अत्र सेनागजानां गण्डस्थले…
- [commentary] सेनेत्यादि । हे नरेन्द…
- उत्प्रेक्षावयवो यश्च य…
- [commentary] उत्प्रेक्षावयवादीनामुत…
- तत्रोत्प्रेक्षावयवो यथा—…
- ‘अङ्गुलीभिरिव केशसंचयं…
- अत्राङ्गुलीभिः केशेषु गृह…
- [commentary] अङ्गुलीभिरित्यादि । शश…
- यथा—…
- ‘लीनेव प्रतिबिम्ब…
- तेषां मते पूर्वोदाहरणमुत्…
- [commentary] लीनेवेत्यादि । विवृतोऽ…
- उत्प्रेक्षोपमा यथा—…
- ‘किंशुकव्यपदेशेन तरुमा…
- अत्र व्यपदेशशब्देन किंशुक…
- [commentary] किंशुकेत्यादि । विभावस…
- मतं यथा—…
- ‘यदेतच्चत्द्रान्त…
- अत्र कटाक्षोल्कापातव्रणकि…
- [commentary] यदेतदित्यादि । यदेतच्च…
- अप्रस्तुतप्रशंसालंकारनिरू…
- अप्रस्तुतस्तुतिलक्षणमाह—…
- अप्रस्तुतप्रशंसा स्याद…
- सा तु धर्मार्थकामानां …
- [commentary] अप्रस्तुतेति । अस्तोतव…
- तासु धर्मबाधया वाच्या तथा…
- ‘मेदच्छेदकृशोदरं …
- अत्र यथोक्तैर्हेतुभिः स्व…
- [commentary] भेद इत्यादि । सन्तो मृ…
- धर्मबाधयैव प्रत्येतव्या य…
- ‘कालाक्खरदु स्सिक्खिअ …
- [कालाक्षरदुःशिक्षित बा…
- अत्र कालाक्षरदुः शिक्षिणे…
- [commentary] कालाक्खरेत्यादि । ‘काल…
- अर्थबाधया वाच्या यथा—…
- ‘पङ्गो वन्द्यस्त्…
- अत्र स्तोतव्यानां पङ्ग्वन…
- [commentary] पङ्गो इत्यादि । हे पङ्…
- अर्थबाधयैव प्रत्येतव्या य…
- ‘कामं वनेषु हरिणास्तृण…
- अत्र ते किल पशवो वयं सुधि…
- [commentary] काममित्यादि । हरिणा वन…
- कामबाघया वाच्या यथा—…
- ‘ण मुअन्ति दीहसासं ण र…
- [न मुञ्चन्ति दीर्घश्वा…
- अत्र धन्यास्ता यासां त्वं…
- [commentary] णेत्यादि । ‘न मुञ्चन्त…
- कामबाधयैव प्रत्येतव्या यथ…
- ‘सुहउच्छअं जणं दुल्लहं…
- [सुखपृच्छकं जनं दुर्लभ…
- अत्र पूर्वोक्तास्मदभिप्रा…
- [commentary] सुहेत्यादि । "सुखपृच्छ…
- तुल्ययोगितालंकारनिरूपणम् …
- तुल्ययोगितालक्षणमाह—…
- विवक्षितगुणोत्कृष्टैर्…
- [commentary] विवक्षितेति । विवक्षित…
- सा अभिधीयमानतुल्यगुणत्वेन…
- ‘शेषो हिमगिरिस्त्वं च …
- अत्राभिधीयमानमहत्त्वादिगु…
- [commentary] शेष इत्यादि । शेषः सर्…
- अभिधीयमानतुल्यगुणत्व एव न…
- ‘संगतानि मृगाक्षीणां त…
- अत्र घनारब्धान्यपीत्यादिभ…
- [commentary] संगतानीत्यादि । मृगाक्…
- प्रतीयमानतुल्यगुणत्वे स्त…
- ‘यमः कुबेरो वरुणः सहस्…
- अत्र यमादयः पञ्च भवन्तो ल…
- [commentary] यम इत्यादि । यमादयो भव…
- प्रतीयमानतुल्यगुणत्व एव न…
- ‘राजानमपि सेवन्ते विषम…
- अत्र योऽयं सेवादिर्मानवान…
- [commentary] राजानमित्यादि । भूपमपि…
- मतान्तरेण तुल्ययोगितामाह—…
- अन्ये सुखनिमित्ते च दु…
- [commentary] अन्ये इति । सुखहेतुदुः…
- सा स्तुत्यर्था यथा—…
- ‘आहूतस्याभिषेकाय विसृष…
- अत्र रामस्य राज्याभिषेकवन…
- [commentary] आहूतस्येत्यादि । अभिषे…
- निन्दार्था यथा—…
- ‘यश्च निम्बं परशुना यश…
- अत्र यः परशुना छिनत्ति, य…
- [commentary] यश्चेत्यादि । यो निम्ब…
- लेशालंकारनिरूपणम् ।…
- लेशलक्षणमाह—…
- दोषस्य यो गुणीभावो दोष…
- [commentary] दोषस्येति । दोषस्य गुण…
- तत्र दोषस्य गुणीभावो लेशो…
- ‘युवैष गुणवान्राजा योग…
- अत्र येयमुत्तरार्धेन राज्…
- [commentary] युवेत्यादि । स्वयंवरे …
- गुणस्य दोषीभावो यथा—…
- ‘चपलो निर्दयश्चासौ जनः…
- अत्र पूर्वार्घेन मानपरिग्…
- [commentary] चपल इति । हे सखि, चपलो…
- तयोः समासोक्त्या यथा—…
- ‘गुणानामेव दौरात्म्याद…
- अयमपि प्रकोपभयाल्लेशेनैवो…
- [commentary] गुणानामित्यादि । गुणान…
- असमासोक्त्या यथआ—…
- ‘सन्तः सच्चरितोदय…
- अत्रापि प्रकोपभयादि पूर्व…
- [commentary] सन्त इत्यादि । सन्तः स…
- व्याजस्तुतिरपि द्विधा—शुद…
- ‘पुंसः पुराणादाच्छिद्य…
- अत्र शुद्धपरदारापहरणलक्षण…
- [commentary] पुंस इत्यादि । पुराणात…
- मिश्रा यथा—…
- ‘प्रियोऽसि प्राज्…
- अत्र स्तुतिपदमिश्रैव व्या…
- [commentary] प्रिय इत्यादि । हे राज…
- सहोक्त्यलंकारनिरूपणम् ।…
- सहोक्तिलक्षणमाह—…
- कर्त्रादीनां समावेशः स…
- वैसादृश्यवती चेयमुच्यम…
- [commentary] कर्त्रेति । क्रियादिषु…
- सा कर्तृविविक्तक्रियासमाव…
- ‘कोकिलालापमधुराः सुगन्…
- अत्र सुरभिवासरा इति कर्तृ…
- [commentary] कोकिलेत्यादि । सुरभिवा…
- कर्मणो विविक्तक्रियासमावे…
- ‘उज्झसि पिआइ समअं तह व…
- [उह्यसे प्रियया समदं त…
- अत्र संबोध्यमानयुष्मदर्थः…
- [commentary] उज्झसीत्यादि । "उह्यसे…
- विविक्ताया एव लक्षणान्तरम…
- यत्रानेकोऽपि कर्त्रादि…
- [commentary] यत्रेति । यत्रानेकः कर…
- सा कर्तृद्व्यस्य पृथक् क्…
- ‘वर्घते सह पान्थानां म…
- अत्र चूतमञ्जरी मूर्च्छया …
- [commentary] वर्धत इत्यादि । चूतमञ्…
- कर्तॄणामविविक्तक्रियासमाव…
- ‘धीरेण ‘णिसाआमा’ इति स…
- [धैर्येण समं यामा हृदय…
- अत्र यामादीनां बहूनां धैर…
- [commentary] धीरेणेत्यादि । "धैर्ये…
- कर्मणामविविक्तक्रियासमावे…
- ‘धीरं व जलसमूहं तिमिणि…
- [धैर्यमिव जलसमूहं तिमि…
- अत्र धैर्येण सह जलसमूहस्य…
- [commentary] धीरं वेत्यादि । "धैर्य…
- ग्रहणप्रयोजनमाह—…
- आदिग्रहणाद्गुणसमावेशेऽपि …
- ‘सह दीर्घा मम श्वासैरि…
- अत्र रात्रयो दीर्घाः पाण्…
- [commentary] आदीति ॥ सहेत्यादि । इम…
- समुच्चयालकारनिरूपणम् ।…
- समुच्चयलक्षणमाह—…
- द्रव्यक्रियागुणादीनां …
- इतरेतरयोगो यः समाहारो …
- द्विपदाश्रयश्चापि स स्…
- त्रयः प्रतिपदं वा स्यु…
- [commentary] द्रव्येति । द्रव्यादीन…
- तत्र द्विपदाश्रयः प्रतिपद…
- ‘निर्यता परिजनेन बोधित…
- अत्र दीपकश्च मदनश्चेति द्…
- [commentary] निर्यतेत्यादि । दीपकः …
- द्विपदाश्रय एवोत्तरपदाश्र…
- ‘निकामं क्षामाङ्ग…
- अत्र रमयति कम्पयति चेति द…
- [commentary] निकाममित्यादि । इयं मा…
- बहुपदाश्रयः प्रतिपदाश्रित…
- ‘अप्राकृतस्तु कथम…
- अत्र करुणा च कृतज्ञता चेत…
- [commentary] अप्राकृत इत्यादि । स न…
- बहुपदाश्रय एवोत्तरपदाश्रि…
- ‘रूपमप्रतिविधानमनोज्ञं…
- अत्र रूपं प्रेम चाटु चेति…
- [commentary] रूपमित्यादि । आसां स्र…
- उभयपदाश्रय उत्तरपदाश्रितद…
- ‘विचिन्त्यमानं मनसापि …
- अत्र निशा मदिरा च द्रव्ये…
- [commentary] विचिन्त्येत्यादि । इदं…
- मिश्रः पुनरुभयपदाश्रयवद्ब…
- ‘आदित्यचन्द्रावनिलोऽनल…
- अत्रादित्यचन्द्रादयो द्रव…
- [commentary] आदित्येत्यादि । अनिलो …
- अनुभयाश्रयस्तु समुच्चयोऽन…
- ‘सावशेषपदमुक्तमुपेक्षा…
- अत्रोक्तम्, उपेक्षा, उत्थ…
- [commentary] अनुभयेति । यत्र द्विपद…
- समाहारो यथा—…
- ‘वपुर्विरूपाक्षमलक्ष्य…
- अत्र ‘यद्वरेषु मृग्यते तत…
- [commentary] वपुरित्यादि । हे बालमृ…
- चयोगेऽपीतरेतरयोगः । स उत्…
- ‘तत्क्षणं विपरिवर्तिता…
- अत्र शूलिनो मदस्य चेत्यत्…
- [commentary] तत्क्षणमित्यादि । सा स…
- एवमपरेऽपीतरेतरयोगेऽपि चयो…
- ‘गच्छन्तीनां रमणव…
- अत्र पूर्वं ‘दर्शय’ इत्यु…
- नन्वेवं यदि समुच्चयेऽपि भ…
- [commentary] गच्छन्तीनामिति । तत्र …
- समासेऽपीतरेतरयोगादनुभयाश्…
- ‘वागर्थाविव संपृक्तौ व…
- अत्र ‘वागर्थाविव’ इति परव…
- [commentary] वागर्थावित्यादि । अहं …
- समाहारयोगादपि यथा—…
- ‘स्त्रीणां हावैः कृते …
- अत्रापि योऽयं ‘अक्षिभ्रुव…
- [commentary] स्त्रीणामित्यादि । यत्…
- आक्षेपालंकारनिरूपणम् ।…
- आक्षेपं लक्षयति—…
- विधिनाथ निषेधेन प्रतिष…
- [commentary] विधिनेति । विधिना हेतु…
- तत्र विध्याक्षेपः शुद्धो …
- ‘गच्छ गच्छसि चेत्कान्त…
- अत्र ‘गच्छ’ इत्यस्य विधिव…
- [commentary] गच्छेत्यादि । इह हे का…
- मिश्रो यथा—…
- ‘अलं विवादेन यथा श्रुत…
- अत्र ‘अलं विवादेन’ इति नि…
- [commentary] अलमित्यादि । त्वया यथा…
- निषेधाक्षेपः शुद्धो यथा—…
- ‘कुतः कुवलयं कर्णे करो…
- अत्र ‘कुतः कुवलयं कर्णे क…
- [commentary] कुत इत्यादि । हे कलभाष…
- मिश्रो यथा—…
- ‘सच्चं गुरुओ गिरिणो को…
- [सत्यं गुरवो गिरयः को …
- अत्र ‘सत्यं गुरवो गिरयः’ …
- [commentary] सच्चमित्यादि । ‘सत्यं …
- 'रोधो नाक्षेपतः पृथक्’ इत…
- क्रियासूत्तिष्ठमानस्य …
- प्रतिकूलोऽनुकूलश्च विध…
- रोधे विशेषमाह—क्रियास्वित…
- तत्रोक्त्या विधौ प्रतिकूल…
- ‘किं जम्पिएण दहमुह जम्…
- [किं जल्पितेन दशमुख जल…
- अत्र ‘किमः’ प्रतिकुलवाचित…
- [commentary] किमित्यादि । "किं जल्प…
- उक्त्यैव विधावनुकूलो यथा—…
- ‘हन्तुं विमग्गमाणो हन्…
- [हन्तुं विमार्गमाणो हन…
- अत्रापि ‘किमः’ प्रतिषेधवा…
- [commentary] हन्तुमित्यादि । "हन्तु…
- विधावेव युक्त्यानुकूलः प्…
- ‘गच्छेति वक्तुमिच्छामि…
- अत्र यथोक्तमुक्त्वा ‘किं …
- [commentary] गच्छेत्यादि । हे सखि, …
- युक्त्या निषेधे प्रतिकूलो…
- ‘पउरजुआणो गामो महुमासो…
- [प्रचुरयुवा ग्रामो मधु…
- अत्र ‘असती मा भवतु’ इति य…
- [commentary] पउर इत्यादि । "प्रचुरय…
- यक्त्यैव निषेधेऽनुकूलो यथ…
- ‘कह मा झिज्जउ मज्झो इम…
- [कथं मा क्षीयतां मध्यो…
- अत्र ‘स्तनादिवदस्या मध्यो…
- [commentary] कहमित्यादि । "कथं मा क…
- निषेध एवोक्त्या प्रतिकूलो…
- भ्रुकुटिरारचिता गतमग्र…
- अत्र ‘अकुपितोऽपि कुपितः क…
- [commentary] भ्रुकुटिरित्यादि । इयम…
- यदा तु कारणमुपन्यस्यापि क…
- तद्यथा—…
- ‘गमिआ कलम्बवाआ दिट्ठं …
- [गमिताः कदम्बवाता दृष्…
- अत्र कदम्बवातातिवाहनादीना…
- [commentary] गमिआ इत्यादि । ‘गमिता…
- क्रियोद्यतस्यापि वारणे का…
- ‘धनं च बहु लभ्यन्ते सु…
- अत्र यद्यपि यत्रोद्यतः प्…
- [commentary] धनमित्यादि । हे प्रिय…
- अर्थान्तरन्यासालंकारः ।…
- अर्थान्तरन्यासं लक्षयति—…
- ज्ञेयः सोऽर्थान्तरन्या…
- स उपन्यस्तवस्तूनां साध…
- [commentary] ज्ञेयमिति । किंचन किम…
- तेषु साधर्म्येण यथा—…
- ‘पयोमुचः परीतापं हरन्त…
- अत्र परीतापापहरणक्षमस्य ज…
- [commentary] पयोमुच इत्यादि । एते …
- वैधर्म्येण यथा—…
- ‘प्रियेण संग्रथ्य…
- अत्रापि प्रियतमेन स्वयं क…
- [commentary] प्रियेणेत्पादि । काचि…
- विपर्ययेण यथा—…
- ‘जो जस्स हिअअदइओ दुक्ख…
- [यो यस्य हृदयदयितो दुः…
- अत्र साधनसमर्थं वस्तु प्र…
- [commentary] जो इत्यादि । “यो यस्य…
- उभयन्यासस्यार्थान्तरन्यास…
- प्रोक्तो यस्तूभयन्यासो…
- [commentary] प्रोक्त इति । प्रत्यन…
- तेषूभयन्यासो यथा—…
- ‘ते विरला सप्पुरिसा जे…
- [ते विरलाः सत्पुरुषा य…
- अत्र विद्यमानमपि साध्यसाध…
- [commentary] ते विरला इत्यादि । “त…
- प्रत्यनीकन्यासो यथा—…
- ‘विरला उवआरिच्चिअ णिरव…
- [विरला उपकृत्यैव निरपे…
- अत्र यदिदमुपकृत्यानपेक्षि…
- [commentary] विरला इत्यादि । “विरला…
- प्रतीकन्यासो यथा—…
- ‘का कथा बाणसंधाने ज्या…
- अत्र विघ्नप्रोत्सारणसमर्थ…
- [commentary] का कथेत्यादि । बाणसंधा…
- विशेषालंकारनिरूपणम् ।…
- विशेषोक्तिलक्षणमाह—…
- गुणजातिक्रियादीनां यत्…
- प्रत्येतव्येऽभिधेये च …
- [commentary] गुणेति । विशेषदर्शनाय…
- सा गुणवैकल्येन यथा—…
- ‘न कठोरं न वा तीक्ष्णम…
- अत्र तीक्ष्णेनाकठोरेण चाय…
- [commentary] न कठोरमित्यादि । कामस…
- जातिवैकल्येन यथा—…
- ‘न देवकन्यका नापि गन्ध…
- अत्र देवकन्यकात्वाभावेऽप्…
- [commentary] न देवेत्यादि । एषा न द…
- क्रियावैकल्येन यथा—…
- ‘न बद्धा भ्रुकुटिर्नाप…
- अत्र ‘भ्रुकुटिभङ्गादेः’ इ…
- [commentary] न बद्धेत्यादि । भ्रूभङ…
- आदिग्रहणाद्द्रव्यवैकल्येन…
- ‘न रथा न च मातङ्गा न ह…
- अत्र रथादेरभावेऽपि जगत्त्…
- [commentary] न रथा इत्यादि । न रथा …
- द्रव्यस्यापि वैकल्येन यथा…
- ‘एकचक्रो रथो यन्ता विक…
- अत्र रथादीनां द्रव्याणामे…
- [commentary] एकेत्यादि । रथस्यैकं …
- द्रव्यस्य योगायोगाभ्यामवै…
- ‘अयं तया रथक्षोभादंसेन…
- अत्र ‘अयं तथा स्पृष्टोंऽस…
- [commentary] अयमित्यादि । अयमंसो बा…
- परिकरालंकारनिरूपणम् ।…
- परिकरं लक्षयति—…
- क्रियाकारकसंबन्धिसाध्य…
- [commentary] क्रियेति । क्रिया धात्…
- तेषु क्रियापरिकरो यथा—…
- ‘ववसिअणिवेइअत्थो सो मा…
- [व्यवसितनिवेदितार्थः स…
- अत्र ‘मारुतिलब्धप्रत्ययाग…
- [commentary] ववसिअ इत्यादि । “व्यव…
- कारकपरिकरो यथा—…
- ‘पडिआ अ हत्थसिढिलिअणिर…
- [पतिता च हस्तशिथिलितनि…
- अत्र ‘हस्तशिथिलितनिरोधपाण…
- [commentary] पडिआअ इत्यादि । “पतित…
- संबन्धिपरिकरो यथा—…
- ‘उम्मूलिआण खुलिआ उक्खि…
- [उन्मूलितानां खण्डितान…
- अत्रोद्द्रियमाणगिरिसंबन्ध…
- [commentary] उम्मूलिआ इत्यादि । “उ…
- साध्यपरिकरो यथा—…
- ‘धीरं हरइ विसाओ विणअं …
- [धैर्यं हरति विषादो वि…
- अत्र गतवयसो न धैर्यम्, न …
- [commentary] धीरमित्यादि । “धैर्यं…
- दृष्टान्तपरिकरो यथा—…
- ‘मज्झट्ठिअधरणिहरं झिज्…
- [मध्यस्थितधरणिधरं क्षी…
- अत्र प्रक्षिप्तमन्दरसमुद्…
- [commentary] मज्झेत्यादि । “मध्यस्…
- वस्तुपरिकरो यथा—…
- ‘देवी पुत्रमसूत न…
- अत्र चामुण्डाभृङ्गिरिटिपर…
- [commentary] देवीत्यादि । देवी गौर…
- क्रिया यथा समासेन तथा …
- [commentary] क्रियेति । यथा समासेन…
- तत्र कृता तादर्थ्येन यथा—…
- ‘गेहाद्याता सरितम…
- अत्र ‘तुमुन्ण्वुलौ क्रिया…
- [commentary] गेहादित्यादि । हे राध…
- अव्ययेन यथा—…
- ‘सलीलमासक्तलतान्तभूषणं…
- अत्र स्तनाभ्यामुपपीडयन्त्…
- एवं यथाविध्यनुप्रयोगादिष्…
- [commentary] सलीलमित्यादि । कश्चिन…
- यथा—…
- ‘शय्यन्ते हतशायिक…
- अत्र ‘उष्ट्रासिका आस्यन्त…
- [commentary] शय्यन्त इत्यादि । पथि…
- क्वचित् पुनर्बाह्यमपि कृद…
- ‘शतं वारानुक्तः प…
- अत्र ‘वारान्’ इति वारशब्द…
- [commentary] शतमित्यादि । हे प्रिय…
- तद्धितकृत्समासाव्ययोक्तस्…
- यथा—…
- ‘अकृतकवलारम्भैर्भ…
- अत्राद्यः प्रकारवचने थाल्…
- [commentary] अकृतेत्यादि । एता मृग…
- एतेन तद्यदोर्विपर्ययस्तद्…
- ‘जह जह णिसा समप्पइ तह …
- [यथा यथा निशा समाप्यते…
- अत्र ‘यथा, तथा’ इति क्रिय…
- [commentary] जह जहेत्यादि । “यथा य…
- क्रियाविशेषणं कैश्चित्…
- तेषु संबोधनपरिकरो यथा—…
- ‘धर्मस्योत्सववैजयन्ति …
- अत्र ‘भागीरथि’ इति संबोधन…
- [commentary] धर्मस्येत्यादि । हे भ…
- लक्षणपरिकरो यथा—…
- ‘महाप्रथिम्ना जघनस्थले…
- अत्र जघनस्थलादीनि लक्षणान…
- [commentary] महावाक्यस्थसंबन्धिपदैर…
- हेतुपरिकरो यथा—…
- ‘त्वया जगन्ति पुण्यानि…
- अत्र प्रथमतृतीयपादयोः ‘त्…
- [commentary] आदिपदग्राह्यं हेत्वादि…
- सहार्थपरिकरो यथा—…
- ‘अनेन यूना सह पार्थिवे…
- अत्र ‘अनेन’ इति सहार्थः ‘…
- [commentary] अनेनेत्यादि । हे रम्भ…
- तादर्थ्यपरिकरो यथा—…
- ‘इन्दीवरश्यामतनुर्नृपो…
- अत्र ‘अन्योन्यशोभापरिवृद्…
- [commentary] इन्दीवरेत्यादि । वां …
- उपपदपरिकरो यथा—…
- ‘प्रत्यक्षवस्तुवि…
- अत्र ‘नमस्तुभ्यम्’ इत्युप…
- [commentary] प्रत्यक्षेत्यादि । तु…
- उपमारूपकादीनां शब्दार्…
- [commentary] उपमेति । उपमादीनां शब…
- तत्र सशब्दकृत उपमायां यथा…
- ‘कह कह विरएइ पअं मग्गं…
- [कथं कथं विरचयति पदं म…
- अत्र पदमागच्छेद्यैः शब्दै…
- [commentary] कह इत्यादि । ‘कथं कथम…
- अर्थकृतो रूपके यथा—…
- ‘विअडे गअणसमुद्दे दिअस…
- [विकटे गगनसमुद्रे दिवस…
- अत्र गगने समुद्रत्वेन रूप…
- [commentary] विअडे इत्यादि । ‘विकट…
- उभयकृतश्च विरोधश्लेषे‘विर…
- ‘रइअमुणालाहरणो णलिणदलत…
- [रचितमृणालाभरणो नलिनदल…
- अत्र ‘प्रियसंगमेऽपि मदनाक…
- [commentary] रइअ इत्यादि । ‘रचितमृण…
- एकावलीति या सापि भिन्न…
- पूर्वं प्रति यत्रोत्तरस्य…
- तत्र शब्दैकावली यथा—…
- ‘पर्वतभेदि पवित्रं जैत…
- अत्र ‘हरिमिव, हरिमिव, हरि…
- [commentary] पर्वतेत्यादि । इयं पयोष…
- अर्थैकावली यथा—…
- ‘किमिति कबरी यादृ…
- अत्र ‘अयमयमयम्’ इति सर्वन…
- [commentary] किमित्यादि । हे शशिमु…
- उभयैकावली यथा—…
- ‘अम्बा तुष्यति न मया स…
- अत्राम्बास्नुषास्मदर्थलक्…
- [commentary] अम्बेत्यादि । अम्बा म…
- दीपकालंकारनिरूपणम् ।…
- दीपकं लक्षयति—…
- क्रियाजातिगुणद्रव्यवाच…
- अर्थावृत्तिः पदावृत्ति…
- [commentary] क्रियेत्यादि । एकत्र …
- तेषु क्रियावाचिना आदिदीपक…
- ‘चरन्ति चतुरम्भोधिवेलो…
- अत्र ‘चरन्ति’ इति क्रियया…
- [commentary] चरन्तीत्यादि । तव दन्…
- जातिवाचिना आदिदीपकं यथा—…
- ‘पवनो दक्षिणः पर्णं जी…
- अत्र ‘पवनः’ इत्यादिपादे ज…
- [commentary] पवन इत्यादि । दक्षिणः…
- गुणवाचिना आदिदीपकं यथा—…
- ‘श्यामलाः प्रावृषेण्या…
- अत्र ‘श्यामलाः’ इत्यादिपा…
- [commentary] श्यामला इत्यादि । प्र…
- द्रव्यवाचिना आदिदीपकं यथा…
- ‘विष्णुना विक्रमस्थेन …
- अत्र ‘विष्णुना’ इत्यादिपा…
- [commentary] विष्णुनेत्यादि । दानव…
- अर्थावृत्तिर्यथा—…
- ‘हृष्यति चूतेषु चिरं त…
- अत्र ‘हृष्यति, तुष्यति, म…
- [commentary] हृष्यतीति । कामी इह म…
- पदावृत्तिर्यथा—…
- ‘उत्कण्ठयति मेघानां मा…
- अत्रोग्द्रीवं करोति, उत्क…
- [commentary] उत्कण्ठ्यतीत्यादि । म…
- उभयावृत्तिर्यथा—…
- ‘जय देव भुवनभावन जय भग…
- अत्र जयेत्यर्थः शब्दश्चाव…
- [commentary] जयेत्यादि । हे देव मह…
- आवली यथा—…
- ‘त्वमर्कस्त्वं सो…
- अत्र पूर्वार्धे त्वमिति श…
- [commentary] त्वमित्यादि । परिणताः…
- संपुटं यथा—…
- ‘णवपल्लवेसु लोलइ घोलइ …
- [नवपल्लवेषु लोलति घूर्…
- अत्र ‘नवपल्लवेषु— इत्यादि…
- [commentary] णवेत्यादि । “नवपल्लवे…
- रसना यथा—…
- ‘सलिलं विकाशिकमलं कमला…
- अत्र रसनाक्रमेण मिथः संग्…