80
वत्सकस्य च बीजानि दार्व्याश्च त्वच उत्तमाः ॥
पिप्पलीशृङ्गवेरं च लाक्षा कटुकरोहिणी ॥ ६२ ॥
षड्भिरेतैर्घृतं सिद्धं पेयामण्डावचारितम् ॥
अतीसारं जयेच्छीघ्रं त्रिदोषमपि दारुणम् ॥ ६३ ॥
यथाऽमृतं तथा क्षीरमतीसारेषु पूजितम् ॥
चिरोत्थितेषु तत्पेयमपां भागैस्त्रिभिः शृतम् ॥ ६४ ॥
स्रुते रक्ते पुरीषे च वायुना विड्विवर्जितम् ॥
प्रवाहिकेति तत्ख्यातं यत्फेनाभं प्रवर्तते ॥ ६५ ॥
बालबिल्वं गुडं तैलं पिप्पली विश्वभेषजम् ॥
लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥ ६६ ॥
पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः ॥
त्र्यहान्निर्वाहिकां हन्याच्चिरकालसमुत्थिताम् ॥ ६७ ॥
बिल्वपेशीं गुडं रोध्रं तैलं मरिचयोजितम् ॥
लीढ्वा प्रवाहिकां हन्ति क्षिप्रं सुखमवाप्नुयात् ॥ ६८ ॥
दध्ना ससारेण समाक्षिकेण भुञ्जीत निश्चारकपीडितस्तु ॥
सुतप्तकुप्यक्वथितेन वाऽपि क्षीरेण शीतेन मधुप्लुतेन ॥ ६९ ॥