650
नवज्वरास्यशोषादौ न सेव्यं दन्तरोगिणा ॥
प्रतिपद्दर्शषष्ठीषु नवम्यां चैव भारत ॥ ६९ ॥
दन्तानां काष्ठसंयोगो दहत्यासप्तमं कुलम् ॥ ७० ॥
पत्रैः स्याद्बकुलादीनां तत्र दन्तप्रघर्षणम् ॥
जिह्वानिर्लेखनाद्रोगास्तद्गता न भवन्ति हि ॥ ७१ ॥
पित्तरक्तकृता रोगा न स्युर्व्यङ्गादयो मुखे ॥
भिल्लोटककषायेण धात्रीक्वाथेन धावनात् ॥ ७२ ॥
आमलकस्य कषायेण नेत्रे प्रक्षालयेत् । उभयं शीतोदकेन वा ॥ ७३ ॥
दृष्टिपरिमार्जनार्थं मुखस्य कान्त्यै त्रिदोषशमनाय ॥
सौवीराञ्जनमुक्तं लोचनयो रञ्जनं मुनिना ॥ ७४ ॥
शोभार्थमञ्जनं कृष्णं शलाकाभिर्यथेप्सितम् ॥
पक्ष्मलं विशदं कान्तममलोज्ज्वलमण्डलम् ॥
नेत्रमञ्जनसंयोगाद्भवेच्चामलतारकम् ॥ ७५ ॥
श्रान्ते प्ररुदिते चैव मद्यपीते नवज्वरे ॥
उष्णवेश्मनि दाहे च अञ्जनं नैव शस्यते ॥ ७६ ॥