652
पृष्ठतोऽर्कं निषेवेत जठरेण हुताशनम् ॥
स्वामिनं सर्वभावेन परलोकममायया ॥ ८१ ॥
राजन्हरीतकीं भक्ष तक्रं सलवणं पिब ॥
भुङ्क्ष्व वास्तुकशाकेन नश्यन्तु तव तेन ते ॥ ८२ ॥
न वेगान्धारयेन्निद्रावातविण्मूत्ररेतसाम् ॥
जृम्भाबाष्पक्षवोद्गारश्वासतृष्णावमिक्षुधाम् ॥ ८३ ॥
धारितेषु प्रजायन्ते तन्मार्गस्थानजा गदाः ॥ ८४ ॥
धार्या वेगास्त्वशस्तानां मनोवाक्कायकर्मणाम् ॥
न पीडयेदिन्द्रियाणि न चैतान्यतिलालयेत् ॥ ८५ ॥